2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज टिप्पणीकार वू शुआंगजियन
अधुना एव गुआङ्गक्सी-नगरे एकः पुरुषः अफवाः प्रसारयितुं, वु यान्नी इत्यस्य निन्दां च कृत्वा प्रशासनिकरूपेण निरुद्धः अभवत् । अगस्तमासस्य २४ दिनाङ्के वु यान्नी अस्मिन् विषये उक्तवान् यत् शुभस्य उपरि दुष्टं प्रबलं भवति! अस्माकं क्रीडकानां कृते राष्ट्रियसमर्थनेन अस्माकं सर्वाधिकं सुरक्षायाः सुखस्य च भावः वर्तते! अस्माकं महान् देशस्य पुलिसं धन्यवादः! सामाजिकन्यायः सदा स्थास्यति!
(चित्रस्य स्रोतः : Ping An Wuxuan)
Ping An Wu Xuan इत्यस्य आधिकारिक WeChat खातेः अनुसारं नेटिजन "Qian Shan Yixue Bee Fan" इत्यनेन ऑनलाइन मञ्चे एकः लेखः प्रकाशितः यस्मिन् दुर्भावनापूर्वकं राष्ट्रिय एथलीट् Wu Yanni इत्यस्य निन्दां निन्दां च कृता तस्य प्रतिक्रियारूपेण वुक्सुआन्-पुलिसः शीघ्रमेव अन्वेषणं प्रारब्धवान्, संदिग्धस्य लिआङ्ग-मौमौ-इत्यस्य पहिचानं कृत्वा तं गृहीतवान् । अन्वेषणानन्तरं लिआङ्ग मौमौ (पुरुषः, ४७ वर्षीयः) दुर्भावनापूर्वकं सूचनां कल्पयित्वा अन्येषां प्रकटरूपेण निन्दां कृतवान्, येन नकारात्मकः सामाजिकः प्रभावः अभवत्, तस्य व्यवहारे अन्तर्जालस्य क्रमं बाधितं, अन्येषां प्रकटतया अपमानं, निन्दां च कृतम् इति शङ्का अस्ति प्रश्नोत्तरं लिआङ्गः स्वस्य अवैधव्यवहारं स्वीकृतवान् । सम्प्रति संदिग्धः लिआङ्ग मौमोउ इत्यस्य प्रशासनिकरूपेण वुक्सुआन् पुलिसैः कानूनानुसारं निरुद्धः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।
वु यान्नी इत्यस्याः प्रतिक्रियायाः कारणात् प्रत्येकं शब्दात् तस्याः सुखं, पुलिसं प्रति कृतज्ञता च दर्शिता ।
वु यान्नी एकः उत्कृष्टः ट्रैक एण्ड् फील्ड् क्रीडकः अस्ति सा स्वस्य हर्षयुक्ततायाः, मञ्चभयस्य अभावस्य, आत्मविश्वासस्य, अभिव्यक्तिं कर्तुं साहसस्य च कारणेन सर्वदा जनानां ध्यानं आकर्षितवती अस्ति । तस्याः "व्यञ्जनस्य साहसं" प्रथमं वाचिकं, सा मुक्तकण्ठः, यत् इच्छति तत् वक्तुं शक्नोति द्वितीयं, सा स्वस्य इष्टानुसारं वेषं धारयति, यस्य परिणामेण केचन भिन्नाः स्वराः भवन्ति
सत्यं वक्तुं शक्यते यत् क्रीडकानां स्वकीयं व्यक्तित्वं भवति यावत् तेषां वचनं कर्म च नियमविनियमानाम्, सामाजिकव्यवस्थायाः, सद्वृत्तीनां च अनुपालनं करोति तावत् यावत् जनसमूहेन तेषां प्रति तर्कसंगतं व्यवहारः करणीयः। क्रीडकान् यत् इच्छन्ति तत् भवितुम् कोऽपि न याचयितुम् अर्हति । युवानां आडम्बरपूर्णं व्यक्तित्वं भवति, यत् तेषां वयसः अपि लक्षणम् अस्ति, अतः तेषां कठोर आलोचनायाः आवश्यकता नास्ति । तदतिरिक्तं क्रीडकानां प्रदर्शनं बहुभिः कारकैः प्रभावितं भवति ।
सम्बन्धित अफवाहों के स्क्रीनशॉट
अन्तर्जालस्य एकः उक्तिः अस्ति यत् प्रेम न करणं कुशलम्, परन्तु कृपया क्षतिं मा कुरुत। अहं भयभीतः अस्मि यत् केचन जनाः तस्याः विरुद्धं वास्तवतः पक्षपातं न कुर्वन्ति, परन्तु वु यान्नी इत्यस्याः यातायातं दृष्ट्वा समस्याग्रस्तजलेषु मत्स्यपालनस्य अवसरं स्वीकृत्य तस्मात् लाभं प्राप्तुं अफवाः सृज्यन्ते।
सम्प्रति क्रीडकानां दुर्व्यवहारः अन्तर्जालद्वारा महती समस्या अस्ति। अत्यल्पपरिमाणे व्यक्तिगतक्रीडकानां प्रतिष्ठा क्षतिग्रस्तः भविष्यति, प्रशिक्षणं सज्जता च कष्टं प्राप्स्यति, प्रतियोगितायाः प्रदर्शनं च बृहत्तरेण स्तरेन प्रभावितं भविष्यति, एतत् राष्ट्रियक्रीडाउद्योगस्य प्रगतिम् विकासं च प्रभावितं कर्तुं शक्नोति अधुना एव ओलम्पिकविजेतारः यथा क्वान् होङ्गचान्, फैन् झेण्डोङ्ग्, झेङ्ग किन्वेन्, गु ऐलिंग् च सर्वे ऑनलाइन जनमतेन परेशानाः अभवन् एतत् आदर्शं न भवितुमर्हति।
अगस्तमासस्य १५ दिनाङ्के जनसुरक्षामन्त्रालयेन क्रीडाक्षेत्रे "तण्डुलवृत्तैः" सम्बद्धानां अवैध-अपराधानां निवारणस्य चत्वारि विशिष्टानि प्रकरणानि घोषितानि प्रतिवेदने उक्तं यत् सार्वजनिकसुरक्षाअङ्गस्य साइबरसुरक्षाविभागः "चावलवृत्तस्य" अराजकतायाः महत्त्वं ददाति तथा च कानूनानुसारं सम्बन्धितक्षेत्रेषु अवैध-आपराधिक-क्रियाकलापानाम् घोर-दमनार्थं प्रासंगिकविभागैः सह कार्यं निरन्तरं कुर्वन् अस्ति।
एतेन अस्माकं स्मरणं भवति यत् क्रीडकानां, तेषां व्यक्तित्वस्य, तेषां विकल्पानां, तेषां विजय-पराजयस्य च विषये अस्माभिः अधिकं सहिष्णुता कर्तव्या । तेषां मूल्याङ्कनं तथ्याधारितं, वस्तुनिष्ठं, तर्कसंगतं च भवेत्, वाक्-सीमाम् अतिक्रान्तं न भवेत् । लिआङ्ग मौमोउ इत्यनेन वु यान्नी इत्यस्य निन्दां कर्तुं बहुवारं अफवाः प्रसारिताः, तस्य उद्देश्यं किमपि न भवतु, इदानीं यदा सः लाइमलाइट् इत्यत्र प्रहारं कृतवान् तदा तस्य मूल्यं अवश्यमेव दातव्यं भविष्यति।
इदमपि ज्ञातव्यं यत् ये अफवाः प्रसारयन्ति स्म, क्रीडकानां निन्दां च प्रसारयन्ति स्म, तेषु अधिकांशः "बृहद्भ्रातरः" इति गृहीताः अथवा अपराधिकनिरोधस्य दण्डः दत्तः । केषाञ्चन जनानां भ्रमः भवति, लेखाः स्वयमेव निश्चिन्ताः न भवितुम् अर्हन्ति इति मन्यन्ते इति न निराकृतम् । स्मारकरूपेण एषः विचारः अतीव भोग्यः अस्ति। यदि यातायातस्य लाभाय भवति, तथा च यातायातः वास्तवमेव आगच्छति तर्हि भवतः खातेः अन्तः भवितुम् अर्हति । यदि भवन्तः केवलं स्वस्य क्रोधस्य प्रसारणार्थं किमपि कुर्वन्ति, परस्य वैधाधिकारस्य, हितस्य च उल्लङ्घनं कुर्वन्ति तर्हि भवन्तः अपि विधिना दण्डिताः भविष्यन्ति । किन्तु दुष्टं सद्भावं पराजयितुं न शक्नोति।
अतः यदा क्रीडकानां प्रशिक्षकाणां च अपमानं निन्दां च आवश्यकं भवति तदा पुलिस कार्यवाही करिष्यति, येन क्रीडाक्षेत्रं स्वच्छं भवति, अन्तर्जालं च स्पष्टं स्थानं भवति।