समाचारं

लेबनान-इजरायल-सङ्घर्षः अचानकं वर्धितः! गाजा-युद्धविरामवार्तालापस्य विषये अनिश्चितता वर्धते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये इजरायल्-लेबनान-देशयोः स्थितिः सहसा वर्धिता ।
तस्मिन् दिने प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घटनेन इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणस्य घोषणा कृता ।
इजरायलसैन्येन उक्तं यत् आक्रमणस्य सम्भावनां ज्ञात्वा लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं "पूर्व-निवारक-प्रहारः" कृतः । तस्मिन् दिने दक्षिण-लेबनान-देशस्य अनेकेषु स्थानेषु इजरायल-सेनायाः हिंसक-वायु-प्रहारः अभवत्
तस्य प्रतिक्रियारूपेण लेबनानदेशस्य हिजबुल-सङ्घः इजरायलस्य दावाः "निराधाराः तथ्यविरुद्धाः च" इति वक्तव्यं प्रकाशितवान् ।
एनबीसी रिपोर्ट् इत्यस्य स्क्रीनशॉट्
चीन केन्द्रीयरेडियो-दूरदर्शनस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सुः ।विश्लेषकाः मन्यन्ते यत् इजरायल् तथाकथितं "पूर्वनिवारकं" कार्यं कर्तुं समर्थः अभवत् यतः सः प्रासंगिकं गुप्तचरं प्राप्तवान् आसीत् ।
लेबनानस्य हिजबुल-सङ्घः मध्यम-आकारस्य आक्रमणं कर्तुम् इच्छति, यत्र समीपस्थे इजरायल-क्षेत्रे विशेषतया सैन्य-सुविधासु लक्ष्यं लक्ष्यं कर्तुं शतशः रॉकेट्-दर्जन-आत्मघाती-ड्रोन्-इत्येतत् उपयुज्यते |.
इजरायल्-देशः पूर्वमेव प्रासंगिक-गुप्तचर-सूचनाः प्राप्य लेबनान-देशे हिज्बुल-सङ्घस्य अग्निशक्तिं दुर्बलीकर्तुं कार्यं कृतवान् इति संभावना वर्तते । एतेन इदमपि ज्ञायते यत् इजरायल् लेबनानदेशे हिज्बुल-सङ्घस्य सैन्यकार्याणां निरीक्षणं कुर्वन् अस्ति, समीचीनाः सूचनाः प्राप्तुं च शक्नोति ।
लेबनानदेशे हिज्बुल्-सङ्घस्य विरुद्धं इजरायलस्य वायुप्रहारस्य परिमाणं विशालम् आसीत्, परन्तु तया प्रतिद्वन्द्विनं पूर्णतया न दमितम् । यतो हि लेबनान-हिजबुल-सङ्घटनेन दीर्घकालीन-सज्जता कृता, अतः तस्य युद्ध-सैनिकानाम् प्रभावीरूपेण रक्षणं भवति
तदनन्तरं द्वयोः पक्षयोः आक्रमणानां परिमाणं अधिकं वर्धयिष्यति वा विस्तारं प्राप्स्यति वा इति द्रष्टव्यम् अस्ति ।
ब्रिटिश "गार्डियन" प्रतिवेदनस्य स्क्रीनशॉट्
चीन अन्तर्राष्ट्रीय अध्ययनसंस्थायाः सहायकसंशोधकः ली जिक्सिन्चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्थानकस्य संवाददातृणां साक्षात्कारे सः विश्लेषितवान् यत् लेबनान-इजरायलयोः मध्ये एषः हितविग्रहः न केवलं सर्वैः पक्षैः अपेक्षितः, अपितु तुल्यकालिकरूपेण खतरनाकः स्थितिः अपि अस्ति
अस्मिन् वर्षे जूनमासात् आरभ्य लेबनान-इजरायल-सीमाक्षेत्रे स्थितिः अतीव तनावपूर्णा अस्ति, पक्षद्वयस्य सैन्यसङ्घर्षाः कदापि न स्थगिताः अद्यतनसङ्घर्षात् पूर्वं द्वयोः पक्षयोः वस्तुनिष्ठपरिस्थित्याधारितस्य पूर्णपरिमाणस्य द्वन्द्वस्य सज्जता एव आसीत् इति वक्तुं शक्यते ।
इजरायल् अस्मिन् समये पूर्वप्रहारं कुर्वन् अस्ति, लेबनानदेशे हिजबुल-सङ्घस्य एकस्मिन् एव समये भृशं क्षतिं कर्तुं आशां कुर्वन् अस्ति, भविष्ये च अधिकानि कार्याणि न निराकृतानि भविष्यन्ति।
लेबनानदेशस्य हिजबुल-सङ्घटनेन स्पष्टं कृतं यत् एषः प्रतिकारः प्रथमः चरणः अस्ति, द्वितीयपदे कार्यवाही करणीयः इति महती सम्भावना वर्तते भविष्यस्य कार्याणां परिमाणं तीव्रता च सम्प्रति अज्ञाता अस्ति।
यदि इजरायल-लेबनान-देशयोः मध्ये पूर्णरूपेण युद्धं भवति तर्हि इरान्-देशस्य संलग्नतायाः सम्भावना वर्धते । यतः लेबनानदेशस्य हिजबुलस्य इराणस्य कृते हमासस्य अपेक्षया भिन्नः अर्थः अस्ति यत् क्षेत्रीय "प्रतिरोधस्य चाप" इत्यस्मिन् इराणस्य महत्त्वपूर्णः मित्रपक्षः इति वक्तुं शक्यते। एकदा इरान्-देशः समाप्तः जातः चेत् अमेरिका-देशस्य संलग्नतायाः सम्भावना महती वर्धते ।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनस्य स्क्रीनशॉट्
यदा गाजादेशे पुनः कैरोनगरे युद्धविरामवार्तालापः प्रचलति स्म तदा एव लेबनानदेशः इजरायलदेशश्च परस्परं बृहत्प्रमाणेन आक्रमणं कृतवन्तौ ।
ली जिक्सिन् इत्यनेन अग्रे विश्लेषितं यत् लेबनान-इजरायल-देशयोः स्थितिः वर्धिता इति कारणेन गाजा-देशे युद्धविराम-वार्तालापस्य अनिश्चितता वर्धिता अस्ति ।
सम्प्रति गाजादेशे युद्धविरामवार्तालापः गम्भीरसङ्केते अस्ति, फिलाडेल्फियागलियारस्य नियन्त्रणविषये पक्षयोः मध्ये वार्ता अद्यापि चिन्ताजनकपदे अस्ति केचन जनाः मन्यन्ते यत् हिजबुल-सङ्घः अस्मिन् समये इजरायल्-विरुद्धं सैन्य-प्रतिकारं कर्तुं योजनां करोति यत् अधिकं दबावं प्रयोक्तुं इजरायल्-देशं युद्धविराम-वार्तालापेषु कतिपयानि सम्झौतानि कर्तुं प्रेरयितुं च शक्नोति
इजरायल-लेबनान-देशयोः अन्तः कट्टरपंथीः आकस्मिकसैन्यकार्याणां माध्यमेन युद्धविरामस्य सम्भावनां भङ्गं कर्तुं आशां कुर्वन्ति इति अपि मताः सन्ति ।
सर्वथा वर्तमानस्य आकस्मिकसैन्यकार्याणां राजनैतिकवार्तालापद्वारा वर्तमानगाजासङ्घर्षस्य समाधाने अतीव नकारात्मकः प्रभावः अभवत् गाजा-सङ्घर्षे युद्धविरामस्य अन्तिमः खिडकी शीघ्रमेव समाप्तः भवितुम् अर्हति ।
Deutsche Welle प्रतिवेदनस्य स्क्रीनशॉट्
प्रतिवेदन/प्रतिक्रिया