समाचारं

सन याङ्गः प्रथमे क्रीडने प्रथमस्थानं प्राप्तवान् सः ४ वर्षाणाम् अधिकं यावत् निलम्बितः आसीत् तथा च गतवर्षे सः आधिकारिकतया विवाहस्य घोषणां कृतवान्।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ब्लू न्यूज इत्यस्य अनुसारं अद्य प्रातः आयोजितस्य २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः पुरुषाणां ४०० मीटर् मुक्तशैलीप्रारम्भिकक्रीडायां झेजियांगतः सन याङ्गः ११ तमे समूहे उपस्थितः अभवत्, ३:५४.९८ इति समयेन समूहे प्रथमस्थानं प्राप्तवान्।

ब्यूटीफुल् झेजियांग इत्यस्य अन्यस्य प्रतिवेदनस्य अनुसारम् : ४ वर्षाणि यावत् निलम्बितः सन याङ्गः पुनः आगत्य अद्य हेफेइनगरे २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां पुरुषाणां ४०० मीटर् फ्रीस्टाइलस्पर्धायां भागं गृहीतवान्, यत्र पञ्जीकृतसमयः ३ मिनिट् ४५ सेकेण्ड् च अभवत् अवगम्यते यत् झेजिआङ्ग-तैरणदलेन अस्मिन् समये कुलम् ५९ क्रीडकाः प्रेषिताः, येषु कनिष्ठः केवलं १३ वर्षीयः अस्ति, यः १९९१ तमे वर्षे जन्म प्राप्नोत्, सः ३३ वर्षे ज्येष्ठः अस्ति, कनिष्ठात् २० वर्षाणाम् अन्तरं सदस्य।

२०२३ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के सन याङ्ग् इत्यनेन आधिकारिकतया विवाहस्य घोषणा कृता । तस्य पत्नी जिम्नास्ट् झाङ्ग डौडौ अस्ति, चीनीयक्रीडामण्डलेषु तौ "सुवर्णबालकः सुन्दरी बालिका च" अभवताम् ।

सन याङ्गः नूतनदम्पत्योः सह हस्तं गृहीतवान्, सर्वं च वायुना सह गतं इव आसीत् ।

यस्मिन् दिने सः स्पर्धां कर्तुं असमर्थः आसीत्, तस्मिन् दिने सः डॉक्टरेट्-पदवीं प्राप्तुं शङ्घाई-क्रीडासंस्थां प्रति प्रत्यागतवान् ।

एकदा विश्व पुरुष मुक्तशैली राजा

पुरुषाणां मुक्तशैल्याः विश्वस्य राजा सन याङ्गः प्रायः एकहस्तेन चीनीयतैरणाय तैरणजगति स्थानं दत्तवान् ।

सन याङ्ग इत्यस्मात् पूर्वं विश्वतैरणस्य सर्वोच्चमञ्चः यूरोपीय-अमेरिका-क्रीडकानां आसीत् । फेल्प्स्, लोच्टे, पेर्सोल्... ओलम्पिक-विश्वचैम्पियनशिपयोः तैरण-स्पर्धासु स्वर्णपदकेषु प्रायः एकाधिकारं धारयन्ति ।

२०११ तमे वर्षे सन याङ्गस्य जन्म अभवत् ।

तस्मिन् वर्षे शङ्घाई-विश्वतैरणप्रतियोगितायां सन याङ्गः पुरुषाणां ८०० मीटर्-फ्रीस्टाइल्-क्रीडायां ७ मिनिट्, ३८ सेकेण्ड्, ५७ सेकेण्ड् च समयेन प्रथमं विश्वचैम्पियनशिप् स्वर्णपदकं प्राप्तवान् पुरुषाणां १५०० मीटर् मुक्तशैलीस्पर्धायां सः १४ निमेष, ३४ सेकेण्ड्, १४ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवान्, दशवर्षेभ्यः धूलिपूर्णं विश्वविक्रमं भङ्गं कृतवान्, एकमात्रं च यत् युगे न भग्नम् आसीत् fast swimsuits सः विश्वचैम्पियनशिपे प्रथमः चीनीयपुरुषतैरणस्य ओलम्पिकस्पर्धा अभवत् ।

तैरणस्य जगति यत्र बहवः स्वामी सन्ति, तत्र सन याङ्गः मुक्तशैल्या चीनीयतैरणस्य कृते एकं जगत् निर्मितवान्, यत् ट्रैक एण्ड् फील्ड् इत्यस्मिन् १०० मीटर् ट्रैक इत्यस्य समकक्षम् अस्ति

