समाचारं

दुर्लभतया एव अमेरिकीसैन्यपरमाणुविमानवाहकाः त्रीणि एकत्र आविर्भूताः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागस्य अन्तर्गतं "रक्षादृश्यसूचनासेवा" (DVIDS) इति जालपुटे अमेरिकीनौसेनायाः परमाणुसञ्चालितविमानवाहकानाम् त्रयाणां चित्रं "एकस्मिन् फ्रेममध्ये" अगस्तमासस्य २४ दिनाङ्के प्रकाशितम्

DVIDS इति जालपुटे उक्तं यत् चित्रे दृश्यमानानि त्रयः विमानवाहकाः "Truman", "Eisenhower" तथा "Ford" इति सन्ति, ते च अटलाण्टिकमहासागरे "आयुधस्थापनम्" इति कार्यं कुर्वन्ति अपि च लुईस्-क्लार्क-वर्गस्य शुष्क-माल-आपूर्ति-जहाजः USS William McClean (T-AKE 12) इति जहाजं गच्छन् आसीत्, एतेषां चतुर्णां युद्धपोतानां मध्ये "आयुध-स्थापनम्" इति कार्यं कृतम्

तस्मिन् एव दिने यूएसएस ट्रुमैन् इत्यनेन अटलाण्टिकमहासागरे परिनियोजनपूर्वं व्यापकप्रशिक्षणव्यायामम् (COMPTUEX) अपि कृतम् । संयुक्तराज्यस्य नौसैनिकसंस्थायाः (USNI) जालपुटे पूर्वसूचनानुसारं "Truman" इति विमानवाहकं मूलतः "Eisenhower" इति विमानवाहकस्य स्थाने मध्यपूर्वं गन्तुं योजनां कृतवान्, परन्तु तत् यात्रां कर्तुं न शक्तवान् .

सार्वजनिकसूचनानुसारं "आइज़नहावर" विमानवाहकं लालसागरात् निष्कास्य जूनमासस्य अन्ते स्वदेशं प्रत्यागतवान् तथा च वर्तमानकाले परिनियोजनानन्तरं स्टैण्डबाईपदे अस्ति