समाचारं

बोर्डस्य पारं टेस्ला पुनः पतितः! अस्याः रात्रौ किं जातम् ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, अगस्तमासस्य २२ दिनाङ्के, पूर्वसमये, त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः बन्दाः अभवन्, यत्र नास्डैकस्य ३०० अंकाः पतिताः । शुक्रवासरे पावेलस्य भाषणस्य प्रतीक्षां कुर्वन्तः विपणयः अमेरिकीकोषस्य उपजः वर्धितः।

टेस्ला ५% अधिकं न्यूनीभूतः, तस्य विपण्यमूल्यं ४०.२ अरब अमेरिकीडॉलर् (प्रायः २८७.८ अरब युआन् इत्यस्य बराबरम्) न्यूनीकृतम्, कार्यकारीणां राजीनामाः च निरन्तरं अभवन्! टेस्ला-सङ्गठने ११ वर्षाणि यावत् स्थिता वित्त-सञ्चालन-उपाध्यक्षा श्रीला वेङ्कटरत्नम् स्वस्य त्यागपत्रस्य घोषणां कृतवती ।

अस्मिन् मासे सुवर्णस्य एकदिवसीयस्य बृहत्तमं हानिः अभवत्, यत् अमेरिकी-डॉलरस्य सशक्ततायाः, अमेरिकी-बण्ड्-उत्पादनस्य च वर्धनेन चालितम् ।

त्रयः अपि प्रमुखाः स्टॉकसूचकाङ्काः न्यूनतया बन्दाः अभवन्

समापनसमये डाउ ०.४३% न्यूनीभूतः ४०७१२.७८ बिन्दुः, एस एण्ड पी ५०० ०.८९% न्यूनः ५५७०.६४ बिन्दुः, नास्डैक १.६७% न्यूनः १७६१९.३५ बिन्दुः च अभवत्

आर्थिकदत्तांशस्य दृष्ट्या अमेरिकीश्रमविभागेन ज्ञापितं यत् अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या १७ अगस्तदिनाङ्के समाप्तसप्ताहे ४,००० इत्येव वर्धिता, येन कुलम् २,३२,००० अभवत्, अपेक्षितं २,३०,००० इति . १० अगस्तदिनाङ्के समाप्तसप्ताहे बेरोजगारीलाभार्थम् आवेदनं कुर्वन्तः जनानां संख्या १८६३ मिलियनं आसीत्, यदा तु १८६७ मिलियनं भविष्यति इति अपेक्षा आसीत्

अमेरिकी प्रारम्भिकनिवृत्तिदावानां संख्या गतसप्ताहे कष्टेन एव वर्धिता, येन श्रमविपण्यं क्रमेण मन्दं भवति इति सूचितं भवति।

बोस्टन् फेड् अध्यक्षः कोलिन्स् इत्यनेन उक्तं यत् फेड् इत्यस्य कृते एफओएमसी इत्यस्य मौद्रिकनीतिं शिथिलीकरणं आरभ्यत इति समयः "अतिशीघ्रमेव" भविष्यति। तदतिरिक्तं श्रमस्य महङ्गानि च लक्ष्याणि उत्तमसन्तुलने सन्ति, उभयलक्ष्ययोः समानं ध्यानं दातव्यम्।

पावेल् इत्यस्य भाषणात् पूर्वं अमेरिकीकोषस्य उपजः आरुह्य अभवत् ।

गुरुवासरे १० वर्षीयं कोषस्य उपजं ८.६ आधारबिन्दुभिः वर्धमानं ३.८६२% अभवत् । २ वर्षीयं कोषागारबन्धनस्य उपजः ९.४ आधारबिन्दुभिः वर्धितः, ४% चिह्नं भङ्ग्य ४.०१६% यावत् वर्धितः ।

अन्यः कार्यकारिणी गच्छति

टेस्ला ५% अधिकं पतति ।

प्रौद्योगिक्याः स्टॉक्स् सर्वत्र पतितः, एप्पल् ०.८३%, अमेजन २.२१%, नेटफ्लिक्स् १.१७%, गूगलस्य १.२४%, फेसबुक् ०.६%, माइक्रोसॉफ्ट् २.०३%, टेस्ला ५.६५% च पतितः

टेस्ला-संस्थायां ११ वर्षाणि यावत् कार्यं कृतवती वित्त-सञ्चालन-उपाध्यक्षा श्रीला वेङ्कटरत्नम-इत्यनेन कार्यस्थले सामाजिक-माध्यम-मञ्चे उक्तं यत् सा कम्पनीं त्यक्तवती इति

सूचना दर्शयति यत् सा टेस्ला मॉडल् एस, मॉडल् एक्स, मॉडल् ३, मॉडल् वाई, साइबर्टरक् इत्यादीनां उत्पादनक्षमतासुधारस्य वैश्विकविस्तारस्य च, तथैव नूतनानां ऊर्जा-उत्पादानाम् विकासे च भागं गृहीतवती अस्ति

अन्येषु वार्तासु माइक्रोसॉफ्ट् इत्यनेन स्वस्य केषाञ्चन व्यापारिक-एककानां पुनर्गठनं कृत्वा परिवर्तनं प्रतिबिम्बयितुं तेषां एककानां कृते राजस्वमार्गदर्शनं अद्यतनं कृतम् अस्ति ।

Microsoft इत्यनेन घोषितं यत् सः Microsoft 365 व्यावसायिकघटकात् राजस्वं उत्पादकता तथा व्यावसायिकप्रक्रियाखण्डे विलीनं करिष्यति; .

