समाचारं

तस्य परिचयस्य एकवर्षेण अनन्तरं किं वास्तवमेव एआइ इत्यनेन पीसी परिवर्तनं कृतम्?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऐ पीसी

पीसी (व्यक्तिगतसङ्गणक) इत्यस्य आविष्कारात् आरभ्य सः सर्वदा "उत्पादकता" इत्यनेन सह अत्यन्तं बद्धः अस्ति । उत्पादकतासाधनानाम् गुणानाम् कारणात् एव उपभोक्तृभिः स्वीकारः कर्तुं शक्यते, अपि च कतिपयेषु कठोरतापूर्वक आवश्यकाः" उत्पादाः। प्रौद्योगिकी हार्डवेयर”

परन्तु विगतदशवर्षेषु विकासप्रक्रियायां पीसी-विपण्ये महत् उतार-चढावः दृश्यते ।२००८ तमे वर्षे स्मार्टफोनस्य प्रभावेण आर्थिकवातावरणेन च प्रभावितः भूत्वा २०१३ तमे वर्षे वार्षिकं प्रेषणं चरमसमये ३५ कोटि यूनिट् तः ३१ कोटि यूनिट् यावत् न्यूनीकृतम् ।

ततः परं विपण्यसंतृप्तेः कारणात्, चलयन्त्राणां लोकप्रियतायाः कारणात् च पीसी-विपण्यं "शीतलनकाले" एव अस्ति । परन्तु २०१९ तमस्य वर्षस्य अनन्तरं दूरस्थकार्यस्य, ऑनलाइन-शिक्षणस्य च माङ्गल्याः पर्याप्तवृद्धेः कारणात् अल्पकालीनरूपेण पुनः विपण्यं शिखरं प्राप्तवान् । परन्तु एकदा अल्पकालीनमागधस्य उल्लासः अतीतः तदा २०२३ तमे वर्षे मालवाहनानि २४७ मिलियन यूनिट् यावत् न्यूनीकृत्य "नवीन ऐतिहासिकं न्यूनतमं" स्थापितवन्तः ।

तस्मिन् एव काले, २.पीसी-विपण्ये उत्पाद-वर्गेषु अपि प्रचण्डः परिवर्तनः भवति ।पूर्वः विगतपञ्चवर्षेषु "नवीनजातीयात्" "विक्रयनेता" इति द्रुतगतिना परिवर्तनं सम्पन्नवान्, तथा च एआइ पीसी आगामिषु पञ्चवर्षेषु पीसी-विपण्यं चालयितुं बृहत्तमः शक्तिस्रोतः इति मन्यते Canalys इत्यस्य पूर्वानुमानस्य अनुसारं चीनस्य AI PC मार्केट् २०२४ तमे वर्षे विस्फोटककालस्य प्रवेशं आरभेत तथा च २०२८ तमे वर्षे ३३ मिलियन यूनिट् यावत् प्राप्स्यति, यत् समग्रपीसी मार्केट् शिपमेण्ट् इत्यस्य ७३% भागं भवति

किं एआइ पीसी वास्तवमेव "ज्वारं परिवर्त्य भवनस्य पतनस्य पूर्वं साहाय्यं कर्तुं शक्नोति"?

एआइ+पीसी कदापि “नवीनजातिः” न अभवत् ।

एआइ पीसी इत्यस्य विकासस्य आरम्भबिन्दुविषये उद्योगे अधिकांशजनानां मतं यत् एतत् २०२३ तमस्य वर्षस्य सितम्बरमासस्य कालात् आरभ्य ज्ञातुं शक्यते, यदा इन्टेल्-सीईओ पैट् गेल्सिङ्गर् इत्यनेन प्रथमवारं सिलिकन-उपत्यकायां "एआइ-पीसी" इति प्रस्तावः कृतः, तत्सहकालं च प्रक्षेपणेन सह of the Core Ultra series processors at the end of the year , तदा एव प्रासंगिकाः उत्पादाः फलं प्राप्तवन्तः ।

तथापि, सम्बन्धितप्रौद्योगिकीषु गहनं शोधं कृत्वा TMTpost Media APP इत्यनेन ज्ञातं यत् यदि वयं समयरेखायाः सह अधिकं पश्चात् गच्छामः तर्हि NVIDIA इत्यनेन वास्तवतः RTX प्रौद्योगिकी तथा च प्रथमं उपभोक्तृ-श्रेणी GPU चिप् (GeForce) विशेषतया AI कृते निर्मितं 2018 तमे वर्षे प्रारब्धम् RTX ). NVIDIA तकनीकी अभियंतानां मते : "NVIDIA इत्यस्य परिभाषायां AI PC समर्पितेन AI त्वरणहार्डवेयरेन सुसज्जितः सङ्गणकः अस्ति, तथा च RTX GPU इत्यत्र एतेषां समर्पितानां AI त्वरकाणां नाम Tensor Core इति भवति

NVIDIA GPU चिप्स् द्वारा समर्थिताः AI अनुप्रयोगाः

अधिकसामान्यतया अवगन्तुं Nvidia द्वारा GPU चिप् मध्ये योजितः Tensor Core सुपरकम्प्यूटिंग् "त्वरक" इव अस्ति, यस्य विशेषतया उपयोगः कतिपयप्रकारस्य गणितीयगणनायाः, विशेषतः गहनशिक्षणस्य गणनाकार्यस्य, संसाधनाय त्वरणाय च भवति

कल्पयतु यत् भवान् पाकशालायां पाकं करोति, शाकच्छेदनार्थं साधारणः छूरी अस्ति, परन्तु यदि भवतां समीपे विशेषः शाकच्छेदकः अस्ति तर्हि शाकच्छेदनस्य वेगः, कार्यक्षमता च बहु उन्नतः भविष्यति तथैव साधारणाः प्रोसेसराः (CPUs) तथा ग्राफिक्स् प्रोसेसिंग यूनिट् (GPUs) विविधानि कम्प्यूटिंग् कार्याणि सम्भालितुं शक्नुवन्ति, परन्तु Tensor Core इति विशेषशाककटनयन्त्रवत् अस्ति, यत् विशिष्टानि "शाकानि" (अर्थात् गणितीयसञ्चालनानि" संसाधितुं विनिर्मितम् अस्ति यथा आकृतिगुणनम्, वक्रता च)।

गहनशिक्षणे एतानि कार्याणि सामान्यानि सन्ति, यथा तंत्रिकाजालस्य प्रशिक्षणकाले आवश्यकानां मैट्रिक्सगुणानां बहूनां संख्या, तथा च टेन्सरकोर् पारम्परिकगणना-एककानां अपेक्षया एतानि कार्याणि शीघ्रं सम्पन्नं कर्तुं शक्नुवन्ति फलतः Tensor Core इत्यस्य उपयोगेन AI मॉडल् इत्यस्य प्रशिक्षणं अनुमानप्रक्रिया च बहुधा त्वरितुं शक्यते, येन एताः जटिलाः गणनाः अल्पे समये सम्पन्नाः भवितुम् अर्हन्ति

Tensor Core इत्यस्य उद्भवः वस्तुतः AI कार्यक्षमतां त्वरितुं तथा च PC उपयोक्तृभ्यः नूतनानि AI कार्याणि परिचययितुं भवति ये पूर्वं मेघे चालयितुं शक्यन्ते स्म विकासकानां अथवा गहनानां AI उपयोक्तृणां कृते NVIDIA इत्यनेन गहनशिक्षणानुमानप्रदर्शनस्य त्वरिततायै TensorRT विकासककिट् अपि प्रारब्धम् अस्ति ।

"चित्रं चित्रं निर्माति" अनुप्रयोगाः जनरेटिव एआइ मार्गेण सम्पन्नाः

NVIDIA तकनीकी अभियंतानां अनुसारं TensorRT लोकप्रियजननात्मक AI मॉडल् त्वरयितुं शक्नोति, यत्र Stable Diffusion 1.5 तथा SDXL इत्यादयः नूतनः UL Procyon AI इमेज जनरेशन बेन्चमार्कः TensorRT त्वरणं अपि समर्थयति अतः यदा जननात्मकाः AI अनुप्रयोगाः केवलं उद्भवन्ति तदा भवान् पश्यति यत् NVIDIA व्यावसायिक-श्रेणीयाः ग्राफिक्स् कार्ड्स् "कठिनतया ज्ञातुं शक्यन्ते" यदा GPU चिप्स् इत्यस्य आपूर्तिः अपर्याप्तः भवति तदा RTX 4090 तथा RTX 4080 इत्यादीनि बहवः उपभोक्तृ-श्रेणीयाः ग्राफिक्स् कार्ड्स् सन्ति एआइ कम्प्यूटिङ्ग् इत्यस्मै अपि क्रीतम्, बहुमात्रायां च उपयुज्यते ।

अधुना व्यक्तिगतप्रयोक्तृणां कृते एआइ-अनुप्रयोगानाम् अपि बहूनां संख्या अस्ति यत् NVIDIA RTX GPUs इत्यस्य माध्यमेन पूर्णं कर्तुं शक्यते, यथा Wenshengtu, Tushengtu अनुप्रयोगाः, तथा च "बुद्धिमान् स्वरसहायकाः" ये स्थानीय-माडल-शिक्षण-जनन-आदिषु निर्भराः सन्तिअतः "AI PC" स्वयं अनुप्रयोगस्तरात् वा हार्डवेयरप्रौद्योगिकीस्तरात् अपि "नवीनजातिः" नास्ति इति वक्तुं शक्यते ।

