समाचारं

बार्सिलोना २-१, १७ वर्षीयः प्रतिभाशाली सुपरस्टारः यमलः विश्वे अजेयः अस्ति, लेवाण्डोव्स्की विस्फोटं करोति, विजयाय वॉली च करोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडायाः पूर्वं तृतीयस्थाने स्थितः लालिगा-क्रीडासमूहः बार्सिलोना-क्लबः स्वस्य गृहे पीके-क्रीडायां एथलेटिक-बिल्बाओ-विरुद्धं क्रीडति स्म, यत् क्रीडायाः पूर्वं ८ तमे स्थाने आसीत्

अन्तिमवारं द्वयोः पक्षयोः साक्षात्कारः ०-० इति स्कोरेन समाप्तः ।

२५ तमे मिनिट् मध्ये बार्सिलोना-क्लबस्य सेट् किक् गोलस्य कृते प्रेषितः तथा चापस्य उपरितनरेखायाः बहिः गोलात् २० मीटर् दूरे पार्श्वतः कटितवान्, ततः कन्दुकः सीधा गोलस्य अधः वामकोणे गतः , परन्तु कोऽपि लाभः न अभवत् । यमलस्य अजेयः विश्वतरङ्गः एतावत् शीतलः अस्ति!

४३ तमे मिनिट् मध्ये कुबासी दण्डक्षेत्रे एकं प्रतिद्वन्द्वी क्रीडकं पातितवान्, ततः सञ्चेट् गोलस्य उपरि दक्षिणकोणे गोलं कृत्वा एथलेटिक बिल्बाओ इत्यस्य समीकरणे साहाय्यं कृतवान्

७६ तमे मिनिट् मध्ये पेद्री दण्डक्षेत्रस्य वामभागे गोलस्य पुरतः कन्दुकं स्वीकृतवान्, ततः लेवाण्डोस्की इत्यनेन १२ गजदूरात् कन्दुकं वॉली कृत्वा बार्सिलोना पुनः अग्रतां प्राप्तुं साहाय्यं कृतम्

अन्ते बार्सिलोना-क्लबः एथलेटिक-बिल्बाओ-नगरं पराजय्य द्वितीयं विजयं प्रारभत, क्रीडायाः अनन्तरं बार्सिलोना-क्लबः ६ अंकं सञ्चयित्वा द्वितीयस्थानं प्राप्तवान् । तथा च एथलेटिक बिल्बाओ क्रमशः २ राउण्ड् यावत् विजयहीनः अस्ति।