समाचारं

मेट्रोयाने "एस्केलेटरं गृहीत्वा वामभागे गच्छन्तु, दक्षिणतः तिष्ठन्तु" इति नेटिजनाः सूचितवन्तः ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्य नेटिजनस्य सुझावस्य प्रतिक्रियारूपेण यत् "शियान् मेट्रोलिफ्ट् दक्षिणदिशि स्थापयित्वा मार्गं दातव्यम्" इति २४ अगस्तदिनाङ्के शीआन् रेल ट्रांजिट ग्रुप् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् परिचालन एस्केलेटर् इत्यत्र पादचालनं वा धावनं वा न अनुशंसितम्। वयम् अपि "वामे गमनम्, दक्षिणतः स्थित्वा" न वकालतम्।

उच्चविद्यालयस्य छात्रः इति दावान् कृत्वा क्षियान्-देशस्य एकः नेटिजनः अगस्तमासस्य १६ दिनाङ्के अवदत् यत् प्रतिदिनं मेट्रोयानं गच्छन् भवन्तः द्रष्टुं शक्नुवन्ति यत् केषुचित् मञ्चेषु "केवलं लिफ्टाः सन्ति, सोपानं नास्ति", येन मार्गे केचन जनाः अवरुद्धाः भवन्ति द्वौ जनाः पार्श्वे पार्श्वे लिफ्टं गृहीत्वा शीघ्रं उपरि गन्तुं न शक्नुवन्ति। यत्र सोपानं नास्ति अपितु लिफ्टमात्रं भवति तत्र सर्वे दक्षिणपार्श्वे स्थित्वा त्वरितजनानाम् कृते मार्गस्य वामभागं त्यक्तुम् अर्हन्ति इति प्रस्तावः कृतः ।

एस्केलेटरस्य सवारीं कुर्वन् "वामभागे गत्वा दक्षिणभागे स्थित्वा" इति नेटिजनानाम् सुझावस्य प्रतिक्रियारूपेण शीआन् रेल ट्रांजिट ग्रुप् कम्पनी लिमिटेड् इत्यनेन अगस्तमासस्य २४ दिनाङ्के प्रतिक्रिया दत्ता यत् यतः एस्केलेटरस्य सोपानानि साधारणसीढीपदार्थेभ्यः उच्चतराणि भिन्नानि च सन्ति, अतः यात्रिकाः उपरि गच्छन्ति the escalator running उपरि गच्छन् गुरुत्वाकर्षणकेन्द्रं नष्टं कर्तुं सुलभं भवति, यत् भवतः जडतायाः कारणेन पतनं वा अन्यसुरक्षासमस्यानां कारणं भवितुम् अर्हति, तस्मिन् एव काले "वामचरणं दक्षिणं च स्थित्वा" पद्धतेः उपयोगेन दीर्घकालं यावत् एस्केलेटरः सहजतया एस्केलेटरघटकानाम् असमानतनावं जनयितुं शक्नोति तथा च सहजतया उपकरणविफलतां जनयितुं शक्नोति। अतः शीआन् मेट्रो एस्केलेटर्-सञ्चालनेन पादचालनं वा धावनं वा न प्रोत्साहयति, तथा च यात्रिकान् सुरक्षिततया एस्केलेटर्-सवारीं कर्तुं स्मरणार्थं एस्केलेटर्-पार्श्वे "एस्केलेटर-उपयोगाय सुरक्षा-निर्देशाः" इति स्थापितवान्

उत्तरे उक्तं यत् अनुसन्धानानन्तरं शङ्घाई, बीजिंग, ग्वाङ्गझौ, चेङ्गडु, नानजिङ्ग्, हाङ्गकाङ्ग इत्यादीनां बहवः मेट्रोसञ्चालकाः स्पष्टं कृतवन्तः यत् ते यात्रिकाणां व्यक्तिगतसुरक्षां सुनिश्चित्य एस्केलेटरं गृहीत्वा "वामभागे गत्वा दक्षिणतः स्थित्वा" वकालतम् न कुर्वन्ति तथा च उपकरणानां सुरक्षा . भविष्ये शीआन् मेट्रो परिचालनसेवानां गहनीकरणं विस्तारं च निरन्तरं करिष्यति, यात्रिकाणां बहुमूल्यं मतं सुझावं च सक्रियरूपेण श्रोष्यति, संग्रहयिष्यति च, सेवायाः गुणवत्तायां निरन्तरं सुधारं करिष्यति, उत्तमं यात्रावातावरणं च निर्मास्यति।