चिप् निर्मातारः "AI PC" इत्यस्य बैनरं गृह्णन्ति ।

Intel इत्यनेन "AI PC" इति प्रस्तावस्य अनन्तरमेव एषा अवधारणा PC क्षेत्रे व्यापकरूपेण स्वीकृता इति कारणं अस्ति यत्, एकतः NVIDIA द्वारा सम्बद्धानां AI अनुप्रयोगानाम् बहूनां संख्या उद्यमपक्षे अधिकं केन्द्रीकृता आसीत्, यत् व्यावसायिकविषये अस्ति ग्राफिक्स् कार्ड्स् (अथवा वर्कस्टेशन ग्राफिक्स् कार्ड्स् ) इत्येतत् गहनशिक्षणरूपरेखासु यथा TensorFlow, PyTorch, Caffe इत्यादिषु गहनशिक्षणरूपरेखासु बृहत्-परिमाणस्य आँकडा-समूहेषु मॉडल-प्रशिक्षणार्थं प्रयुक्तं भवति

अन्यस्य उदाहरणस्य कृते, बृहत्-परिमाणस्य तंत्रिका-जालस्य (यथा GPT मॉडल्, BERT मॉडल् इत्यादीनां) प्रशिक्षणे, शोधसंस्थाः कम्पनयः च कार्यदक्षतां सुधारयितुम् उच्च-प्रदर्शन-कार्यस्थानकानाम् अथवा NVIDIA DGX Station A100 इत्यादीनां समूहानां उपयोगं करिष्यन्ति

एतेषां बृहत्-स्तरीय-अनुप्रयोगानाम् तुलने व्यक्तिगत-सङ्गणकानां (PCs) परितः अन्त्य-पक्षीय-AI-प्रक्रियाकरण-आवश्यकताः Tensor Core द्वारा आनयितस्य "उप-उत्पादस्य" रूपेण द्रष्टुं शक्यन्तेयद्यपि सम्बन्धित-अनुप्रयोगाः क्रीडासु, चित्र-जननम्, भाषा-प्रक्रियाकरणम् इत्यादिषु अनुप्रयोगेषु अपि द्रष्टुं शक्यन्ते, तथापि सस्तेन, उपयोगाय सुलभेन, न्यून-दहलीजेन च मेघ-गणना-शक्तेः तुलने, एआइ-अनुप्रयोगानाम् कृते पृथक् ग्राफिक्स्-कार्डस्य क्रयणं बहु अस्ति साधारणाः उपयोक्तारः।

अपरपक्षे CPU इत्यस्य तुलने GPU "कठोरतया आवश्यके" पारिस्थितिक-आलापे नास्ति । Jon Peddie Research इत्यनेन विमोचितानाम् आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं पीसी-विपण्ये स्वतन्त्र-ग्राफिक्स्-कार्ड्-प्रवेश-दरः २०% तः न्यूनः अस्ति, यतः केषुचित् CPU-मध्ये निर्मितानाम् एकीकृत-ग्राफिक्स्-इत्यस्य उपरि अवलम्ब्य अद्यापि बहवः कार्यालयाः, दैनिकमनोरञ्जनस्य मूलभूतानाम् उत्पादकता आवश्यकताः च।

अतः एनवीडिया इत्यनेन पूर्वमेव एआइ-अनुप्रयोगानाम् परितः सम्बद्धानि विन्यासानि प्रारब्धानि अपि च पारिस्थितिकमेलनस्य दृष्ट्या प्रथम-गति-लाभाः अपि सन्ति चेदपि,परन्तु “AI PC” इत्यस्य लाइमलाइट् इन्टेल् इत्यनेन जप्तम् ।

ज्ञातव्यं यत् यदा इन्टेल् इत्यनेन “AI PC” इति अवधारणा प्रस्ताविता तदा तया व्यक्तिगतग्राहकानाम् अपि लक्ष्यसमूहरूपेण लक्ष्यं कृतम् आसीत् । इन्टेल् चीनस्य तकनीकीमहाप्रबन्धकः गाओ यू टाइटेनियम मीडिया एपीपी इत्यनेन सह आदानप्रदानेन अवदत् यत् "एआइ पीसी पीसी इत्यस्य नूतनयुगस्य आरम्भं करिष्यति। एआइ पीसी इत्यस्य अवधारणा प्रस्ताविता तदा आरभ्य इन्टेल् अपि टर्मिनल् निर्मातृभिः सह प्रचारार्थं कार्यं कुर्वन् अस्ति उत्पादनवीनीकरणं तथा एआइ इकोलॉजी, एआइ अनुप्रयोगानाम् कार्यान्वयनम् इत्यादीनां निर्माणं एआइ पीसी उपभोक्तृणां मनसि निरन्तरं प्रवेशं कर्तुं सहायकं भवति।”

व्यक्तिनां कृते एआइ अनुप्रयोगाः

अन्यः बिन्दुः यः व्याख्यातव्यः सः अस्ति यत् एआइ पीसी परिभाषायाः कृते इन्टेल् इत्यस्य श्रेणीसीमाः तुल्यकालिकरूपेण स्पष्टाः सन्ति । गाओ यू उल्लेखितवान् यत् "इण्टेल् द्वारा परिभाषितः AI PC विशेषतया CPU+GPU+NPU इत्यनेन सह पतलं हल्कं च नोटबुकरूपं निर्दिशति। परिदृश्यानुप्रयोगाः यत् एतत् बोधयति तत् वस्तुतः मेघद्वारा PC इत्यनेन सह निकटतया सहकार्यं कर्तुं AI इत्यस्य उपयोगः अस्ति, अथवा सङ्गणकपक्षे स्वतन्त्रतया चालयन्तु ।

अन्येषु शब्देषु, Intel द्वारा प्रस्तावितं "AI PC" उच्च-प्रदर्शन-डेस्कटॉप-सङ्गणकं कार्यस्थान-उत्पादं च बहिष्कृतवान् यत् व्यक्तिः उपयोक्तुं शक्नोति, यत् Intel द्वारा परिभाषितं "AI PC" अनुप्रयोग-परिदृश्यैः सह अपि असङ्गतं करोति यत् कम्प्यूटिंग-शक्तेः उपरि बहुधा अवलम्बते , ChatGPT इत्यादीनां बृहत्-परिमाणस्य अनुप्रयोगानाम् निर्माणस्य अपेक्षया, AI व्यक्तिभ्यः सेवां कथं प्रदातुं शक्नोति तथा च कार्यदक्षतां सुधारयितुम् अधिकं बलं दत्तवान् ।

TMTpost Media APP इत्यस्य दृष्ट्या,भवेत् तत् Intel, Lenovo, Asus इत्यादिभिः OEM निर्मातृभिः संयुक्तरूपेण प्रचारितैः Ultra series प्रोसेसरैः सुसज्जितैः नोटबुक-उत्पादाः, अथवा Qualcomm तथा Nvidia चिप्-इत्यस्य उपयोगेन AI कम्प्यूटिंग्-शक्तियुक्ताः व्यक्तिगत-सङ्गणकाः, ते सर्वे "AI PC" इति श्रेण्यां गणयितुं शक्यन्ते ।

"AI PC" इत्यस्य परिभाषा तस्मात् अनुभवात् आगता भवेत् यत् एतत् प्रदातुं शक्नोति, न तु कस्य ब्राण्ड् चिप् अथवा कस्य निर्मातुः सॉफ्टवेयरस्य उपयोगं करोति ।

यथा चीन-ह्युलेट्-पैकार्ड-कम्पनी-लिमिटेडस्य उपाध्यक्षः चीन-उपभोक्तृ-उत्पाद-विभागस्य महाप्रबन्धकः च फैन् ज़िजुन् अवदत् यत् "एआइ-पीसी-परिभाषा प्रत्येकस्य ब्राण्डस्य प्रत्येकस्य च व्यक्तिस्य कृते भिन्ना भवितुम् अर्हति । उदाहरणार्थं यदि एआइ-सॉफ्टवेयरः अस्ति सङ्गणके संस्थापितम्, ततः किं एआइ पीसी भवति?

एआइ पीसी इत्यस्य मूलं वस्तुतः कार्यक्षमतां सुधारयितुम् मूल्यं जनयितुं च एआइ कार्याणां उपयोगः भवति ।अस्मिन् आधारे एआइ पीसी इत्यस्य अन्यत् प्रमुखं विशेषता अस्ति यत् तस्य दक्षता उन्नयनस्य स्रोतः प्रदातुं बलं दत्तम्, यत् स्थानीयगणनाशक्तिः स्थानीयनियोजनक्षमता च आशीर्वादात् आगच्छति

एआइ कथं पीसी परिवर्तयिष्यति ?

एआइ पीसी इत्यस्य उत्पत्तिं परिभाषां च अवगत्य वर्तमानस्थितिं दृष्ट्वा एआइ इत्यस्य योजनेन पीसी क्षेत्रे किं प्रभावः भविष्यति?TMTpost Media APP विश्लेषणस्य मतं यत् मुख्यतया द्वयोः पक्षयोः केन्द्रीकरणं भविष्यति: मार्केट् तथा प्रतिस्पर्धात्मकपरिदृश्ये परिवर्तनं प्रवर्धयितुं उत्पादकार्यस्य परिभाषां अद्यतनीकर्तुं च।

विपण्यदृष्ट्या “AI PC” इत्यनेन बहुवर्षेभ्यः सुप्तं PC विपण्यं वृद्धिजीवनशक्तिः प्राप्ता इति दृश्यते। कैनालिस् इत्यनेन प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकपीसी-इत्यस्य वृद्धिः निरन्तरं भवति स्म, यत्र डेस्कटॉप्-नोटबुक्-इत्यस्य प्रेषणं ६२.८ मिलियन-यूनिट्-पर्यन्तं जातम्, यत् वर्षे वर्षे ३.४% वृद्धिः अभवत्

तेषु एआइ पीसी प्रेषणं ८८ लक्षं यूनिट् आसीत्, यत् अस्मिन् त्रैमासिके कुल पीसी प्रेषणस्य १४% भागं भवति । परन्तु एतत् ज्ञातव्यं यत् Canalys आँकडासु AI PC उपकरणेषु डेस्कटॉप्, नोटबुक् च सन्ति इति आधारः अस्ति यत् ते AI कार्यभारं प्रति समर्पितैः चिप्सेट् वा मॉड्यूलैः सुसज्जिताः सन्ति, यथा NPUs अतः AI इत्यस्य अस्य भागस्य विक्रयः PCs अधिकं Notebook उत्पादाः Intel चिप्स् इत्यनेन सुसज्जिताः Nvidia graphics cards इत्यस्य उपयोगेन PC उत्पादाः अपि समाविष्टाः भविष्यन्ति।

