समाचारं

एकस्य यात्रासंस्थायाः भ्रमणमार्गदर्शकस्य आयः उजागरः भवति! प्रामाणिकतया वक्तुं शक्यते यत् वयं कदापि अतीतं गन्तुं न शक्नुमः...

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं .जियांगसु-नगरस्य नानजिङ्ग्-नगरस्य भ्रमणमार्गदर्शकः लाओ झाङ्गः स्वस्य आयस्य शिकायतां कृतवान्!

अयं मामा, यः पूर्वमेव ४० वर्षाणां आरम्भे अस्ति, सः स्वस्य अनुभवस्य उपयोगेन सर्वेभ्यः कथयति यत् प्रथमस्तरीयनगरेषु भ्रमणमार्गदर्शकरूपेण कार्यं कर्तुं कियत् आर्थिकदबावः अस्ति इति।

२००० तमे वर्षे पर्यटनविद्यालयात् लाओ झाङ्गः स्नातकपदवीं प्राप्त्वा सः स्वस्य गृहनगरे नानजिङ्ग्-नगरे कार्यं कुर्वन् अस्ति ।

२४ वर्षपूर्वं सः राष्ट्रियपर्यटनमार्गदर्शकपरीक्षायां उत्तीर्णः भूत्वा भ्रमणमार्गदर्शकः अभवत् पश्चात् २००४ तमे वर्षे भ्रमणनेताप्रमाणपत्रं प्राप्तुं बहिर्गच्छन्तीभ्रमणनायकः परीक्षां दत्त्वा बहिर्मुखीभ्रमणनायकः अभवत्

प्रथमतया एतत् व्यवसायं किमर्थं चिनोति इति वदन् लाओ झाङ्गः स्पष्टतया अवदत् यत् मुख्यतया भ्रमणमार्गदर्शकरूपेण कार्यस्य स्वतन्त्रता तस्मै रोचते, यतः तस्य डेस्क-कार्यं कर्तुं न प्रयोजनं भवति, देशस्य विश्वस्य च परिभ्रमणं कर्तुं शक्नोति जगत् द्रष्टुं ।

तस्मिन् समये भ्रमणमार्गदर्शकः भवितुं शिष्टं कार्यं मन्यते स्म ।

यदा अहं प्रथमवारं पूर्वचीनदेशे भ्रमणमार्गदर्शकरूपेण कार्यं आरब्धवान् तदा अहं मासे ५,००० युआन्, अथवा वर्षे प्रायः ७०,००० युआन् इत्येव औसतेन अर्जयितुं शक्नोमि स्म, यत् तदा बहु आसीत्

परन्तु यथा यथा सः वृद्धः भवति, परिवारं आरभते, व्यापारं आरभते, तथा च बालशिक्षा इत्यादीनां व्ययस्य श्रृङ्खला क्रमेण आगच्छति भ्रमणमार्गदर्शकस्य कार्यस्य मूलभूतं वेतनं नास्ति, तस्य स्वस्य पेन्शनबीमा अपि दातव्या भवति झाङ्गः अवाप्तवान् यत् तस्य अल्पधनेन तस्य जीवनं अधिकाधिकं कठिनं जातम् ।

लाओ झाङ्गः भागं गृहीतवान्यूरोपे पूर्णकालिकप्रशिक्षणं तस्मिन् समये पूर्णकालिकप्रशिक्षणेन वर्षे ३,००,००० युआन्-रूप्यकाणि अर्जयितुं शक्यन्ते स्म ।, ३ वर्षाणि यावत् कार्यं कृतवान्, ततः सर्वे अंशकालिकरूपेण कार्यं कर्तुं आगतवन्तः, तत्र बहवः समूहाः न अवशिष्टाः आसन्, लाओ झाङ्गःअहं प्रायः अमेरिका, ऑस्ट्रेलिया, जापान, दक्षिणकोरियादेशेभ्यः भ्रमणसमूहान् गृहीत्वा, क्रूज्-भ्रमणं च कृत्वा वर्षे १५०,००० युआन्-रूप्यकाणि अर्जयितुं शक्नोमि ।