2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २५ दिनाङ्के प्रातःकाले बीजिंगसमये हेफेइनगरे आयोजिते २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां सन याङ्गः पुरुषाणां ४०० मीटर् मुक्तशैलीप्रारम्भिकक्रीडायां ३ मिनिट् ५४.९८ सेकेण्ड् यावत् समयं तरितवान्, ततः सफलतया द्वितीयस्थानं प्राप्तवान् प्रारम्भिक।
मे २८ दिनाङ्के निलम्बनकालस्य समाप्तेः अनन्तरं सन याङ्गस्य प्रथमः क्रीडा आसीत्, अस्मिन् आयोजने सः सर्वाधिकं आकर्षकः केन्द्रः अभवत् इति कोऽपि आश्चर्यं नासीत्
मेलनोत्तरसाक्षात्कारे सन याङ्गः भावेन गलितः अभवत् ।
"(क्रीडा) अतीव परिचिता भावना अस्ति, परन्तु किञ्चित् असहजः, घबराहटः च अस्ति। अहं दीर्घकालं यावत् एतादृशं न अनुभूतवान् इति सन याङ्गः पत्रकारैः सह स्पष्टतया अवदत्।
प्रारम्भिकक्रीडासु स्वपरिणामानां विषये सः अवदत् यत् "गुणः मया अपेक्षितस्य सदृशः अस्ति। आगमनात् पूर्वं प्रशिक्षकः अपि आशां कृतवान् यत् सः मानकानि पूरयितुं शक्नोति। मुख्यं वस्तु अस्ति यत् सः क्रीडायाः अनुभूतिम्, आनन्दं च प्राप्नुयात्।" ."
बहुकालानन्तरं स्पर्धायां पुनरागमनस्य भावस्य विषये कथयन् सन याङ्गस्य वचनेन एकप्रकारस्य मुक्तमनसः प्रकाशितः यत्, "क्रीडकाः सर्वे असफलतायाः अनुभवं करिष्यन्ति। असफलतायाः अनन्तरं सफलताः अपि भविष्यन्ति। यदा पश्चातापाः सन्ति तदा एव (मूल्यं" भविष्यति सफलता) अधिकं प्रकाशितं भवतु।"
"मम पुनर्प्राप्तेः सज्जतायाः च समयः वस्तुतः दीर्घः नास्ति, अतः अद्य अस्मिन् परिणामे तरितुं शक्नुवन् अहं बहु प्रसन्नः अस्मि। तदतिरिक्तं विगतचतुर्वर्षेषु, चिकित्सा, प्रशिक्षणं, चोटः... एतानि च उत्तमं गारण्टी नास्ति सर्वेषां समायोजनकालस्य आवश्यकता वर्तते।”
सन याङ्गस्य कृते गतवर्षाणि निःसंदेहं कठिनाः अभवन्, परन्तु अन्ते सः पुनः आगन्तुं चितवान् । अस्मिन् काले यदा पत्रकारैः स्वपरिवारस्य समर्थनस्य विषये पृष्टः तदा सन याङ्गः भावुकः भूत्वा गलितः न अभवत् "प्रायः मम परिवारस्य समर्थनस्य कारणात् एव अहम् अद्यपर्यन्तं स्थातुं शक्नोमि" इति ।
"अहं अन्तिमपक्षे सर्वं गत्वा मम सर्वोत्तमप्रयत्नाः दर्शयिष्यामि, न केवलं स्वस्य कृते, अपितु मम क्रीडां द्रष्टुं आगच्छन्तः बहवः दर्शकाः अपि। अहं तेषां कृते स्वभागं करिष्यामि।
कार्यक्रमानुसारं पुरुषाणां ४०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धा २५ दिनाङ्के सायंकाले भविष्यति।