उद्योगस्य अन्तःस्थैः पूर्वं विश्लेषितं यत् "विण्डोज ११ प्रति संक्रमणेन एआइ पीसी-इत्यस्य स्वीकरणेन च आगामिषु चतुर्षु त्रैमासिकेषु उत्पाद-अद्यतन-चक्रं त्वरितं भविष्यति । एआइ-कार्यस्य एकीकरणेन न केवलं यन्त्रस्य कार्यक्षमतायां सुधारः भवति, अपितु आनयति अपि नूतनाः अनुप्रयोगपरिदृश्याः उपयोक्तृ-अनुभवाः च, विशेषतः उत्पादकतायां मनोरञ्जन-अनुभवे च सुधारं कर्तुं, एआइ पीसी भविष्यस्य विपण्यवृद्धेः महत्त्वपूर्णं चालकं कुर्वन्ति” इति

अनेकानाम् OEM निर्मातृणां मध्ये लेनोवो प्रथमवारं "AI" इत्यत्र ध्यानं दत्तवान् द्वौ AI Ready AI PC उत्पादौ।

अक्टोबर्-मासे ९ तमे लेनोवो-नवाचार-प्रौद्योगिकी-सम्मेलने (२०२३ लेनोवो-टेक्-वर्ल्ड्) एआइ-पीसी-उत्पादानाम् प्रदर्शने अपि अग्रणीः अभवत् श्वेतपत्रम्"।

एकस्मिन् त्रैमासिके १३.७ मिलियन यूनिट्-शिपमेण्ट्-युक्तः पीसी-ब्राण्ड् इति नाम्ना एचपी अपि एआइ-पीसी-विपण्ये प्रवेशं कृत्वा प्रथमेषु निर्मातृषु अन्यतमः अस्ति । एतावता न केवलं Star Book Pro 16 तथा Star Book Pro 14 सहितं AI PC टर्मिनल् प्रारब्धवान्, अपितु Huixiaowei Intelligent Assistant 4.0 अपि विमोचितवान् यत् एक-विराम-AI कार्याणि एकीकृत्य स्थापयति

अस्मिन् वर्षे मे-मासस्य १० दिनाङ्के Raytheon Technology इत्यनेन प्रथमं विस्तारितं AI PC Raytheon aibook15 इति विमोचितम्, यत् Intel Core Ultra 7 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति तथा च AI हाइब्रिड् कम्प्यूटिंग् शक्तिं प्रदातुं CPU+GPU+NPU इत्यस्य समर्थनं करोति तदतिरिक्तं MSI, ASUS, Honor इत्यादिनिर्मातृभिः सह OEM निर्मातारः अपि Intel CPUs इत्यस्य पुनरावृत्तेः उपयोगं कृत्वा एकत्रैव "AI PC" इत्यस्य विकासं पूर्णं कृतवन्तः

वर्तमानविपण्ये AI PC इत्यस्य उपलब्धीनां विषये TMTpost Media APP इत्यस्य मतं यत्:एतत् अधिकं तथ्यं यत् AI PC इत्यस्य पुनरावृत्तिः चिप् कोररूपेण सह हार्डवेयर पुनरावृत्तेः उपरि निर्भरं भवति ।अन्येषु शब्देषु, यदा बहवः उपभोक्तारः उत्पादाः क्रियन्ते तदा तेषां सम्मुखं "AI PC" तथा "non-AI PC" इत्येतयोः मध्ये विकल्पः न भवति तस्य स्थाने, यावत् उपयोक्तारः नवीनतमचिप्स् इत्यस्य उपयोगेन PC उत्पादाः क्रियन्ते, तदा It must be "AI पीसी"।

इन्टेल् चाइना इत्यस्य अध्यक्षः वाङ्ग रुई इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासपर्यन्तं इन्टेल् कोर अल्ट्रा प्रोसेसर इत्यस्य विमोचनात् आरभ्य ८० लक्षं उपकरणानि कोर अल्ट्रा प्रोसेसर इत्यनेन सुसज्जितानि सन्ति। सांख्यिकीयदृष्ट्या एतत् ८० लक्षं एआइ-पीसी-इत्येतत् अस्ति यत् एआइ-अनुप्रयोगाः तेषु चालिताः सन्ति वा उपयोक्तारः जानन्ति यत् उत्पादः स्थानीय-एआइ-कम्प्यूटिंग्-शक्त्या सुसज्जितः अस्ति वा, एते "एआइ-पीसी"-द्वारा प्राप्ताः विक्रयाः सन्ति

एआइ कार्याणि कथं पीसी उत्पादविक्रयणं चालयितुं शक्नुवन्ति इति विषये TMTpost Media APP इत्यस्य मतं यत् Fan Zijun इत्यस्य दृष्टिकोणः अधिकविश्वसनीयः अस्ति: “यथा उपयोक्तृणां परितः जनाः उच्चतरं उच्चतरं च दक्षतां उत्तमम् अनुभवं च प्राप्तुं AI PC इत्यस्य उपयोगं कुर्वन्ति, तत् निश्चितरूपेण अधिकं चालयिष्यति यदि अधिकाः जनाः एआइ पीसी विषये ज्ञात्वा तानि क्रीणीत, नूतनाः आग्रहाः उद्भवन्ति” इति ।

अन्तिमविश्लेषणे पारम्परिकपीसी-सङ्गणकानां तुलने एआइ-पीसी-इत्यस्य रूपेण, डिजाइनस्य वा सिस्टम्-UI-इत्यस्य अपि कोऽपि अन्तरः नास्ति अतः, एतत् उपयोक्तृभ्यः गेम-नोटबुक्-क्रीडा-कन्सोल्-इत्यादीनां उथल-बाजार-शिक्षायाः माध्यमेन उत्पादस्य नवीनतां अवगन्तुं न शक्नोतिअस्मिन् स्तरे एआइ-कार्यस्य, स्थानीय-गणना-शक्तेः च योजनेन वृत्तं भङ्गयितुं “हत्यारा-अनुप्रयोगस्य” तात्कालिक-आवश्यकता वर्ततेउपभोक्तृभ्यः एआइ-द्वारा आनीतं मूल्यं ज्ञातुं अनुमतिं दत्त्वा एव ते अन्ततः क्रयणस्य प्रचारं कर्तुं शक्नुवन्ति ।

द्रष्टुं शक्यते यत् यदा AI PC कृते उपयुक्तः किलर एप्लिकेशनः उद्भवति तदा पूर्वं ChatGPT, Stable Diffusion, Pika इत्यादीनि लोकप्रियाः AI अनुप्रयोगाः दृष्टाः सन्ति, अथवा ते बृहत्तरस्य क्लाउड् कम्प्यूटिंग् शक्तिस्य लाभं गृहीतवन्तः support. , अथवा उच्चगणनाशक्त्या सह स्वतन्त्र GPU कृते आवश्यकताः अग्रे स्थापयन्तु । TMTpost Media APP इत्यस्य अनुसारम् अस्मिन् स्तरे AI PC इत्यस्य मुख्यं लाभं उच्चगणनाशक्ति आवश्यकतायुक्तानां एतेषां अनुप्रयोगानाम् मोबाईलनियोजने प्रतिबिम्बितं भविष्यति।

गाओ यू इत्यनेन एतस्य अपि उल्लेखः कृतः यत् "AI PC इत्यस्मिन् मेघः कम्प्यूटिंग् शक्तिस्य उपरितनसीमायाः प्रतिनिधित्वं करोति, टर्मिनल् पक्षः च कम्प्यूटिंग् शक्तिः इत्यस्य निम्नसीमाम् प्रतिनिधियति । क्लाउड् एआइ तथा टर्मिनल् साइड एआइ च संयुक्तरूपेण PC उपयोक्तृभ्यः AI अनुप्रयोगस्य अनुभवं प्रस्तुतं कुर्वन्ति completely.

उद्योगविश्लेषकाः टीएमटीपोस्ट् एपीपी इत्यस्मै अवदन् यत् “वर्तमानसमये एआइ पीसी-इत्यस्य लोकप्रियता उपकरणस्य मूल्येन उपयोक्तुः शिक्षास्तरेन च बहुधा प्रभाविता भवति तदतिरिक्तं उत्पादैः आनीतः अनुभवान्तरं पर्याप्तं स्पष्टं नास्ति, अतः एतादृशः उपकरणः is now मञ्चः मुख्यतया उच्चस्तरीयविपणानाम् व्यावसायिकप्रयोक्तृणां च कृते अस्ति, जनविपण्यस्य स्वीकारः अद्यापि सुधरति "

विपण्यप्रभावस्य दृष्ट्या अस्मिन् स्तरे PC विक्रये AI इत्यस्य वास्तविकः प्रभावः अतीव सीमितः अस्ति । यदि समयस्य आयामः दीर्घः भवति, यथा यथा अधिकाः AI अनुप्रयोगाः उद्भवन्ति, विशेषतः ये स्थानीय AI गणनाशक्तेः उपरि अवलम्बितुं शक्नुवन्ति,यदा केचन उपयोक्तारः एआइ-द्वारा आनयितस्य जीवनस्य कार्यदक्षतायाः च सुधारं ज्ञातुं आरभन्ते तदा जनाः "एआइ-पीसी" अवगन्तुं क्रेतुं च इच्छिष्यन्ति ।

भविष्ये AI PC इत्यस्य प्रतिस्पर्धात्मकदिशायाः विषये वदन् Fan Zijun इत्यस्य मतं यत् हार्डवेयरस्तरस्य प्रतिस्पर्धा अद्यापि मूलं भविष्यति, यथा CPU प्रदर्शनं, तापविसर्जनक्षमता, स्क्रीनः कीबोर्डः च, शरीरस्य डिजाइनं च इत्यादयः परन्तु एआइ इत्यस्य योजनेन खलु उत्पादानाम् प्रतिस्पर्धात्मकचिन्तने केचन परिवर्तनाः अभवन् ।

"हार्डवेयरस्य आधारेण अहं मन्ये यत् एआइ पीसी युगे सुरक्षा, विश्वसनीयता, उपयोगस्य सुगमता च उत्पादविचारस्य नूतनाः आयामाः भविष्यन्ति। सुरक्षा मुख्यतया गोपनीयतायाः विषये वर्तते, विशेषतः एआइ युगे यत्र उपकरणानि मेघाः च सन्ति are closely integrated न्यूनदहलीजस्य, व्यावहारिकतायाः, उच्चदक्षतायाः च मध्ये संतुलनं भवति।" फैन ज़िजुन् अवदत्।

परिदृश्ये परिवर्तनं प्रेरयन् एआइ इत्यस्य योजनेन "कोर युद्धम्" प्रवर्तते ।

यदि अद्यापि एआइ पीसी इत्यनेन अस्मिन् स्तरे आनयितस्य नवीनतायाः विषये वक्तुं अतीव प्राक् अस्ति तथा च उपभोक्तृणां उत्पादक्रयणं प्रभावितं कुर्वन् प्रमुखः कारकः भविष्यति वा इति,"AI PC" इत्यस्य उद्भवेन औद्योगिकप्रतियोगितायाः परिदृश्ये परिवर्तनं वस्तुतः आगतं अस्ति ।

Computex 2024 उदाहरणरूपेण गृहीत्वा वयं न केवलं पारम्परिकचिप् ब्राण्ड् Intel, AMD, Nvidia च AI परितः स्पर्धां कुर्वन्तः द्रष्टुं शक्नुमः, अपितु Qualcomm इत्यादीनि "नवीन PC बलानि" AI PC परिनियोजनाय स्पर्धां कुर्वन्ति, अनेके टर्मिनलनिर्मातारः अपि युगपत् प्रयत्नाः कुर्वन्ति .

वस्तुतः क्वालकॉमस्य पीसी मञ्चस्य विन्यासः २०१६ तमे वर्षे एव आरब्धः अस्ति ।पीसी इत्यत्र स्नैपड्रैगन ८३५ इत्यस्य प्रक्षेपणात् आरभ्य पीसी कृते स्नैपड्रैगन ८cx कम्प्यूटिङ्ग् मञ्चस्य प्रक्षेपणपर्यन्तं अद्यतनस्य स्नैपड्रैगन एक्स कम्प्यूटिङ्ग् मञ्चस्य तथा च द्वौ प्रोसेसरौ, क्वालकॉम् The running- in period with "PC" has been eight years, and the introduction of the concept of AI PC has also allowed Qualcomm इत्यनेन उद्योगस्य पुनर्गठनस्य अवसरः दृष्टः, क्रीडायां प्रवेशस्य अवसरस्य लाभः च गृहीतः

क्वालकॉम्, माइक्रोसॉफ्ट च मिलित्वा एआइ पीसी निर्माति

२०२४ तमे वर्षे प्रवेशं कृत्वा पीसी क्षेत्रे क्वालकॉम् इत्यस्य विन्यासः अपि त्वरितरूपेण वर्धमानः अस्ति । मे २१ दिनाङ्के प्रातःकाले माइक्रोसॉफ्ट् इत्यनेन नूतनं Surface Pro तथा Surface Laptop इत्येतत् AI युगे Microsoft इत्यस्य हार्डवेयरस्य आरम्भः इति गणयितुं शक्यते The new machines are equipped with Qualcomm processors At the same time, in order to distinguish them from the AI ​​PC concept proposed by Intel, Microsoft नूतनस्य उत्पादस्य नाम "Copilot+PC" इति अपि दत्तम् ।

पूर्वं Titanium Media APP तथा Qualcomm इत्यस्य तकनीकीनिदेशकस्य संचारस्य मध्ये अन्यपक्षेण उक्तं यत् Microsoft Office 365 सम्बद्धानि संकुलं Snapdragon इत्यनेन सुसज्जितेषु Windows PCs इत्यत्र पोर्ट् कृतम् यतः अन्येषु Adobe Family Bucket Adaptation इत्येतत् अपि कृतम् अस्ति , तथा च ब्राउज़रः Edge तथा Chrome इत्येतयोः समर्थनम् अपि प्रदाति तथापि सम्प्रति क्रीडानां कृते तुल्यकालिकरूपेण अल्पं समर्थनम् अस्ति ।

क्वालकॉम् इत्यस्य अध्यक्षः मुख्यकार्यकारी च अनमोनः अवदत् यत् "पीसी इत्यस्य पुनर्निर्माणं भवति। स्नैपड्रैगन एक्स एलिट् इत्यनेन सुसज्जितस्य कोपायलट्+ पीसी इत्यस्य सम्पूर्णा प्रणाली एआइ एकीकृत्य, स्नैपड्रैगन चिप्स् इत्यनेन संचालितं विण्डोज कोपायलट्+ पीसी च संयुक्तरूपेण व्यक्तिगतं कम्प्यूटिङ्ग् अनुभवं परिभाषयति। अनुप्रयोगाः निर्मायताम् अग्रिमपीढीयाः पीसी-उत्पादानाम् कृते” इति ।

