समाचारं

थायरॉयड् विकारेण वंध्यता किमर्थं भवति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【कुन्मिंग झोंग्यान्】थाइरॉइड्-विकारः वंध्यतां जनयति महत्त्वपूर्णः कारकः अस्ति, अस्याः घटनायाः पृष्ठतः कारणानि बहुपक्षेभ्यः व्याख्यातुं शक्यन्ते ।

"अण्डकोषस्य असामान्यं कार्यम्" ।

प्रथमं हाइपोथायरायडिज्मः अण्डकोषस्य सामान्यकार्यं प्रभावितं करोति । थाइरॉइड् हार्मोनस्य महिलाप्रजननतन्त्रे प्रमुखा भूमिका भवति, थाइरॉइड् हार्मोनस्य अपर्याप्तस्रावः गोनाडोट्रोपिन् स्रावस्य प्रतिमानं बाधितुं शक्नोति

यद्यपि केचन रोगिणः सामान्यमासिकधर्मचक्रं धारयितुं शक्नुवन्ति तथापि पिट्यूटरी गोनाडोट्रोपिन् प्रभावशीलतायाः न्यूनतायाः अथवा अण्डकोषविरोधी प्रभावस्य कारणेन एनोवुलेशनः भवितुम् अर्हति

एषः अण्डाशयस्य अभावः गर्भधारणस्य सम्भावनाम् महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, येन वंध्यता भवति ।

"स्वप्रतिरक्षा असामान्यताएँ"।

द्वितीयं, थायरॉयड्-विकारः प्रायः स्वप्रतिरक्षारोगैः सह सम्बद्धः भवति । थाइरॉइड्-विकारयुक्तानां, वंध्यत्वस्य च रोगिणां अधिकः अनुपातः सकारात्मकथायरॉयड्-प्रतिपिण्डाः सन्ति, येन सूचितं भवति यत् स्वप्रतिरक्षातन्त्रे असामान्यताः वंध्यतायां महत्त्वपूर्णां भूमिकां निर्वहन्ति

स्वप्रतिरक्षाविकृतयः अण्डकोषेषु अन्येषु प्रजननाङ्गेषु वा आक्रमणं कर्तुं शक्नुवन्ति, येन कार्यस्य क्षतिः भवति तथा च प्रजननशक्तिः प्रभाविता भवति ।