समाचारं

एशियायां प्रथमः! बिन्दुभिः प्रसारितुं शक्नोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के थाईलैण्ड्देशस्य जनस्वास्थ्यमन्त्रालयेन पत्रकारसम्मेलनं कृत्वा देशस्य प्रथमः वानरचेचकस्य Ib इति प्रकारस्य प्रकरणं जातम् इति पुष्टिः कृता गतसप्ताहे डब्ल्यूएचओ-संस्थायाः वैश्विकजनस्वास्थ्यसचेतनायाः अनन्तरं अपि एतत् अभवत् ।विश्वे द्वितीयः प्रकरणः एशियादेशे च Ib-रूपान्तरस्य प्रथमः प्रकरणः. पूर्वं विपरीतम्, वानरविषाणुः मुख्यतया प्रत्यक्षसंपर्कद्वारा वा यौनसंपर्कद्वारा वा संक्रमितः आसीत्,अस्मिन् समये आविष्कृतः Ib प्रकारस्य उत्परिवर्तितः वायरसः स्रावस्य (यथा श्वसनबिन्दवः), दाहस्य अथवा दूषितवस्तूनाम् माध्यमेन अपि प्रसारितः भवितुम् अर्हति ।

थाईलैण्ड्देशस्य स्वास्थ्यमन्त्रालयस्य रोगनियन्त्रणनिवारणविभागेन उक्तं यत् यः रोगी वानरविषाणुस्य "शाखा Ib" इति प्रकारस्य जातिस्य परीक्षणं सकारात्मकं कृतवान् सः यूरोपीयः पुरुषः आसीत् अगस्तमासस्य २२ दिनाङ्के प्रयोगशालापरीक्षायाः परिणामेषु सः संक्रमितः इति पुष्टिः अभवत् the monkeypox virus." Clade Ib” इति प्रकारः तनावः । अस्य नूतनस्य तनावस्य मृत्युदरः ३% अस्ति, आफ्रिकादेशस्य अनेकेषु देशेषु च प्रसृतः अस्ति ।ज्ञातानां घातकप्रकरणानाम् ६०% अधिकाः ५ वर्षाणाम् अधः रोगिषु अभवन् ।

अगस्तमासस्य २२ दिनाङ्के थाईलैण्ड्देशस्य जनस्वास्थ्यमन्त्रालयेन पत्रकारसम्मेलनं कृतम् । थाईलैण्डस्य जनस्वास्थ्यमन्त्रालयस्य मानचित्रम्

२४ अगस्त दिनाङ्के वुहान यूनियन हॉस्पिटलस्य संक्रामकरोगविभागस्य मुख्यचिकित्सकः झाओ लेइ इत्यनेन पीपुल्स डेली हेल्थ क्लायन्ट् संवाददात्रे उक्तं यत् वानरपॉक्सवायरसः विकासात्मकशाखाद्वये विभक्तः अस्ति : शाखा प्रथमा शाखा द्वितीया च प्रथमस्य क्लेड् इत्यस्य नाम कदाचित् मध्य-आफ्रिका-क्लेड् अथवा काङ्गो-बेसिन्-क्लेड् इति आसीत्;

"काङ्गो लोकतान्त्रिकगणराज्यस्य दक्षिणकिवुप्रान्ते २०२३ तमस्य वर्षस्य सितम्बरमासे वानरचचकमहामारीयां वानरचेचकस्य क्लेड् Ib वायरसस्य ज्ञापनम् अभवत् ।"२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के डब्ल्यूएचओ-संस्थायाः वानर-महामारी 'अन्तर्राष्ट्रीय-चिन्तायाः जनस्वास्थ्य-आपातकालः' इति घोषितम्, यस्य कारणं मुख्यतया वानर-क्लेड् Ib इति अस्ति ।" झाओ लेई अवदत् ।"

झाओ लेई इत्यनेन परिचयः कृतः यत् पूर्वं वानरविषाणुनिवारणे मुख्यतया प्रत्यक्षसंपर्कस्य अथवा यौनसंपर्कस्य प्रसारणं भवति स्म । परन्तु अस्मिन् समये थाईलैण्ड्देशे आविष्कृतस्य "शाखा Ib" इति रूपान्तरस्य तनावस्य नूतनः क्लेड् I वंशः अस्ति ।"एतत् वंशं न केवलं पशूनां माध्यमेन, अपितु मानवस्य स्रावस्य (यथा श्वसनबिन्दवः), दाहस्य वा दूषितवस्तूनाम् अपि माध्यमेन विषाणुः संक्रमितुं शक्नोति, येन एषः विषाणुः अधिकं भयङ्करः भवति

द्रष्टव्यं यत्अस्मिन् वानर-महामारे किशोर-बालकाः "कठिनतमाः क्षेत्राणि" अभवन् ।२०२४ तमे वर्षे वानररोगप्रकरणानाम् उदयस्य विषये विश्वस्वास्थ्यसङ्गठनेन १९ अगस्तदिनाङ्के आयोजितायाः प्रथमसमागमस्य अनुसारम् अस्मिन् समये सर्वाधिकं प्रभाविताः जनाः १५ वर्षाणाम् अधः महिलाः बालकाः च सन्ति ७०% अधिकं बालकाः, ८५% मृत्योः च भवन्ति, यत्र बालकानां मृत्योः दरः प्रौढानां चतुर्गुणः भवति ।

जनदैनिकस्वास्थ्यग्राहकस्य पूर्वप्रतिवेदनानुसारं अगस्तमासस्य २१ दिनाङ्कपर्यन्तं विश्वे कुलत्रयः वानररोगस्य टीकाः उपयोगाय अनुमोदिताः सन्ति, मम देशे च विपण्यां वानररोगस्य टीकानां उत्पादः नास्ति

बालकानां, वृद्धानां अन्येषां च न्यूनप्रतिरक्षायुक्तानां जनानां कृते वानरस्य चेचकस्य निवारणाय पूर्वमेव टीकाकरणं आवश्यकं वा? झाओ लेइ इत्यस्य मतं यत् देशः अद्यापि तादृशं स्तरं न प्राप्तवान् यत्र जनसंख्यायाः बृहत्प्रमाणेन टीकाकरणस्य आवश्यकता वर्तते। "पर्यटनस्य चरमऋतुः, नित्यं अन्तर्राष्ट्रीयविनिमयः च भवति चेत्, वानरविषाणुस्य सीमापारसंक्रमणस्य जोखिमः वर्धयितुं शक्नोति। तथापि वानरविषाणुस्य निवारणं नियन्त्रणं च संक्रमणस्य स्रोतः नियन्त्रयितुं संक्रमणमार्गं च कटयितुं केन्द्रीक्रियते। जनस्य आवश्यकता अस्ति स्थितिविकासे निकटतया ध्यानं दातुं" इति झाओ रे अवदत्।

स्रोत |.चांगजियांग मेघ समाचार व्यापक जन दैनिक स्वास्थ्य ग्राहक

प्रतिवेदन/प्रतिक्रिया