समाचारं

तर्कः धनं प्राप्तुं न प्रभावितं करोति, लुओ योन्घाओ, "लाइव स्ट्रीमिंग् मार्गेण ऋणं परिशोधयति प्रथमः व्यक्तिः" एआर परियोजनाभ्यः परं व्यावसायिकीकरणक्रियाः प्रकाशयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मौनेन महतीं ऋणं परिशोधयति" इति लुओ योन्घाओ निरन्तरं वदति स्म, येन जनाः तस्य व्यापारस्य आत्म-उद्धारस्य सन्दर्भं स्पष्टतया द्रष्टुं शक्नुवन्ति स्म
२६ अगस्त दिनाङ्के स्मार्टिसान् प्रौद्योगिक्याः पूर्वसंस्थापकः लुओ योन्घाओ इत्यनेन द्वौ ब्लॉग्-पोस्ट् प्रकाशितौ : ""सत्यं प्रतिगमनस्य" द्वितीयः ऋतुः - ६० कोटितः १३ अर्बं यावत्" तथा च "स्मार्टिसान्-प्रौद्योगिक्याः दीर्घकालीन-अफवाः निन्दायाः च विषये सत्यम्" इति निवेशक झेंग गैंग" स्पष्टीकरण"। बकायाः ​​कुलराशिः, पुनर्भुक्तिप्रगतिः च, निवेशकेन झेङ्गगैङ्गेन सह द्वन्द्वान् विवादान् च प्रकटयन्तु।
लुओ योन्घाओ लेखे बोधितवान् यत् "मम दलं अहं च केवलं तरङ्गं निर्मातुं सर्वं गमिष्यामः, 'प्रचारं' कर्तुं सर्वान् कानूनी, अनुपालनीः, व्यावसायिकनैतिकपद्धतीनां उपयोगं करिष्यामः, नगद-आयं विविधरीत्या बृहत्तरं, सशक्तं च कर्तुं सर्वं गमिष्यामः, तथा च यथाशीघ्रं नगदं प्रत्यागच्छतु।" ५० कोटिभ्यः अधिकस्य अवशिष्टं ऋणं मुक्तं कुरुत।"
एतेषु व्यावसायिकक्रियासु सामाजिकमाध्यमलेखानां अद्यतनं संचालनं च पूर्णतया पुनः आरभ्य, विविधताप्रदर्शनानां रिकार्डिङ्गं आंशिकरूपेण पुनः आरभ्य, व्यावसायिकविज्ञापनं समर्थनं च पूर्णतया पुनः आरभ्य, सांस्कृतिकप्रसिद्धानां चलच्चित्रदूरदर्शनतारकाणां च पूर्णतया पुनः आमन्त्रणं च संवादं कर्तुं मालम् आनेतुं च लाइव प्रसारणकक्षम् इत्यादि। परन्तु लुओ योन्घाओ इत्यस्य एआर उद्यमशीलता परियोजना “Thin Red Line Technology” इत्यनेन दीर्घकालं यावत् प्रगतिः न प्रकाशिता।
६० कोटि युआन् इत्यस्य बकाया कथं १.३ अर्ब युआन् यावत् "वृद्धः" अभवत्?
लुओ योन्घाओ इत्यनेन उक्तं यत् पूर्वं प्रकटितस्य ६० कोटि युआन् यावत् ऋणस्य कुलराशिः १३ कोटि युआन् यावत् वर्धिता मुख्यकारणं अस्ति यत् ऋणस्य परिशोधनप्रक्रियायाः समये विभिन्नैः मुकदमैः विवादैः च अतिरिक्तं क्षतिपूर्तिः, तथैव विविधाः दण्डाः च विलम्बेन भुक्तिः इत्यादिभिः ऋणं वर्धितम् कुलम् प्रायः १० कोटि युआन् अधिकम् अस्ति । तदतिरिक्तं २०२२ तमस्य वर्षस्य अन्ते ये केचन परिस्थितयः अभवन्, तेषु अपि नूतनानि ऋणानि उत्पन्नानि ।
