समाचारं

चीनप्रतिभूतिनियामकआयोगेन कार्यवाही कृता : सः १०९ खातानां हेरफेरं कृत्वा ९ मासेषु १३३ मिलियनं विशालं लाभं प्राप्तवान्! २६६ मिलियनं दण्डं कृत्वा जप्तम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः महत् दण्डः।

अद्यैव चीनप्रतिभूतिनियामकआयोगेन शेयरमूल्यानां हेरफेरस्य दण्डस्य घोषणा कृता। 17 अप्रैल, 2017 तः 30 जनवरी, 2018 पर्यन्तं, झाङ्गः 109 प्रतिभूतिलेखानां नियन्त्रणं कृतवान् तथा च निरन्तरक्रयणविक्रयणार्थं पूंजीलाभान् शेयरधारकलाभान् च केन्द्रीकृत्य, तथा च वास्तवतः तस्य नियन्त्रितलेखानां मध्ये व्यापारं कृत्वा "Huaying Agriculture" इति हेरफेरं कृतवान् ”, कुललाभेन सह १३३ मिलियन युआन् इत्यस्य, चीनप्रतिभूतिनियामकआयोगेन २६६ मिलियन युआन् दण्डः अपि कृतः ।

शेयरमूल्येषु हेरफेरं कृत्वा १३३ मिलियन युआन् लाभं प्राप्तवान्

२००५ तमे वर्षे प्रतिभूतिकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन झाङ्गस्य "हुआयिंगकृषि" इत्यस्य हेरफेरस्य अन्वेषणं परीक्षणं च आरब्धम् अधुना अन्वेषणं परीक्षणं च समाप्तम् अस्ति

झाङ्ग इत्यनेन आयोजितेन व्यापारदलेन वास्तवतः २०१७ तमस्य वर्षस्य अप्रैल-मासस्य १७ दिनाङ्कात् २०१८ तमस्य वर्षस्य जनवरी-मासस्य ३० दिनाङ्कपर्यन्तं "हुआयिंग्-कृषि"-इत्यस्य हेरफेरार्थं १०९ प्रतिभूति-खातानां नियन्त्रणं कृतम् ।

प्रकरणे सम्बद्धे कालखण्डे झाङ्गः खातासमूहं नियन्त्रितवान् तथा च "हुआयिंग् कृषिः" इति हेरफेरं कृतवान् यत् स्वस्य पूंजीलाभं भागधारकलाभं च निरन्तरं क्रयणविक्रयणार्थं केन्द्रीकृत्य, तथा च सः वास्तवतः नियन्त्रितलेखानां मध्ये व्यापारं कृत्वा, व्यवहारमूल्यं परिमाणं च प्रभावितं कृतवान् हुआयिंग कृषि"।

आँकडानुसारं, प्रकरणे सम्बद्धे अवधिमध्ये खातासमूहेन २.८९७ अरब युआन् क्रयराशिं कृत्वा कुलम् २४८ मिलियनं भागं क्रीतम्; अस्मिन् काले "हुआयिंग् कृषिः" इत्यस्य शेयरमूल्ये २२.४९% वृद्धिः अभवत्, लघुमध्यम-आकारस्य बोर्ड-समष्टि-सूचकाङ्कस्य यस्य सः अन्तर्भवति, तस्मिन् एव काले -२.९८% वृद्धिः अभवत्, कृषि-सूचकाङ्के तस्मिन् एव काले ०.७७% वृद्धिः अभवत् अवधिः, तथा च क्षेत्रस्य समग्रसूचकाङ्कात् उद्योगसूचकाङ्कात् च व्यक्तिगतसमूहमूल्यानां विचलनमूल्यानि क्रमशः २५.४७% तथा २१.७२% आसन्

सारांशतः, प्रकरणे सम्बद्धे अवधिमध्ये झाङ्गः खातासमूहस्य नियन्त्रणं कृत्वा, केन्द्रीकृतनिधिनां लाभं गृहीत्वा, भागधारकलाभानां च लाभं गृहीत्वा निरन्तरं क्रयविक्रयणं कृतवान्, तथा च वास्तवतः स्वयमेव नियन्त्रितलेखानां मध्ये व्यापारं कृतवान्, येन व्यवहारः प्रभावितः मूल्यं "Huaying कृषि" तथा व्यापारस्य मात्रा, कुललाभः 133 मिलियन युआन सह।

उपर्युक्तानि अवैधतथ्यानि प्रासंगिककर्मचारिणां प्रश्नोत्तर-अभिलेखाः, प्रासंगिक-बैङ्क-खातेः सूचना, प्रतिभूति-लेखा-सूचना, सङ्गणक-सूचना-सूचना, विनिमय-द्वारा प्रदत्ताः लेनदेन-दत्तांशः इत्यादिभिः प्रमाणैः सिद्धाः भवन्ति, ये पुष्ट्यर्थं पर्याप्ताः सन्ति

