समाचारं

TechInsights : २०३० तमवर्षपर्यन्तं वाहनस्य अर्धचालकविपण्यं प्रायः दुगुणं भविष्यति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 23 अगस्त दिनाङ्के ज्ञापितं यत् मार्केट रिसर्च संस्था TechInsights इत्यनेन अद्य अपराह्णे "Sustainable xEV Network: Opportunities for the Semiconductor Industry" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्।

प्रतिवेदने उक्तं यत् बैटरीविद्युत्वाहनानां (BEVs) आधाररेखावृद्धिपूर्वसूचनाः सूचयन्ति यत् २०३० तमे वर्षे वाहनस्य अर्धचालकविपण्यं...प्रायः द्विगुणं वृद्धिः अभवत्. बीईवी-विपण्ये क्षयस्य काल्पनिक-परिदृश्ये अपि अर्धचालकस्य माङ्गं महतीं वृद्धिं प्राप्स्यति, यत् परिधीय-प्रणालीभिः यथास्वायत्तवाहनसहायताप्रौद्योगिकी एडीएएस तथा इन्फोटेनमेण्ट् प्रणाली) अधिकाधिकं जटिलं विकसितं च भवति।

दूरतः विद्युत्वाहनानां (EVs) बृहत्तमाः विपणयः उच्च-आय-देशेषु केन्द्रीकृताः सन्ति, यत्र नॉर्वे-देशः सफलताकथारूपेण विशिष्टः अस्ति । प्रतिवेदनानुसारं बहुधा उक्तैः सह एतत् असङ्गतं दृश्यतेशीतजलवायुषु विद्युत्वाहनानां तुल्यकालिकरूपेण दुर्बलप्रदर्शनस्य चिन्ताविरोधाभासः ।

तथापि अद्यत्वे नॉर्वेदेशे नूतनकारविक्रयः८०% अधिकं २. सर्वे विद्युत्काराः सन्ति। स्वीडेन्देशः निकटतया अनुसृत्य,६०% कृते लेखान् ., यदा चीनदेशः उपयुङ्क्ते ईवी विक्रयस्य ३७%निकटतया अनुसरणं कृतवान् (IT Home Note: चीनयात्रीकारसङ्घस्य शाखायाः ७ अगस्तदिनाङ्कस्य आँकडानां ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलैमासे नवीन ऊर्जावाहनस्य खुदराविक्रयः ५०.८४% अभवत्)।

टेक्इनसाइट्स् इत्यस्य भविष्यवाणी अस्ति यत् चीनदेशः २०३० पर्यन्तं विश्वस्य बृहत्तमः विद्युत्वाहनविपण्यरूपेण स्वस्थानं निर्वाहयिष्यति, यत्र वार्षिकं उत्पादनं दुगुणं भवति, प्रायः ६ कोटिवाहनानि यावत्।

पूर्वं अन्येन संस्थायाः IDC इत्यनेन अपि एकस्मिन् प्रतिवेदने भविष्यवाणी कृता यत् वैश्विकं वाहन-अर्धचालक-विपण्यं २०२७ तमवर्षपर्यन्तं ८८ अरब अमेरिकी-डॉलर् (वर्तमानं प्रायः ६२८.५७२ अरब युआन्) अधिकं भविष्यति यथा यथा सायकल-अर्धचालकानाम् मूल्यं वर्धते तथा तथा वाहन-उद्योग-शृङ्खलायां अर्धचालक-कम्पनीनां ध्यानं महत्त्वं च अधिकं वर्धितम् अस्ति