समाचारं

"Troubled Times" Deals Are Hot इति सिलिकन वैली इत्यस्य शीर्ष इन्क्यूबेटरः प्रथमवारं शस्त्रनिर्माणपट्टिकायां उद्यमं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 26 अगस्त (सम्पादक शि झेंगचेंग)अन्तिमेषु वर्षेषु वर्धमानस्य अस्थिरवैश्विकस्थितेः सम्मुखे सिलिकन-उपत्यकायाः ​​विज्ञान-प्रौद्योगिकी-राजधानीयाः बैनरः Y Combinator इत्यनेन अपि शस्त्रनिर्मातृणां सेवनं आरब्धम् अस्ति

अनेकविज्ञान-प्रौद्योगिकी-माध्यम-रिपोर्ट्-आधारितं तथा च YC आधिकारिक-जालस्थल-सूचनायाः आधारेण,गतसप्ताहे प्रक्षेपितः क्षेपणास्त्रनिर्माता एरेस् इण्डस्ट्रीजः वाई कॉम्बिनेटर् इत्यनेन समर्थितः प्रथमः शस्त्रनिर्माणस्य स्टार्टअपः भवति

संस्थापकद्वयं एलेक्स त्सेङ्ग्, देवन प्लाण्टमुरा च "क्षेपणास्त्रकम्पनीं आरभ्य" इति प्रेरितवान् मूलः अभिप्रायः पूर्वीययुक्रेन-मध्यपूर्वयोः अन्तिमेषु वर्षेषु घटिताः सैन्यसङ्घर्षाः आसन् अमेरिकादेशात् आगतानि शस्त्राणि न केवलं उच्चतीव्रतायुक्तेषु संघर्षेषु अग्रभागे सक्रियताम् अवाप्नुवन्ति, अपितु एकां समस्यां अपि उजागरयन्ति——केवलं कतिपयानि सहस्राणि वा दशसहस्राणि वा डॉलरं व्ययितस्य ड्रोन्/मानवरहितजहाजानां नाशार्थं प्रायः कोटिकोटिरूप्यकाणां मूल्यस्य क्षेपणास्त्रस्य उपयोगः आवश्यकः भवति

तौ चिन्तितवन्तौ, .पूर्वयुगस्य युद्धाय निर्मिताः क्षेपणास्त्राः आधुनिकयुद्धाय अतिविशालाः महत् च आसन् ।तेषां व्यवसायस्य प्रथमं उत्पादं जहाजविरोधी क्रूज-क्षेपणास्त्रं निर्मातुं वर्तते यत् विद्यमान-प्रक्षेपण-मञ्चैः सह सङ्गतं भवति यत् वर्तमानप्रतिस्पर्धात्मक-उत्पादानाम् अपेक्षया १० गुणाधिकं सस्तां च भवति यस्य प्रति-परिक्रमं ३० लक्ष-अमेरिकीय-डॉलर्-मूल्यं भवति

विकासे अयं क्षेपणास्त्रः उच्च-उपध्वनिवेगेन लघुतरं पेलोड्-प्रदानार्थं निर्मितः अस्ति, "शतशः मीलदूरे" स्थितानां जहाजानां प्रहारं कर्तुं च उद्दिष्टः अस्ति क्षेपणास्त्रस्य स्थलाधारित-जहाज-आधारित-संस्करणं प्रारम्भे एव मुक्तं भविष्यति, तदनन्तरं वायु-प्रक्षेपित-विस्तारित-परिधि-विविध-पेलोड्-संस्करणयोः अनुसरणं भविष्यति

तेषां कथनमस्ति यत् तेषां कृते कैलिफोर्निया-देशस्य मोजावे-मरुभूमिषु आद्यरूपस्य परीक्षणं कृतम् अस्ति तथा च २०२५ तमस्य वर्षस्य मध्यभागे प्रथमग्राहिभ्यः क्षेपणास्त्र-प्रणालीं वितरितुं योजना अस्ति।

(संस्थापकाः आद्यरूपस्य परीक्षणं कुर्वन्ति, स्रोतः: YC, Ares Industries)

अमेरिकी उद्यमपुञ्जी शस्त्रमार्गे प्रवहति

यथा यूरोप-मध्यपूर्वयोः सैन्यसङ्घर्षाः आधुनिकयुद्धस्य विषये जनानां अवगमनं ताजगीं कुर्वन्ति तथा रक्षाप्रौद्योगिकी-स्टार्टअप-कम्पनीनां निरन्तरं उद्भवेन उद्यमपुञ्जी अपि वित्तीयप्रलोभनैः पूर्णे अस्मिन् अपरिचिते पटले पादं स्थापयितुं आरब्धा अस्ति