एप्पल् यूरोपीयसङ्घस्य उपयोक्तृभ्यः अधिकानि पूर्वनिर्धारितब्राउजरविकल्पानि प्रदास्यति तथा च पूर्वनिर्धारित-अनुप्रयोगानाम् परिवर्तनार्थं iPhone-इत्यत्र समर्पितं स्थानं निर्मातुं योजनां करोति; यूरोपीयसङ्घस्य उपयोक्तारः APP Store, Messages, Safari इत्यादीन् एप्स् विलोपयितुं चयनं कर्तुं शक्नुवन्ति।

एप्पल् २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं यूरोपीयसङ्घस्य विपण्यां ब्राउजर् तथा एप्पल् विकल्पान् परिवर्तयिष्यति ।

अस्मिन् मासे सुवर्णं सर्वाधिकं एकदिवसीयं पतनं प्राप्नोति

पावेलस्य भाषणस्य पूर्वसंध्यायां अस्मिन् मासे सुवर्णस्य एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्, यस्य प्रेरणा अमेरिकी-डॉलरस्य सशक्ततायाः, अमेरिकी-बाण्ड्-उत्पादनस्य वर्धनेन च अभवत्

कोमेक्स-स्वर्णस्य वायदा १.०८% न्यूनीभूय २,५२०.१० अमेरिकी-डॉलर् प्रति औंसः अभवत्;

गुरुवासरे न्यूयॉर्कनगरे विलम्बेन व्यापारे स्पॉट्-सुवर्णस्य १.११% न्यूनता अभवत्, प्रति औंसं २,४८४.६२ अमेरिकी-डॉलर् यावत्, स्पॉट्-रजतस्य २.०८% न्यूनता अभवत्, प्रति औंसं २८.९८५५ अमेरिकी-डॉलर् यावत् अभवत् ।

टीडीबैङ्कः चार्ल्स श्वाब् इत्यस्य होल्डिङ्ग्स् न्यूनीकरोति, दण्डं ददाति

अधिकांशः बैंकिंग-समूहः वर्धितः, यत्र जेपी मॉर्गन-चेस् ०.९८%, गोल्डमैन् सैच्स् ०.३७%, सिटी ०.१४%, मोर्गन स्टैन्ले ०.०८%, बैंक् आफ् अमेरिका १.३२%, वेल्स फार्गो ०.९७% च वर्धितः

कनाडादेशस्य द्वितीयः बृहत्तमः बैंकः टोरोन्टो-डोमिनियनबैङ्कः अवदत् यत् सः धनशोधनस्य नियन्त्रणं न कृत्वा दण्डं दातुं २.६ अरब डॉलरं विनियोक्ष्यति तथा च धनसङ्ग्रहार्थं चार्ल्स श्वाब् कॉर्प इत्यस्मिन् स्वस्य भागस्य भागं विक्रीतवान्।

विक्रयणस्य अनन्तरं चार्ल्स श्वाब् इत्यस्मिन् तस्य भागः १२.३% तः १०.१% यावत् न्यूनीभवति इति बैंकेन उक्तम् ।

अधिकांशः लोकप्रियः चीनीयः अवधारणा स्टॉकः पतितः

चीनीयस्य सर्वाधिकं लोकप्रियस्य अवधारणायाः स्टॉक्स् इत्यस्य गिरावटः अभवत् । , दौयुः ६.४%, कनान टेक्नोलॉजी ५.२३%, बैडु च ४.४% न्यूनः अभवत् ।

लाभस्य दृष्ट्या ईहाङ्ग इन्टेलिजेण्ट् १६.४४%, हैचुआन् सिक्योरिटीज १२.३६%, जीडीएस १०.४३%, मिनिसो च ४.०२% वृद्धिः अभवत् ।

चीन न्यू एनर्जी ऑटोमोबाइल इत्यस्य स्टॉक्स् इत्यस्य लाभः हानिः च मिश्रितः आसीत्, यत्र एनआईओ ०.५%, एक्सपेङ्ग मोटर्स् इत्यस्य १.७७%, ली ऑटो इत्यस्य १.०४% वृद्धिः अभवत् ।