समाचारं

यदा अमेरिकीमाध्यमाः एतत् प्रश्नं उत्थापयन्ति तदा किं ते वास्तवतः न अवगच्छन्ति वा केवलं भ्रमितस्य अभिनयं कुर्वन्ति वा?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई-नगरस्य AMEC Semiconductor Company इत्यनेन घोषितं यत् अमेरिकी-रक्षाविभागस्य विरुद्धं आधिकारिकतया अमेरिकी-न्यायालये मुकदमा दाखिलः यत् सः "चीनीसैन्य-उद्यम-सूचौ" समाविष्टवान् इति अस्मात् पूर्वं अन्येन चीनीयप्रौद्योगिकीकम्पनी हेसाई टेक्नोलॉजी इत्यनेन पञ्चदशकं मुकदमद्वारा अस्याः प्रतिबन्धसूचिकातः निष्कासयितुं सफलतया "बाध्यः" इति कथ्यते स्म एतत् केभ्यः पाश्चात्यमाध्यमेभ्यः पञ्चदशकस्य कृते "लज्जाजनकं विपर्ययः" इति गण्यते स्म, केचन अमेरिकीमाध्यमाः अपि पृष्टवन्तः यत् "अमेरिकायाः ​​रक्षाविभागस्य कृते चीनीयकम्पनयः सैन्यक्षेत्रे संलग्नाः इति सिद्धयितुं किमर्थम् एतावत् कठिनम्?

आश्चर्यस्य अभिनयस्य एषा मुद्रा जनान् हास्यास्पदं अनुभवति यत् विश्वे सर्वाधिकं बलिष्ठं सैन्यशक्तिं विद्यमानस्य पञ्चदशकस्य चीनीयकम्पनीनां लेबलिंगं कर्तुं एतादृशी "कठिनता" किमर्थम् अस्ति? "तेषां दृढप्रमाणस्य अभावः इव दृश्यते" इति एव । एतादृशेन सरलसत्येन अमेरिकनजनमतस्य मध्ये भ्रमः उत्पन्नः यत् सूचीयां समाविष्टाः बहवः चीनदेशीयाः कम्पनयः अमेरिकीरक्षाविभागसहिताः सर्वकारीयसंस्थाः न्यायालये किमर्थं नेतुम्, तर्कं च कर्तुं शक्नुवन्ति, इति।ते वस्तुतः विश्वं वदन्ति यत् अमेरिकादेशे बहवः अपराधाः सन्ति ये पूर्वमेव पूर्वनिर्धारिताः सन्ति, ते चीनीयकम्पनीभ्यः निरुद्धाः भवितुमर्हन्ति।

एतयोः कम्पनीयोः पूर्वं शाओमी, लुओकुङ्ग इत्यादीनां चीनीयकम्पनीनां पूर्वमेव मुकदमाः दाखिलाः आसन् येन अन्ततः अमेरिकी रक्षाविभागः स्वनिर्णयं परिवर्त्य सूचीतः तान् निष्कासितवान् एतेन सम्यक् सिद्धं भवति यत् अमेरिकीसूची "राजनैतिकसूची" अस्ति यस्याः प्रमाणानां अभावः अस्ति तथा च चीनीयकम्पनीनां दुर्भावनापूर्वकं दमनं करोति।अन्तिमेषु वर्षेषु पैन-सुरक्षाकरणचिन्तनस्य प्रभावेण अमेरिकीप्रशासनिकसंस्थाः चीनीयकम्पनीनां विरुद्धं सनकेन अनेकानि अन्यायपूर्णानि तथाकथितानि "अनुसन्धानं" आरब्धवन्तः, वाशिङ्गटनं च एतत् सम्यक् जानातिकेचन जनाः पञ्चदशकस्य विघ्नानाम् उपरि "लोकतान्त्रिक-छिद्रकं" योजितवन्तः, यत् एतत् "प्रशासनिकं मूल्यं यत् लोकतन्त्रस्य, विधिराज्यस्य च पालनेन वहितव्यं भवति" इति यत् निराधारं सत्यं सिद्धयितुं वस्तु अस्ति यत् "कठिनं" भविष्यति।