वाईसी भागीदारः जेरेड् फ्रीड्मैन् इत्यनेन उक्तं यत् वाईसी इत्यनेन अस्मिन् वर्षे पूर्वमेव सैन्यप्रौद्योगिकी-स्टार्टअप-संस्थाः वित्तपोषणार्थं आवेदनं कर्तुं प्रोत्साहयितुं आरब्धम्। "किमर्थम् इदानीं? केवलं यतोहि एतादृशाः उत्तमाः कम्पनयः इदानीं आवेदनं कर्तुं आरभन्ते" इति सः अवदत्।

अमेरिकादेशं उदाहरणरूपेण गृह्यताम् पूर्वं दीर्घकालं यावत् रक्षाबजटं ८०० अरब अमेरिकीडॉलर् यावत् आसीत् शतकोटिरूप्यकाणि, तथैव बृहत्प्रक्षेपणानि येषां प्रत्येकस्य कोटिकोटिरूप्यकाणि व्ययितानि . किन्तुअन्तिमेषु वर्षेषु सैन्यसङ्घर्षस्य श्रृङ्खला लघु, अल्पलाभस्य, स्वचालितसैन्यसाधनानाम् प्रभावशीलतां निरन्तरं प्रदर्शितवती, येन स्टार्टअपकम्पनीनां कृते अपि पटले प्रवेशस्य अवसराः प्राप्ताः

वी.आर.चक्षुषः कम्पनीयाः ओकुलस् (अधुना मेटा क्वेस्ट्) इत्यस्य संस्थापकः पामर लक्की मेटा कम्पनीं त्यक्त्वा प्रौद्योगिकीशस्त्रनिर्मातृकम्पनीं एण्डुरिल इण्डस्ट्रीज इत्यस्य स्थापनां कृतवान्-मूललक्ष्यं उत्पादनम् अस्ति"सरलतमः सम्भवः स्वायत्तशस्त्रव्यवस्था" ।. टेस्ला-पन्थस्य अनुरूपं कम्पनीयाः व्यापार-तर्कः अस्ति यत् शस्त्रनिर्माणे “अनावश्यक-सामग्री, भागाः, उत्पादन-प्रक्रियाः च” समाप्ताः भवेयुः

अस्य मासस्य आरम्भे ।अण्डुरिल इण्डस्ट्रियल् इत्यनेन वित्तपोषणस्य नवीनतमः दौरः १.५ अब्ज अमेरिकी डॉलरः सम्पन्नः, तदनुरूपं मूल्याङ्कनं १४ अब्ज अमेरिकी डॉलरः अभवत्. निवेशकपङ्क्तिषु पीटर थिल् इत्यादिभिः स्थापितः संस्थापकनिधिः, फिडेलिटी, बेली गिफोर्डः, फ्रेंक्लिन् टेम्पल्टनस्य वीसी विभागः इत्यादयः सन्ति ।

अस्मिन् वर्षे प्रारम्भे .एण्डुरिल् इण्डस्ट्रीज इत्यनेन लॉकहीड् मार्टिन्, नॉर्थरॉप् ग्रुमैन्, बोइङ्ग् इत्येतयोः पराजयः कृत्वा अमेरिकीवायुसेनायाः सहकारियुद्धविमानस्य अनुबन्धः प्राप्तः

वाईसी इत्यस्य सदृशं सिलिकन वैली इत्यस्मिन् अन्यः उद्यमपुञ्जप्रतिनिधिः सेकोइया कैपिटलः अपि गतवर्षे रक्षाशस्त्रक्षेत्रे प्रथमं निवेशं सम्पन्नवान्, यत्र हाइड्रोजन ऊर्जाशस्त्रनिर्मातृणां मच् इण्डस्ट्रीजस्य, ड्रोन्निर्मातृणां नीरोस् इत्यस्य च समर्थनं कृतम्

एतानि स्टार्टअप-कम्पनयः सर्वाणि "अल्प-लाभ-शस्त्राणि, ड्रोन्-वाहनानि च प्रतिबद्धानि सन्ति, येषां सामूहिक-उत्पादनं कर्तुं शक्यते" इति द्रष्टुं न कठिनम्

रक्षाठेकेदारानाम् नकदप्रवाहस्य उदये विलयस्य अधिग्रहणस्य च, क्रयणस्य च विषये अटकाः उत्पद्यन्ते

यदा शस्त्र-स्टार्टअप-संस्थाः क्रमेण उद्भवन्ति, तदा स्थापिताः शस्त्र-व्यापारिणः अपि अन्तिमेषु वर्षेषु विवादेषु बृहत्-विजेतारः अभवन्, सांख्यिकी-अनुसारं यूरोपीय-अमेरिका-देशेषु सर्वकारीय-रक्षा-आदेशानां परिमाणं ऐतिहासिक-उच्च-स्तरस्य समीपे अस्ति, यत् अपि बहुधा वर्धयिष्यति सैन्य उद्योगस्य दिग्गजाः।

शोधसंस्थायाः वर्टिकल रिसर्च इत्यस्य गणनानुसारंयूरोप-अमेरिका-देशयोः १५ प्रमुखानां रक्षाठेकेदारानाम् मुक्तनगदप्रवाहस्तरः २०२६ वित्तवर्षे ५२ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् २०२१ तमे वर्षे अपेक्षया प्रायः दुगुणम् अस्ति, यत्र मुख्यवृद्धिः अमेरिकादेशस्य अनेकसैन्यउद्योगदिग्गजानां कृते आगता । यूरोपे बीएई सिस्टम्स्, रेनमेटल्, स्वीडेन्देशस्य साब् इत्यादिषु कम्पनीषु मुक्तनगदप्रवाहः अपि ४०% वर्धते ।

निरन्तरं धनप्रवाहस्य सम्मुखे एतत् धनं कथं व्ययितव्यम् इति पूंजीविपण्ये अपि उत्साहपूर्णं ध्यानं उत्पन्नम् अस्ति ।

गतवर्षे लॉकहीड् मार्टिन्, रेथियोन् टेक्नोलॉजीज च प्रायः १९ अरब अमेरिकी डॉलरस्य स्टॉक् पुनः क्रीतवन्तौ यदा तेषां स्टॉक् मूल्येषु वृद्धिः निरन्तरं भवति स्म, तदा तेषां "स्टॉकमूल्यं वर्धयितुं रक्षा आदेशानां उपयोगः" इति विषये अपि प्रश्नाः उत्थापिताः आसन् । बीएई सिस्टम्स् इत्यनेन अद्यैव त्रिवर्षीयं १.५ अरब पाउण्ड्-पुनर्क्रयणयोजना सम्पन्नं कृत्वा तत्क्षणमेव १.५ अरब-पाउण्ड्-पुनर्क्रयणयोजना अपि आरब्धा ।

केचन कम्पनयः अपि सन्ति येषां दृष्टिः विलय-अधिग्रहणयोः विषये स्थापिता अस्ति । यूरोपीयबख्रवाहननिर्मातृकम्पनी रेनमेटल् इत्यनेन अस्मिन् मासे प्रारम्भे घोषितं यत् अमेरिकीसैन्यवाहनभागनिर्मातृकम्पनीं Loc Performance इत्यस्य अधिग्रहणाय ९५ मिलियन अमेरिकीडॉलर् व्यययिष्यति, यस्य उद्देश्यं अमेरिकीसेनायाः ६० अरब अमेरिकीडॉलरस्य युद्धवाहनस्य सामरिकवाहनविपण्यस्य च भागं प्राप्तुं भवति।

(Rheinmetall इत्यस्य दैनिकं चार्टं, स्रोतः: TradingView)

Rheinmetall CEO Armin Paperger विश्लेषकान् सजीवरूपेण अवदत् यत् यदि एषः सौदाः तेषां कृते अमेरिकादेशे "बृहत्मत्स्यं ग्रहीतुं" पर्याप्तं नास्ति चेदपि ते केचन "लघुमत्स्याः" गृह्णन्ति इति। एतेषां "लघुमत्स्यानां" मूल्यं कोटि-कोटि-रूप्यकाणि यावत् भवितुम् अर्हति ।

अपि च, शस्त्रनिर्मातृणां विशेषस्थितिं दृष्ट्वा देशैः अत्यन्तं बृहत् विलयस्य अधिग्रहणस्य च अनुमतिः अत्यल्पा अस्ति, अतः केवलं केचन लघुमध्यमाकाराः विलयानि अधिग्रहणानि च सम्भवन्ति एषः तर्कः केचुआङ्ग् वीसी इत्यस्मै अपि सुचारुतरविभवनिर्गमनमार्गेण सह त्यजति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया