समाचारं

"शिक्षकस्य भावनां अग्रे वाहयन्·ग्रामीणशिक्षकस्य डायरी" किङ्ग् याङ्गजी: एकः भग्नः प्लास्टरस्य मूर्तिः एकं विशालं उपहारपुटं आनयति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग् याङ्गजी (दक्षिणे) छात्रान् डेस्क-कुर्सीषु हस्त-रङ्गं कर्तुं निर्देशयति । Huasheng Online सर्वमाध्यम संवाददाता Wan Junyu द्वारा चित्रितम्
【व्यापार कार्ड】 .
किङ्ग् याङ्गजी, महिला, अगस्त १९९३ तमे वर्षे जन्म प्राप्य चीनस्य साम्यवादीदलस्य सदस्या अस्ति, सा गुआंगक्सी कलासंस्थायाः प्रसारणं, आतिथ्यं च विषये स्नातकपदवीं प्राप्तवती । २०१९ तमस्य वर्षस्य अगस्तमासे सः हुनान् प्रान्तीयविशेषपदकार्यक्रमस्य माध्यमेन डोङ्ग'आन्-मण्डलस्य सिन्वेइजियाङ्ग-नगरस्य झोङ्गटियान्-विद्यालये प्रवेशं प्राप्तवान्, प्राथमिकविद्यालयस्य चीनीयशिक्षकत्वेन कलाशिक्षकत्वेन च कार्यं कृतवान्
【वृत्त】
२१ अगस्त, सूर्यास्त।
अहम् अद्य मम बालकानां कृते कलाप्रदर्शनस्य आयोजनस्य स्वप्नस्य एकं पदं समीपे अस्मि!
अपराह्णे अहं एकेन जनकल्याणकारीसंस्थायाः सह सुचारुतया संवादं कृतवान् ते अस्मान् ग्रामीणबालकलाप्रदर्शनभवनस्य अलङ्कारार्थं धनं प्रदातुं इच्छन्ति स्म। ततः पूर्वं प्रदर्शनीभवनस्य व्यवस्थायाः केचन विवरणाः मम मनसि पुनः पुनः गताः आसन् ।
कलाप्रदर्शनभवनस्य समाप्तेः अनन्तरं मया निधिः इति "कलावस्तूनि" स्थापयितुं स्थानं भविष्यति । एतेषां प्रत्येकस्य "कलाकलानां" स्वकीया कथा अस्ति, भावेन, कल्पनाभिः च परिपूर्णा, अहं च तान् यथार्थतया प्रेम करोमि।
पश्चात्तापेन बालचित्रेषु प्रेम्णि पतनं भग्नप्लास्टरप्रतिमायाः आरम्भः अभवत् ।
२०२२ तमे वर्षे विद्यालयः ग्रास्लैण्ड् आर्ट् फेस्टिवल्-इत्यस्य बृहत्-परिमाणस्य आयोजनस्य आयोजनं करिष्यति यस्य विषये बालकाः एव "चिन्ता" करिष्यन्ति । अस्माकं वर्गः फोटो तथा चेक-इन क्षेत्रस्य डिजाइनस्य विन्यासस्य च उत्तरदायी भवति।
बालकाः प्लास्टरमूर्तयः कलाकक्षात् फोटो-चेक-इन्-क्षेत्रं प्रति अलङ्काररूपेण स्थानान्तरयन्ति स्म, परन्तु प्रदर्शनी बहिः स्थानान्तरितवती तदा तान् पुनः स्थानान्तरयितुं विस्मरन्ति स्म परदिने बालकाः प्लास्टरस्य प्रतिमायाः खण्डखण्डं ज्ञात्वा सर्वे आतङ्किताः भूत्वा भग्नखण्डान् कक्षायाः मञ्चे स्थापितवन्तः।
अस्मिन् समये एकः सहपाठी सुझावम् अयच्छत् यत् "अन्यत् किमपि कृत्वा पुनः कलाकक्षे स्थापयतु" इति सर्वेषां मनसि एषः उत्तमः विचारः अस्ति, ते च तत्क्षणमेव प्रेरिताः भूत्वा नवीनीकरणयोजनायाः चर्चां कर्तुं आरब्धवन्तः
तदनन्तरं प्रातःकाले पठनवर्गे वातावरणं अतीव सूक्ष्मम् आसीत्, बालकाः सावधानतया सुव्यवस्थिततया च पठन्ति स्म, यथा तेषां सहसा किमपि मौनबोधं भवति स्म, सहसा "एकहृदयं" अभवत्
तस्मिन् दिने वर्गे प्रत्येकं समूहः एकं खण्डं दावान् अकरोत्, घण्टायाः ध्वनितमात्रेण ते "सांस्कृतिकावशेषपुनर्स्थापनं" कर्तुं कलाकक्षं प्रविष्टवन्तः ।
विद्यालयात् परं बालकाः मां प्रवेशं कर्तुं आमन्त्रितवन्तः। यदा अहं कलाकक्षं प्रविष्टवान् तदा मम पुरतः दृश्यं मां आश्चर्यचकितं आश्चर्यचकितं च कृतवान्!
प्रत्येकं दलं परिवर्तितान् खण्डान् एकत्र स्थापयति स्म, अस्माभिः च ज्ञातं यत् एतेषां जिप्समखण्डानां नूतनं जीवनं दत्तम् - कटोराकाराः खण्डाः "तरणकुण्ड" अभवन्, कमानयुक्ताः खण्डाः "ज्वालामुखी ऊर्जास्थानकं" अभवन्, "मशरूम" अपि आसीत् forest" and "sofa" "Aarmor"... सर्वे अतीव प्रसन्नाः सन्ति, एतानि कार्याणि मूलकार्यात् श्रेष्ठानि इति मन्यन्ते।
अहं सर्वेभ्यः "आत्मस्य कृते कुक्कुटस्य सूपः" इति पोषयितुं अवसरं गृहीतवान्: "छात्राः, यदि वयं शिकायतुं, दोषं दत्तवन्तः, शिर्कं च कृतवन्तः, तर्हि एते प्लास्टरखण्डाः अद्यापि खण्डाः एव स्यात्, परन्तु यदि भवन्तः चिन्तनेन कार्येण च समस्यायाः समाधानं कुर्वन्ति तर्हि प्लास्टरः fragments will become the world's एकं अद्वितीयं कलाकृतिः, एतत् भवद्भ्यः एकं महत् उपहारपुटमपि आनयति, यस्मिन् सहिष्णुता, आशावादः, उत्तरदायित्वं च भवति..."
अत्र नीलगगनं, हरिततृणं, वृक्षशाखाः, शिलाः, पङ्कः, वन्यपुष्पाणि च सन्ति इति बालकानां कृते समर्पिताः सन्ति ।
अतः, अहं अंशकालिककलाशिक्षकः भवितुम् आवेदनं कृतवान्। वृक्षस्य रेखाचित्रणं, पक्षिनीडं निर्मातुं शाखाः उद्धृत्य, भोजनालये पुरातनकाष्ठकुर्सीनां नवीनीकरणं, परित्यक्तशय्याफलकानां उपयोगः रेखाचित्रफलकरूपेण, पत्राणां उपयोगेन पर्दामुद्रणार्थं, पुरातनचित्रपुस्तकानां उपयोगेन च शुभकामनापत्राणि... In अस्माकं नेत्रेषु, अपव्ययः नास्ति सर्वं चित्रितुं शक्यते।
अस्माकं "सज्जा-कम्पनी" बृहत्तरं बृहत्तरं वर्धते, अस्माकं कार्याणि अपि प्राप्नुमः!
एकस्मिन् दिने प्राचार्यः अवदत्- "शिक्षणभवनस्य सोपानस्य भित्तिभागे बहु मलिनाः अङ्गुलिचिह्नानि सन्ति, तत् च उत्तमं न दृश्यते। भवतः कक्षायाः छात्राः चित्रकलायां कुशलाः सन्ति। विद्यालयेन केनचित् रङ्गस्य मूल्यं दत्तम् अस्ति तथा ब्रश।
सर्वाणि सोपानभित्तिषु रङ्गयितुं ३ मासाः यावत् समयः अभवत्, अन्यवर्गस्य छात्रान् अपि एकत्र चित्रयितुं आमन्त्रितवन्तः । ततः परं भित्तिषु मलिनाः अङ्गुलिचिह्नाः न दृश्यन्ते, सोपानं च बालकैः "निधिरूपेण" गण्यते ।
कश्चन पृष्टवान् यत्, यदि भवतः छात्राः एतावत् वन्यरूपेण क्रीडन्ति तर्हि तेषां हृदयं भग्नं भवति, किं च तेषां शिक्षणे तस्य किमपि प्रभावः भवति?
सत्यं वक्तुं शक्यते यत् छात्राः न केवलं हृदयविदारिताः एव आसन्, अपितु अधिकं एकीकृताः अपि अभवन् । चीनीवर्गे ते अपि नूतनजगत् प्रति उद्घाटिताः इव दृश्यन्ते स्म, ते पाठात् चित्रकलायां प्रेरणाम् अवाप्तवन्तः, स्वचित्रेषु कथाः निर्मातुम् आरब्धवन्तः च । अपि च, कार्याणि कर्तुं अनुभवस्य कारणात् तेषां कृते केचन ग्रन्थाः लोकप्रियसंशोधनक्रियासु परिकल्पिताः सन्ति ।
तेषां विकासं दर्शयितुं अभिलेखयितुं च मया विशेषतया तेषां क्रियाकलापानाम् छायाचित्रं, मौलिकहास्यकथाः, हस्तशिल्पस्य च भिडियो प्रकाशयितुं वर्गसार्वजनिकखातं निर्मितम्। यदा च कलाप्रदर्शनभवनं निर्मितं भविष्यति तदा अहं तान् निधयः प्रदर्शने स्थापयिष्यामि। तदेव तेषां वृद्धिचिह्नं मम बहुमूल्यं धनं च।
नेत्रनिमिषे एव बालकाः प्राथमिकविद्यालयात् स्नातकाः भूत्वा कनिष्ठा उच्चविद्यालयजीवनस्य आरम्भं कर्तुं प्रवृत्ताः सन्ति । भित्तिषु ते यत् भित्तिचित्रं त्यजन्ति तत् कालान्तरेण बिन्दुयुक्ताः भविष्यन्ति, ते च वर्धन्ते, ग्रामात् बहिः सर्वं अन्वेष्टुं पर्याप्तं विशालाः कदाचित् प्राथमिकविद्यालयस्य षड्वर्षाणां काश्चन स्मृतयः क्षीणाः भविष्यन्ति, परन्तु अहं जानामि यत् "सौन्दर्यम्" तेषां सह विविधरूपेण गमिष्यति, कदाचित् प्रेम, कदाचित् बलं, कदाचित् च रङ्गिणं बालसदृशं निर्दोषता......
(हुआशेङ्ग ऑनलाइन सर्वमाध्यम संवाददाता झोउ याङ्गले इत्यनेन संकलितः)
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया