समाचारं

"सः मातृभूमिं विना सुष्ठु जीवितुं शक्नोति इति चिन्तितवान्, परन्तु सः दुर्गणनां कृतवान्।"

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोशल मीडिया टेलिग्रामस्य संस्थापकः पावेल् दुरोवः फ्रान्स्देशे २४ तमे स्थानीयसमये सायंकाले गृहीतः। रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः २५ तमे दिनाङ्के अवदत् यत् यदा सः रूसदेशं त्यक्त्वा गन्तुं चितवान् तदा सः चिन्तितवान् यत् सः स्वमातृभूमिं त्यक्त्वा उत्तमं जीवनं जीवितुं शक्नोति यत् तस्य मातृभूमिः कालवत् जीवितुं असमर्था अस्ति।
मेदवेदेवः टेलिग्रामे लिखितवान् यत् "बहुकालपूर्वं मया दुरोवः पृष्टः यत् सः गम्भीरापराधानां विषये कानूनप्रवर्तनसंस्थाभिः सह किमर्थं सहकार्यं कर्तुं न इच्छति? सः तदा उत्तरितवान् यत् 'एषा मम सिद्धान्तगतं स्थितिः' इति , 'तत् कस्मिन् अपि देशे गम्भीरसमस्या स्यात्।'"
"सः चिन्तितवान् यत् तस्य बृहत्तमा समस्या रूसदेशे एव अस्ति, अतः सः गतः ततः अन्येषु देशेषु नागरिकतां वा निवासस्य अनुज्ञापत्रं वा प्राप्तवान्। सः उत्तमः 'विश्वनागरिकः' भवितुम् इच्छति स्म, स्वदेशं विना उत्तमं जीवनं जीवितुं च इच्छति स्म . यथा लैटिनभाषायाः सुभाषितम् अस्ति: Ubi bene ibi patria! यत्र यत्र सुष्ठु निवसति तत्र तत्र तव मातृभूमिः अस्ति।"
"किन्तु सः दुर्गणनां कृतवान्। अधुना वयं येषां शत्रून् एकत्र सम्मुखीभवामः, तेषां सर्वेषां कृते सः रूसी अस्ति अतः अप्रत्याशितः भयङ्करः च, तस्य भिन्नं रक्तं च अस्ति।
"सः मस्कः नास्ति, सः च जुकरबर्ग् (यः, प्रायः, FBI इत्यनेन सह सक्रियरूपेण सहकार्यं करोति) नास्ति।"
"दुरोवः अन्ततः अवगन्तुं अर्हति यत् मातृभूमिः अपि कालवत् चयनं कर्तुं न शक्यते..." इति मेदवेदेवः लिखितवान् ।
मेदवेदेवः दुरोवस्य गृहीतस्य प्रतिक्रियारूपेण २५ दिनाङ्के टेलिग्राम् इत्यत्र पोस्ट् कृतवान् ।
३९ वर्षीयः दुरोवः २००६ तमे वर्षे सुप्रसिद्धं रूसीसामाजिकसंजालस्थलं Vkontakte इति, २०१३ तमे वर्षे च तत्क्षणसन्देशसॉफ्टवेयरं "Telegram" इति संस्थापितवान् । अद्यत्वे "टेलिग्राम" रूस, युक्रेन इत्यादिषु पूर्वसोवियतगणराज्येषु उपयोक्तृभिः प्रयुक्तेषु महत्त्वपूर्णेषु सामाजिकमञ्चेषु अन्यतमम् अस्ति अस्मिन् वर्षे जुलैमासपर्यन्तं मञ्चस्य मासिकसक्रियप्रयोक्तृणां संख्या ९५ कोटिः अभवत्
दुरोवः २०१४ तमे वर्षे रूसदेशं त्यक्त्वा अधिकांशकालं संयुक्त अरब अमीरात्-देशे एव निवसति स्म । अमेरिकन "फोर्ब्स्" पत्रिकायाः ​​अनुमानं यत् दुरोवस्य सम्पत्तिः प्रायः १५.५ अब्ज अमेरिकीडॉलर् अस्ति ।
फ्रांस्-दूरदर्शनस्य (FT1) अगस्त-मासस्य २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं तस्मिन् सायंकाले फ्रान्स्-देशे दुरोवः गृहीतः, आतङ्कवादः, मादकद्रव्य-व्यापारः, धनशोधनं, धोखाधड़ी च इत्यादीनां बहुविध-आरोपाणां सामना कर्तुं शक्नोति फ्रांससर्वकारस्य मतं यत् शिथिलसमीक्षानियमाः, एन्क्रिप्शनप्रौद्योगिक्याः च कारणेन अपराधिनः अवैधकार्यं कर्तुं टेलिग्राममञ्चस्य व्यापकरूपेण उपयोगं कुर्वन्ति
तार संस्थापक दुरोव ए पी
२५ तमे दिनाङ्के रूसीराज्यस्य ड्यूमा-उपाध्यक्षः दवान्कोवः रूसीविदेशमन्त्रालयं दुरोवस्य उद्धाराय प्रयत्नार्थं आह्वानं कृतवान् सः अवदत् यत् सः रूसीविदेशमन्त्री लावरोव् इत्यस्मै तत्सम्बद्धं अनुरोधं प्रेषितवान्। रूसस्य विदेशमन्त्रालयेन उक्तं यत् फ्रान्सदेशे रूसीदूतावासेन दुरोवस्य स्थितिं ज्ञातुं आवश्यकाः उपायाः कृताः।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् फ्रांस्देशे रूसीदूतावासः रूसीनागरिकाणां गृहीतस्य विषये ज्ञात्वा तत्क्षणमेव प्रासंगिकं कार्यं कृतवान्।
जखारोवा इत्यनेन एकं स्क्रीनशॉट् स्थापितं यत् २०१८ तमे वर्षे २६ गैरसरकारीसंस्थाः रूसीन्यायालयस्य टेलिग्रामस्य अवरोधनस्य निर्णयस्य निन्दां कृतवन्तः भवन्तः चिन्तयन्ति?
फ्रान्सदेशे रूसीदूतावासस्य प्रेसकार्यालयेन तस्मिन् एव दिने रूसी उपग्रहसमाचारसंस्थायाः समीपे उक्तं यत् दूतावासेन फ्रांससर्वकारेण दुरोवस्य गृहीतस्य कारणानि व्याख्यातुं कथितं, परन्तु फ्रांससर्वकारेण अस्थायीरूपेण अस्मिन् विषये सहकार्यं कर्तुं न अस्वीकृतम्।
"पावेल् डुरोवस्य गृहीतस्य वार्ता मीडियायां प्रकटितस्य अनन्तरं दूतावासेन तत्क्षणमेव फ्रांससर्वकारेण कारणानि व्याख्यातुं, दुरोवस्य अधिकारस्य रक्षणं कर्तुं, वाणिज्यदूतावाससेवाः च प्रदातुं पृष्टम्। सम्प्रति इदं प्रतीयते यत् फ्रांसपक्षः अस्थायीरूपेण सहकार्यं कर्तुं न अस्वीकृतवान् अयं अंकः ” .
रूसीदूतावासेन अपि उक्तं यत् ते दुरोवस्य वकिलस्य सम्पर्कं कुर्वन्ति।
दुरोवस्य गृहीतस्य विषये मस्कः, स्वामिना...
स्रोत |
प्रतिवेदन/प्रतिक्रिया