न केवलं क्वाल्कॉम्, एप्पल् अपि एआइ पीसी युगे "कैट्फिश" भविष्यति, स्वविकसितवास्तुकला, नवीनतमप्रक्रियाप्रौद्योगिकी तथा मैक ओएस, एप्पल् इत्यस्य एम श्रृङ्खलायाः चिप्स् तथा मैकबुक् उत्पादानाम् उपरि अवलम्ब्य अल्पकाले एव सफलतां प्राप्तवन्तः परन्तु बहवः जनाः यत् उपेक्षन्ते तत् अस्ति यत् एप्पल् अपि प्रथमेषु निर्मातृषु अन्यतमः अस्ति यः चिप्स् मध्ये AI त्वरणमॉड्यूल् प्रवर्तयति ।

प्रथमवारं एप्पल्-कम्पनी स्वस्य मोबाईल-फोन-चिप्-मध्ये समर्पितं एआइ-त्वरण-मॉड्यूल्, न्यूरल्-इञ्जिन्-इत्येतत् योजितवान्, यस्य अनुसन्धानं २०१७ तमे वर्षे प्रकाशितस्य ए११ बायोनिक-चिप्-इत्यस्मात् आरभ्य कर्तुं शक्यते ए११ बायोनिक चिप् एप्पल् इत्यस्य प्रथमेन न्यूरल इञ्जिनेण सुसज्जितम् अस्ति, यत् विशेषतया मुखपरिचयः (Face ID) तथा संवर्धितवास्तविकता (AR) अनुप्रयोगाः इत्यादीनां यन्त्रशिक्षणकार्यं नियन्त्रयितुं डिजाइनं कृतम् अस्ति

एप्पल् इत्यस्य एम श्रृङ्खलायाः चिप्स् एकं समर्पितं न्यूरल इञ्जिन् (Neural Engine) अपि एकीकृतयन्ति, यस्य उपयोगः विशेषतया एआइ तथा यन्त्रशिक्षणकार्यं, यथा इमेज-परिचयः, प्राकृतिकभाषा-प्रक्रियाकरणम् इत्यादीन् सम्पादयितुं भवति अतः एप्पल्-संस्थायाः कृते एआइ-अनुप्रयोगानाम् परिनियोजनाय कश्चन हार्डवेयर-आधारः स्थापितः अस्ति ।

TMTpost Media APP इत्यस्य मतं यत् AI PC इत्यत्र प्रवेशानन्तरं सर्वे चिप् निर्मातारः पुनः एकस्मिन् एव आरम्भरेखायां सम्मिलिताः सन्ति ।वर्तमानप्रतियोगितायाः आधारेण एनवीडिया इत्यस्य अद्वितीयवास्तुकला, अपेक्षाकृतं सम्पूर्णपारिस्थितिकीतन्त्रं, उद्यम-अनुप्रयोगानाम् आधारेण एआइ-पीसी-प्रतियोगितायां केचन लाभाः अवश्यं सन्ति, यदा तु इन्टेल्-संस्थायाः विपण्य-जागरूकतायाः, उत्पाद-नेतृत्वस्य च निपुणता प्राप्ता अस्ति तथा च अग्रणी-उत्पाद-मात्रायां निकटतया अनुसरणं करोति पृष्ठतः।

अन्ये निर्मातारः, एएमडी, क्वालकॉम्, एप्पल् वा अन्ये प्रवेशकाः अपि, निरन्तरं गतिं समानविकासस्य अवसरान् च निर्वाहितवन्तः । एआइ पीसी इत्यस्य युगे इन्टेल् इत्यस्य कृते CPU क्षेत्रे स्वस्य वर्चस्वं स्थापयितुं अधिकं कठिनं जातम् ।

सामान्यतया एआइ पीसी अद्यापि विकासस्य प्रारम्भिकपदेषु अस्ति , सॉफ्टवेयरनिर्मातृणां सम्मुखीभूता सामान्यसमस्या ।

दीर्घकालं यावत् एआइ पीसी क्लाउड् कम्प्यूटिंगशक्तिं उत्तमं पूरकं कर्तुं स्थानीयगणनाशक्तिलाभानां उपरि निर्भरं भवति पूर्वः एआइ-अनुप्रयोगानाम् दृढगोपनीयता, उच्चगणनादक्षता, उत्तम-अनुभव-संगतिः च प्रदातुं उत्तरदायी भवति, यदा तु उत्तरं अधिकं बहुमुखी भविष्यति ., स्केलबिलिटी, तथा कम्प्यूटिंग पावर आवश्यकताः तदा एव एआइ पीसी "नौटंकी" टोपीतः मुक्तिं प्राप्तुं शक्नोति तथा च एआइ इत्यस्य द्रुतमार्गे यथार्थतया प्रवर्तयितुं शक्नोति।