लुओ योन्घाओ इत्यनेन उक्तं यत् यदा स्मार्टिसान् टेक्नोलॉजी वित्तपोषणं कुर्वती आसीत् तदा तया राज्यस्वामित्वयुक्तायाः पूंजीतः ३० कोटिरूप्यकाणां निवेशः, ३० कोटिरूप्यकाणां ऋणं च प्राप्तम्, यस्य कुलम् ६० कोटियुआन् आसीत् यदा २०१८ तमे वर्षे "ट्रू रिटर्न्" इत्यस्य प्रथमः सीजनः आरब्धः तदा दलेन धनस्य एतत् भागं न समाविष्टम् यतः ३० कोटि युआन् ऋणस्य अनुबन्धः २०२२ तमस्य वर्षस्य अन्त्यपर्यन्तं न समाप्तः, यत् ऋणस्य चतुर्वर्षपूर्वम् आसीत् incurred.कालः, कालः अतीव दीर्घः भवति, तथा च मध्ये बहवः चराः भवितुम् अर्हन्ति । तदतिरिक्तं, दलं ऋणस्य एतस्य भागस्य परिशोधनार्थं पूंजीकरणस्य उपयोगं विचारयति, अर्थात् लाइवप्रसारणस्य ई-वाणिज्यव्यापारस्य सूचीकृतेः अनन्तरं ऋणस्य परिशोधनार्थं मुक्तविपण्ये प्रतिभूतीनां उपयोगं करिष्यति, अतः अस्य भागस्य... ऋणं नगदेन ऋणं परिशोधयितुं प्रारम्भिकयोजनायां न समाविष्टम्।
पश्चात् विभिन्नकारणानां कारणात् "चीनस्य प्रमुखा ई-वाणिज्य-सजीवप्रसारणं नूतनमाध्यमविपणनसंस्था च" इति नाम्ना मेक ए फ्रेण्ड् अन्ततः हाङ्गकाङ्ग-नगरस्य स्टॉक-सूचीकृतकम्पनी अभवत् २०२३ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्के सायं Century Sage Scientific (01450.HK) इत्यनेन घोषणा कृता यत् तस्य नाम "Be Friends Holding Limited" इति परिवर्तयितुं योजना अस्ति, तदनुसारं तस्य तत्सम्बद्धं आङ्ग्लनाम अपि "Be Friends" इति परिवर्तनं भविष्यति होल्डिंग लिमिटेड"। मित्रं कृत्वा वक्रसूचीं सम्पूर्णं कुर्वन्तु।
लुओ योन्घाओ इत्यनेन उक्तं यत् यतः कम्पनीयाः ऋणदातारः राज्यस्वामित्वयुक्ताः पूंजी सन्ति तथा च अमुख्यभूमिभागाः धारयितुं असुविधाजनकं भवति, तथा च हाङ्गकाङ्ग-समूहस्य व्यापारस्य परिमाणं अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण मन्दं जातम्, यदि पुनः भुक्तिं कर्तुं बहूनां भागानां विक्रयणं भवति ऋणानां सूचीकरणानन्तरं, तस्य कारणेन स्टॉकमूल्यं क्षीणं भवति तथा च मित्राणां, निवेशकानां, उद्यमशीलदलानां च हितं गम्भीरं क्षतिं कर्तुं शक्नोति।
अतः सावधानीपूर्वकं विचारं कृत्वा लुओ योन्घाओ इत्यनेन लाइव् प्रसारणस्य ई-वाणिज्यस्य सूचीकृतकम्पनीयां विलीनीकरणात् पूर्वं भागिनानां संस्थापकदलस्य च कृते स्वस्य व्यक्तिगत इक्विटी-हितं स्थानान्तरयितुं निर्णयः कृतः, ततः अन्यहितानाम् आदान-प्रदानं (अर्थात् अधिकं नकद-आयः प्राप्तुं) निरन्तरं कर्तुं कृतम् मित्राणि कृत्वा लाइव प्रसारणसहकार्यं कृत्वा, अन्ततः ऋणस्य एतत् भागं प्रत्यक्षतया अर्जितस्य नगदरूपेण परिशोधयितुं।
राज्यस्वामित्वयुक्तराजधानीतः ३० कोटिऋणग्रहणस्य अतिरिक्तं राज्यस्वामित्वयुक्तराजधानीतः ३० कोटिनिवेशः अपि अस्ति । लुओ योन्घाओ इत्यस्य दलेन पुनः ऋणपुनर्गठनवार्तालापः त्यक्तः (सामान्यतया चीनीयकम्पनीनां दिवालियापनसमये ऋणपुनर्गठनस्य मुख्यपुनर्भुक्तिदरः प्रायः १०% तः ३०% यावत् भवति), तथा च प्रत्यक्षतया राज्यस्वामित्वयुक्तानां पूंजीऋणदातृणां प्रतिज्ञां कृतवान्: ३०० ऋणं ग्रहीतुं अतिरिक्तं मिलियन, सर्वाणि निवेशहानिः भविष्यति नष्टं ३० कोटि युआन् सर्वं ऋणरूपेण गण्यते, ६० कोटि युआनस्य मूलधनस्य १००% नकदरूपेण परिशोधितं भविष्यति।