लण्डन्-क्रीडायां सः पुरुषाणां ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-स्पर्धायां ३ निमेष-४० सेकेण्ड्, १४ सेकेण्ड्-समयेन चॅम्पियनशिपं जित्वा अस्य आयोजनस्य ओलम्पिक-अभिलेखं भङ्गं कृतवान् तथा चीनदेशस्य प्रथमः पुरुषतैरणक्रीडायाः ओलम्पिकविजेता अभवत् । पुरुषाणां २०० मीटर् फ्रीस्टाइल् स्पर्धायां रजतपदकं, ४x२०० मीटर् फ्रीस्टाइल् रिले इत्यस्मिन् कांस्यपदकं, १५०० मीटर् फ्रीस्टाइल् इत्यस्मिन् स्वर्णपदकं च अतिरिक्तं सन याङ्ग् लण्डन् ओलम्पिक्स् इत्यस्मिन् २ स्वर्णपदकं, १ रजतपदकं, १ कांस्यपदकं च प्राप्तवान्

२०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां प्रतिबन्धितः भवितुं पूर्वं सन याङ्गः विश्वस्पर्धासु कुलम् १४ स्वर्णपदकानि प्राप्तवान् ।

उपलब्धयः विवादाः च साकं गच्छन्ति, सः ४ वर्षाणाम् अधिकं यावत् स्पर्धायां प्रतिबन्धितः आसीत्

असंख्यसम्मानानां समानान्तरेण सन याङ्ग इत्यस्य विषये नित्यं विवादाः सन्ति । अनुज्ञापत्रं विना वाहनचालनस्य घटनातः आरभ्य गुप्तविवाहस्य प्रसवस्य च अफवाः यावत्, निलम्बनविवादपर्यन्तं च वक्तुं शक्यते यत् सन याङ्गस्य उपलब्धयः यावत् उच्चाः सन्ति तावत् विवादाः सन्ति तावन्तः सन्ति।

२०१३ तमस्य वर्षस्य अन्ते विश्वतैरणप्रतियोगितायां लण्डन्-ओलम्पिकक्रीडायां च अधुना एव प्रकाशितः सन याङ्गः पोर्शे-केयन्-वाहनं चालयित्वा हाङ्गझौ-क्रीडाङ्गणस्य चौराहे बसं स्क्रैप् कृत्वा सप्तदिनानां प्रशासनिकनिरोधस्य दण्डं प्राप्नोत् पश्चात् अनुज्ञापत्रं विना वाहनचालनं कुर्वन् इति ज्ञातम्। यद्यपि सः स्वर्णपदकविजेता अस्ति तथापि चीनीयतैरणदलेन सन याङ्गस्य रक्षणं न कृतम् अपितु अस्थायीरूपेण राष्ट्रियदलात् अयोग्यतां प्राप्तवान्, ततः परं वर्षस्य मार्चमासपर्यन्तं प्रशिक्षणं न प्रत्यागतवान्

बृहत्तरः विवादः २०१८ तमे वर्षे डोपिंगपरीक्षायाः कारणतः अभवत्, यस्य कारणतः सन याङ्गः अधुना पुनरागमनपर्यन्तं स्पर्धायाः विदां कृतवान् ।

तस्मिन् वर्षे सेप्टेम्बरमासे प्रतियोगितायाः बहिः डोपिंगपरीक्षायाः समये सन याङ्ग इत्यस्य निरीक्षकैः प्रस्तुतानां योग्यताप्रमाणपत्राणां विषये संशयः आसीत्, यस्य परिणामेण निरीक्षणं न सम्पन्नम् सन याङ्गः औषधपरीक्षायाः समये डोपिंगपरीक्षाप्रपत्रं विदारितवान्, सुरक्षारक्षकः च मुद्गरेण परीक्षणपुटं भग्नवान् । अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयस्य प्रतिवेदनानुसारं सन याङ्गः निरीक्षणस्य हिंसकरूपेण प्रतिरोधं कृतवान्, यत् तस्य दीर्घकालीनप्रतिबन्धस्य कुञ्जी अपि अभवत्

२०१८ तः जून २०२१ पर्यन्तं सन याङ्गस्य निलम्बनसमयः ८ वर्षात् ४ वर्षाणि ३ मासान् च न्यूनीकृतः, ततः परं FINA, विश्वविरोधी डोपिंग एजेन्सी, अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयः, स्विससङ्घीयसर्वोच्चन्यायालयः च निर्णयान् दत्तवन्तः

अस्य निलम्बनस्य कारणात् सन याङ्गः स्वस्य द्वारे आयोजितं हाङ्गझौ एशियाईक्रीडां, टोक्यो ओलम्पिकं, पेरिस् ओलम्पिकं च न त्यक्तवान् ।

तालाबन्दीकाले लाइव स्ट्रीमिंग् इति विषयः उष्णः अभवत्

२०२२ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के वेइबो-इत्यस्य उष्ण-अन्वेषणे "सन-याङ्गस्य मालस्य लाइव-प्रसारणम्" इति विषयः प्रादुर्भूतः, येन अनेकेषां नेटिजन-जनानाम् मध्ये उष्णचर्चा आरब्धा तस्मिन् एव दिने सन याङ्ग् इत्यनेन सामाजिकमञ्चे मालस्य लाइव प्रसारणं कृतम् तस्मिन् दिने १४:३० वादनपर्यन्तं प्रायः ३.५ घण्टेषु लाइव् प्रसारणं २६.१८ मिलियनं पसन्दं प्राप्तम्, एकदा च मालसूचौ शीर्षस्थाने आसीत्

लाइव प्रसारणस्य समये सन याङ्ग इत्यनेन अन्ततः प्रायः १२ मिलियन युआन् विक्रयणं कृतम् ।

सन याङ्गः लाइव-प्रसारणस्य समये वातावरणं प्रेरयितुं अपि अतीव कुशलः अस्ति : "भवतः गण्डौ बन्स इव लोचनाः दृढाः च भवन्तु", "जटिलता गुलाब इव अस्ति" इत्यादीनि रूपकाणि तस्य अङ्गुलीय-अग्रभागे, येन महिला-प्रशंसकानां हृदयं जित्वा अस्ति

सन याङ्गः एव सम्पूर्णं लाइव् प्रसारणं कथयति स्म, परन्तु सः "सजीवप्रसारणदिनचर्याभिः" अतीव परिचितः आसीत् यथा व्यापारिभिः सह सौदामिकी, लिङ्क् पोस्ट् करणं, सीमितसमये लाभं दातुं च

अवश्यं अद्यापि विवादः विलम्बः अस्ति । एकस्मिन् लाइव प्रसारणे सन याङ्गः श्वेतपत्रस्य विभिन्नानि खण्डानि उपरि धारितवान्, यस्मिन् लिखितम् आसीत् यत् "यदा जनानां संख्या ३०,००० भवति तदा सूर्यचक्षुः उद्धृत्य, यदा जनानां संख्या ५०,००० भवति तदा स्मितं कुर्वन्तु, यदा जनानां संख्या एकलक्षं भवति तदा एव वदन्तु" इति ."

ये जनाः न अवगच्छन्ति ते मन्यन्ते यत् पूर्व-ओलम्पिक-विजेता एतादृशेन नवीनरीत्या यातायातस्य प्राप्तिः न कर्तव्या इति । अवगच्छन्ति जनाः वदन्ति यत् एषः केवलं तस्य निलम्बनकाले जीवनयापनस्य मार्गः अस्ति, तस्य अतिव्याख्यायाः आवश्यकता नास्ति ।

अस्य प्रतिक्रियारूपेण सन याङ्गः प्रतिवदति स्म यत् "अहं धनं प्राप्तुं लाइव प्रसारणं न करोमि, एतत् सर्वं केवलं मजेयम् इति कारणतः एव" इति ।

चतुर्वर्षीयस्य प्रतिबन्धस्य प्रभावः शीर्षक्रीडकस्य उपरि कल्पयितुं शक्यते । यस्मिन् दिने सः निलम्बितः आसीत् तस्मिन् दिने सन याङ्गः अद्यापि व्यायामं कुर्वन् आसीत् सः प्रतिदिनं ५,००० मीटर् तरणं कर्तुं आग्रहं करोति स्म, सप्ताहे त्रिचतुर्वारं व्यायामशालां गच्छति स्म ।

परन्तु अतीतानां तुलने एतादृशी प्रशिक्षणतीव्रता अधिका नास्ति इति अनिर्वचनीयम्। किं च, अस्मिन् काले तस्य केचन नूतनाः आयस्रोताः अपि निर्मातव्याः सन्ति ।

इदानीं सः पुनः स्पर्धां कर्तुं आगतः, किं भवन्तः मन्यन्ते यत् सः २०२८ तमस्य वर्षस्य ओलम्पिकपर्यन्तं धारयितुं शक्नोति? सः अवदत्- "प्रकृतिः स्वमार्गं गृह्णातु। यदि अवसरः प्राप्यते तर्हि सर्वं गच्छतु। यदि न करोति तर्हि केवलं त्यजतु।"

जिमु न्यूज चाइना ब्लू न्यूज, ब्यूटीफुल् झेजियांग, मॉडर्न एक्स्प्रेस्, गुआंगमिंग डॉट कॉम, पीपुल्स डेली, चाइना न्यूज नेटवर्क, द पेपर च एकीकृत्य अस्ति ।