चीनप्रतिभूतिनियामकआयोगस्य मतं यत् झाङ्गस्य उपर्युक्तव्यवहारेन २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य ७७, अनुच्छेदस्य १, मदस्य १ उल्लङ्घनं कृतम्, यत् “व्यक्तिगतरूपेण वा साझेदारीद्वारा वा, पूंजीलाभान्, भागधारकलाभान् केन्द्रीकृत्य, अथवा सूचनालाभान् संयुक्तरूपेण वा निरन्तरं वा व्यापारं कर्तुं उपयुज्यते , प्रतिभूतिव्यापारमूल्येषु अथवा प्रतिभूतिव्यापारमात्रासु हेरफेर करना" तथा "वास्तवतः स्वयमेव नियन्त्रितलेखानां मध्ये प्रतिभूतिव्यवहारस्य संचालनं प्रतिभूतिव्यापारमूल्यं वा प्रतिभूतिव्यापारमात्रायां वा हेरफेरः" इत्यस्य मदः 3 2005 प्रतिभूतिकानूनस्य अनुच्छेद 203 भवति प्रतिभूतिबाजारस्य हेरफेरम् यथा वर्णितम् अस्ति अनुच्छेदः १.

जप्त 266 मिलियन युआन

दलेन उक्तं यत् सः वास्तवतः "हुआयिंग् एग्रीकल्चर" संचालितं खातासमूहं न नियन्त्रयति स्म सः केवलं पूंजीविनियोगस्य मध्यस्थः आसीत्, अन्ये द्वे जनाः वास्तवतः तत् नियन्त्रयन्ति स्म दलेन द्वयोः जनानां कृते पूंजीविनियोगसेवाः प्रदत्ताः, खातासमूहस्य उपरि दलस्य नियन्त्रणं प्रतिभूतिलेखे स्टॉकक्रयणविक्रयणस्य पर्यवेक्षणं यावत् सीमितम् आसीत् तथा च प्रधानस्य सुरक्षायाः उत्तरदायी नासीत् व्यापारनिर्णयानां व्यापारनिर्देशानां निर्गमनं च खाते धनस्य स्थानान्तरणस्य निष्कासनस्य च नियन्त्रणं नास्ति । अपि च, खातासमूहे १०९ प्रतिभूतिलेखानां सर्वाणि सम्बद्धपक्षैः न प्रदत्तानि, किन्तु केचन अन्यैः प्रदत्तानि आसन् ।

तत्र सम्बद्धः पक्षः अपि दावान् अकरोत् यत् सः व्यापारलाभवितरणे भागं न लभते इति । अन्येभ्यः मध्यस्थसेवाशुल्कं ग्रहीतुं विहाय "हुयिंग् कृषिः" इत्यस्य हेरफेरात् झाङ्गः कोऽपि लाभं न प्राप्नोत् ।

समीक्षायाः अनन्तरं चीनप्रतिभूतिनियामकआयोगस्य विश्वासः आसीत् यत् खातानियन्त्रणविषयेषु झाङ्गः व्यापारदलस्य आयोजनं कृतवान्, तथा च प्रासंगिककर्मचारिणः झाङ्गस्य निर्देशान् अनुसृत्य धनं अन्वेष्टुं, प्रतिभूतिलेखानां प्रबन्धने, व्यापारनिर्देशान् वितरितुं, विशिष्टसञ्चालनेषु च सहायतां कृतवन्तः बहुआयामी प्रमाणानां माध्यमेन यथा सङ्गणकसञ्चिकाः, लेनदेन टर्मिनलसंयोजनानि, निधिसंयोजनानि, व्यापारिकपरिचयः, तथा च स्थले प्राप्तानि वित्तपोषणमध्यस्थपरिचयानि, एतत् निर्धारयितुं पर्याप्तं यत् झाङ्गः स्वस्य व्यापारदलस्य माध्यमेन खातासमूहव्यवहारं "Huaying Agriculture" नियन्त्रितवान्, and the manipulation involved in the case was इदं झाङ्ग इत्यनेन संगठितं कार्यान्वयनञ्च कृतम्, यः अस्मिन् प्रकरणे अवैधविषयः अस्ति न तु पूंजीविनियोगस्य मध्यस्थः।

अस्मिन् प्रकरणे धनस्य स्थलस्य विषये चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् अन्यैः झाङ्गं प्रति स्थानान्तरितेषु धनेषु अन्येषां प्रासंगिकलेखासु स्थानान्तरितधनस्य भागं विहाय शेषं धनं बैंके लुठितम् आसीत् account controlled by Zhang, except for the allocation and trading of stocks , वित्तीयप्रबन्धनस्य क्रयणार्थं, वेतनं किरायानां च भुक्तिं, बृहत् नकदनिष्कासनम् इत्यादिषु अपि उपयुज्यते।

चीनप्रतिभूतिनियामकआयोगः पक्षानाम् रक्षामतं न स्वीकुर्यात्।

पक्षानाम् अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य २०३ अनुरूपं चीनप्रतिभूतिनियामकआयोगेन झाङ्गस्य १३३ मिलियनयुआन्-रूप्यकाणां अवैधलाभं जब्धं कृत्वा क 133 मिलियन युआनस्य दण्डः .