लुओ योन्घाओ इत्यनेन उक्तं यत् अद्यावधि ८२४ मिलियन युआन् इत्यस्य भुक्तिः कृता अस्ति, यत्र २०२० तमस्य वर्षस्य एप्रिलमासे लाइव् प्रसारण ई-वाणिज्यकम्पनीं आरभ्य, ५४८ मिलियन युआन् इत्यस्य करस्य अनन्तरं नकदरूपेण ऋणं परिशोधयितुं च तथा च 2018 तमे वर्षे ByteDance इत्यस्य बौद्धिकसम्पत्त्याः अधिकारः 180 मिलियन युआन्; 66 मिलियन युआनस्य ऋणं दातुं पूर्णयन्त्रेषु स्थापिताः
कलहंव्यावसायिकीकरणं परम्
बकायाः ​​प्रगतेः सह युगपत् अपि लुओ योन्घाओ इत्यस्य “स्मार्टिसन-प्रौद्योगिकीनिवेशकस्य झेङ्ग-गैङ्गस्य दीर्घकालीन-अफवाः निन्दां च विषये सत्यस्य स्पष्टीकरणम्” अपि प्रकटितम् स्मार्टिसन-प्रौद्योगिक्याः निवेशकत्वेन झेङ्ग-गैङ्ग-लुओ-योन्घाओ-योः मध्ये मौखिकविवादः २०२३ तमस्य वर्षस्य जनवरीमासे आरब्धः ।
२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के लुओ योन्घाओ इत्यस्य एआर-स्टार्टअप-संस्थायाः थिन् रेड-लाइन्-प्रौद्योगिकी इत्यनेन प्रायः ५० मिलियन-अमेरिकी-डॉलर्-रूप्यकाणां वित्तपोषणस्य एन्जिल्-परिक्रमस्य समाप्तेः घोषणा कृता, यत्र निवेश-उत्तर-मूल्यांकनं प्रायः २० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां भवति स्मार्टिसान् प्रौद्योगिक्याः मूलनिवेशकत्वेन जिहुई वेञ्चर् कैपिटल इत्यस्य निवेशकः झेङ्गगैङ्गः जनवरी २०२३ तमे वर्षे लुओ योन्घाओ इत्यस्य दृष्टिकोणे असन्तुष्टिं प्रकटितवान् । सः अवदत् यत् लुओ योन्घाओ इत्यस्य नवस्थापितायाः वी.आर.कम्पनीयाः मूल्यं १९ कोटि अमेरिकीडॉलर् आसीत् लुओ योन्घाओ इत्यनेन मूल स्मार्टिसन टेक्नोलॉजी निवेशकानां कृते प्रस्तावः कृतः यत् तेषां ३.५% भागस्य उपयोगेन निवेशकानां क्षतिपूर्तिः करणीयः ये १.५ अरब युआन् निवेशं कृतवन्तः, परन्तु प्रस्तावितः सम्झौता सः (झेङ्ग गैङ्ग) । प्रामाणिकं न मन्यते स्म .
सख्तीपूर्वकं वक्तुं शक्यते यत् लुओ योन्घाओ तथा झेङ्ग गैङ्ग इत्येतयोः मध्ये बाँझमौखिकविवादानाम् अतिरिक्तं सम्पूर्णः सन्दर्भः लुओ योन्घाओ इत्यस्य उद्यमशीलतायाः यात्रां निरन्तरं कुर्वन् अस्ति : २०१८ तमे वर्षे लुओ योन्घाओ ६० कोटि युआन् ऋणं धारयति स्म २०२० तमे वर्षे लुओ योङ्गाओ डौयिन् इत्यनेन सह मिलित्वा लाइव् स्ट्रीमिंग्, मालविक्रयणस्य मार्गे प्रवृत्तः । २०२२ तमे वर्षे ६० कोटि युआन् ऋणं परिशोधितम् इति "सत्यं प्रतिगमनम्" इति वार्तायां प्रतिक्रियारूपेण लुओ योन्घाओ इत्यस्य दलं अग्रे आगत्य अवदत् यत् "लुओ योन्घाओ ऋणं परिशोधितवान् इति वार्ता असत्यम् अस्ति। शिक्षकः लुओ अद्यापि परिश्रमं कुर्वन् अस्ति तथा च यथाशीघ्रं ऋणं परिशोधयिष्यति।" जून २०२२ ७ दिनाङ्के लुओ योन्घाओ इत्यनेन "मेक ए फ्रेण्ड्" इत्यस्य प्रबन्धनात् निवृत्तेः घोषणा कृता, एआर उद्यमशीलतापरियोजनायां थिन रेड लाइन् इत्यत्र स्वस्य ध्यानं स्थापितं च
एकदा डाङ्गडाङ्गस्य मुख्यकार्यकारी सहसंस्थापकः च ली गुओकिङ्ग् इत्यनेन लाइव् प्रसारणस्य समये मालविक्रयणस्य लाइव् प्रसारणप्रतिरूपस्य विषये चर्चा कृता, तथा च "इदं सर्वाधिकं सफलम् अस्ति, अपि च इदं लुओ योन्घाओ इत्यस्य उपरि न निर्भरं भवति" इति
पूर्वं मेक ए फ्रेण्ड् लाइव प्रसारणकक्षेण खलु क्रमेण लुओ योन्घाओ इत्यस्य लाइव् प्रसारणस्य संख्या न्यूनीकृता अस्ति तथा च हेड एंकरस्य प्रभावः न्यूनीकृतः अस्ति तस्मिन् एव काले " इत्यनेन सह पूर्णवर्गस्य हेड लाइव प्रसारणकक्षं निर्मातुं प्रयत्नः कृतः मित्रं कुरुत" इति कोररूपेण, अधः विकिरणं कृत्वा विविधवर्गान् उपविभाजयन्। ऊर्ध्वाधरलेखमात्रिका। सार्वजनिकसूचनाः दर्शयति यत् Jiaogeyou इत्यस्य अन्तर्गतं प्रत्येकस्य खातेः नामस्वरूपं "Jiayou+Industry" अस्ति ऊर्ध्वाधर लेखा .
तृतीयपक्षस्य मञ्चस्य सिकाडा मामा इत्यस्य आँकडानुसारम् अस्मिन् वर्षे मेक ए फ्रेण्ड् लाइव प्रसारणकक्षस्य औसतविक्रयः (दैनिकः) ५० लक्षतः ७.५ मिलियन युआन् यावत् भवति, प्राच्यचयनस्य औसतविक्रयः ७.५ मिलियनतः १० मिलियन युआन् यावत् भवति , तथा च Peer with Hui Sales volume इत्यस्य औसतविक्रयः 10 मिलियनतः 25 मिलियन युआन् पर्यन्तं भवति ।
Jiaogeyou Holdings Company Ltd. वर्षे वर्षे प्रायः ९३.८% वृद्धिः;गैर-हाङ्गकाङ्गवित्तीयः रिपोर्टिंग् मानकानुसारं समायोजितः शुद्धलाभः प्रायः १११ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः १७.०% वृद्धिः अभवत् मध्यावधिकाले नूतनमाध्यममञ्चे कम्पनीयाः सकलवस्तुमात्रा (GMV) प्रायः ५.९६ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः १८.२% वृद्धिः अभवत्
परन्तु कम्पनीयाः सकललाभमार्जिनं गतवर्षस्य समानकालस्य प्रायः ५६.५% तः मध्यावधिकाले प्रायः ५१.५% यावत् न्यूनीकृतम् विशेषतः, नूतनमाध्यमसेवाव्यापारस्य सकललाभमार्जिनं गतवर्षस्य समानकालस्य मध्ये प्रायः ५८.१% तः ५३.८% यावत् न्यूनीकृतम् अयं परिवर्तनः दैनिकसञ्चालनस्य उचितपरिधिमध्ये आसीत् रेडियो-दूरदर्शनव्यापारक्षेत्रस्य सकललाभमार्जिनं गतवर्षस्य समानकालस्य प्रायः ४१.०% तः २९.८% यावत् न्यूनीकृतम् । मुख्यतया विपणेन, विनिमयदरेण, प्रौद्योगिक्या, श्रमेन च प्रभावितः, व्ययवृद्धेः दरः राजस्ववृद्धिदरात् अधिकः भवति, यस्य परिणामेण सकललाभमार्जिनस्य न्यूनता भवति
अस्मिन् समये लुओ योन्घाओ इत्यनेन व्यावसायिकीकरणस्य अग्रिमपदस्य बकायाः ​​सज्जता च पूर्णतया प्रकटिता, पूर्वं स्थगितस्य केचन व्यापाराः पुनः आरब्धाः, "वार्तालापस्य विषये चर्चा, धनं च धनं प्राप्तुं धनं" इति मनोवृत्तिः अपि स्वीकृतवती परन्तु व्यावसायिकीकरणक्रियाणां सर्वेषु प्रकटीकरणेषु अद्यापि तस्य एआर उद्यमशीलतापरियोजनायाः पतली रक्तरेखा न समाविष्टा।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया