समाचारं

उबेर् यूरोपीयसङ्घस्य चालकसूचनाः स्थानान्तरयितुं "आकाश-उच्च-दण्डः" प्राप्तवान्, अपि च अपीलं करिष्यति इति अवदत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१८ तमे वर्षे २०२३ तमे वर्षे च द्वौ दण्डौ प्राप्त्वा उबेर् इत्यनेन अद्यैव डच्-दत्तांशसंरक्षणप्राधिकरणात् (DPA) अन्यः दण्डः प्राप्तः ।
डच्-दत्तांशसंरक्षणप्राधिकरणेन २६ अगस्तदिनाङ्के स्थानीयसमये उक्तं यत् उबेर् इत्यनेन यूरोपीयचालकानाम् व्यक्तिगतदत्तांशः अमेरिकीसर्वरस्य कृते स्थानान्तरितः अस्ति एषः व्यवहारः यूरोपीयसङ्घस्य सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) उल्लङ्घनं कृतवान् तथा च उचितसंरक्षणं कर्तुं असफलः अभवत् चालकस्य सूचनायाः परिणामः २९ कोटि यूरो (लगभग २.३ अरब युआन्) दण्डः भविष्यति ।
नियामकः अवदत् यत् उबेर् इत्यनेन चालकपरिचयदस्तावेजाः, टैक्सी-अनुज्ञापत्राणि, भुक्तिविवरणं, छायाचित्रं, स्थानस्य आँकडा च इत्यादीनि संवेदनशीलसूचनाः वर्षद्वयेन अन्तः अमेरिकादेशे कम्पनीयाः मुख्यालये स्थानान्तरिताः।
तस्य प्रतिक्रियारूपेण उबेर् इत्यनेन उक्तं यत् दण्डः अयुक्तः अस्ति, अपीलं करिष्यति इति। उबेर्-प्रवक्ता अवदत् यत् – “यूरोपीयसङ्घस्य अमेरिका-देशस्य च मध्ये महतीं अनिश्चिततायाः वर्षत्रयस्य कालखण्डे उबेर्-सङ्घस्य सीमापार-दत्तांश-स्थापन-प्रक्रियाः जीडीपीआर-अनुरूपाः सन्ति” इति
डीपीए अध्यक्षः एलेड् वोल्फसेन् इत्यनेन उक्तं यत् उबेर् "अमेरिकादेशे स्थानान्तरितानां आँकडानां रक्षणस्य स्तरं सुनिश्चित्य" जीडीपीआर-आवश्यकतानां पूर्तये असफलः अभवत्, उबेर् अपि आँकडानां सम्यक् रक्षणं कर्तुं असफलः इति टिप्पणीं कृतवान्
डीपीए-संस्थायाः उबेर्-संस्थायाः दण्डः तृतीयवारं भवति ।
वैश्विकरूपेण उबेर्-संस्था आव्हानानां प्रतिक्रियां निरन्तरं ददाति ।
२०२२ तमे वर्षे आस्ट्रेलिया-देशस्य प्रतिस्पर्धा उपभोक्तृ-आयोगेन (ACCC) उबेर्-विरुद्धं मुकदमा दाखिलः, यत्र कुलम् २६ मिलियन-अमेरिकीय-डॉलर्-दण्डस्य आग्रहः कृतः । उबेर् इत्यनेन स्वीकृतं यत् सः भ्रामकं वा भ्रामकं वा आचरणं करोति, स्वस्य सवारी-साझेदारी-एप्-मध्ये मिथ्या वा भ्रामक-वक्तव्यं च दत्तवान् ।
२०२२ तमस्य वर्षस्य मे-मासे इटलीदेशस्य आँकडासंरक्षणसंस्थायाः गारान्टे इत्यनेन उबेर्-इत्येतत् आँकडा-संसाधन-विनियमानाम् उल्लङ्घनस्य कथितस्य कारणेन ४२ लक्ष-यूरो-रूप्यकाणां दण्डः कृतः । गारान्टे इत्यनेन उक्तं यत् तेषां ज्ञातं यत् उबेर्-सहायककम्पनी उपयोक्तृणां व्यक्तिगतदत्तांशं सहमतिम् विना नियामकानाम् सूचनां विना च संसाधितवती, येन विश्वे प्रायः ५७ मिलियन उपयोक्तारः प्रभाविताः अभवन्
मेमासे १०,००० तः अधिकाः लण्डन्-नगरस्य कृष्णवर्णीयकैबचालकाः उबेर्-विरुद्धं मुकदमान् कृतवन्तः दावेदाराः अवदन् यत् उबेर्-संस्थायाः नगरे कार्यं कर्तुं अनुमतिं प्राप्तुं जानी-बुझकर ट्रांसपोर्ट्-फॉर्-लण्डन्-इत्यस्य (TfL) भ्रमः कृतः । सूत्राणि वदन्ति यत् दावानां राशिः न्यूनातिन्यूनं २५ कोटि पाउण्ड् अस्ति, यत्र प्रत्येकं टैक्सीचालकं २५,००० पाउण्ड् प्राप्तुं सम्भाव्यते। उबेर् इत्यनेन प्रतिवदति यत् उपर्युक्तं वचनं निराधारम् अस्ति।
अगस्तमासस्य ६ दिनाङ्के उबेर् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे परिणामाः घोषिताः । उबेरस्य द्वितीयत्रिमासिकस्य राजस्वं १६% वर्धमानं १०.७ अरब अमेरिकीडॉलर् यावत् अभवत्, यस्मिन् यात्रासेवाराजस्वं २५% वर्धमानं ६.१३ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अपेक्षितस्य ५.९४ अरब अमेरिकीडॉलरस्य अपेक्षया अधिकम्, मुख्यतया यात्रायाः परिमाणस्य वर्धनस्य कारणात् तदतिरिक्तं वितरणसेवानां राजस्वं ८% वर्धमानं ३.२९ अब्ज अमेरिकीडॉलर् यावत् अभवत् । द्वितीयत्रिमासे उबेर् इत्यस्य शुद्धलाभः १ अर्ब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५८% वृद्धिः अभवत् ।
व्यावसायिकविस्तारस्य दृष्ट्या उबेर् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् द्वितीयत्रिमासे यूरोपे, मध्यपूर्वे, आफ्रिकादेशे च तस्य यात्राव्यापारस्य विस्तारः निरन्तरं भवति स्म: फोटैक्सी, वेबटैक्सी च सहकार्यं कृत्वा क्रमशः हङ्गरी-लक्जम्बर्ग्-देशयोः उबेर्एक्स् प्रारब्धम् तदतिरिक्तं स्पेनदेशे UberXShare तथा Trains इत्येतयोः प्रारम्भः अभवत्, नेदरलैण्ड्देशे UberXShare इत्यस्य प्रारम्भः अपि अभवत् ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया