समाचारं

वैश्विककेन्द्रीयबैङ्कानां वार्षिकसमागमे मार्केट् केन्द्रितम् आसीत् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे पूर्वसमये यद्यपि व्याजदरेषु कटौतीयाः आह्वानं कृतम् आसीत् तथापि त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन्, प्रौद्योगिकी-समूहेन अधः कर्षिताः इति मार्केट् वैश्विक-केन्द्रीय-बैङ्कानां जैक्सन-होल्-वार्षिक-समागमे केन्द्रितम् आसीत्

होराइजन इन्वेस्टमेण्ट्स् इत्यस्य मुख्यनिवेशाधिकारी स्कॉट् लाडनर् इत्यनेन टिप्पणी कृता यत् "बाजारविक्रयणं चालयितुं कोऽपि स्पष्टः उत्प्रेरकः नास्ति इति दृश्यते। आगामिसप्ताहे एनवीडिया इत्यस्य अर्जनस्य विमोचनात् पूर्वं अस्थायी निर्गमनं भवितुम् अर्हति, अथवा सुरक्षितं स्थानं भवितुम् अर्हति फेड् अध्यक्षस्य पावेल् इत्यस्य भाषणात् पूर्वं।"

यथा विश्वस्य केन्द्रीयबैङ्ककाः वार्षिक आर्थिकसंगोष्ठ्यर्थं जैक्सनहोल् इत्यत्र एकत्रिताः भवन्ति तथा निवेशकाः शुक्रवासरे पावेलस्य भाषणं निकटतया पश्यन्ति येन फेडस्य नीतिशिथिलीकरणचक्रस्य समयस्य विस्तारस्य च सुरागः भवति।

लाडनर् इत्यनेन अपि उक्तं यत् पावेल् इत्यनेन सितम्बरमासे फेड् व्याजदरेषु कटौतीं करिष्यति इति मार्केट् आश्वासनं दास्यति इति अपेक्षा अस्ति, परन्तु कटौती २५ आधारबिन्दुः भविष्यति वा ५० आधारबिन्दुः भविष्यति इति विषये अस्पष्टं भविष्यति। "पावेल् वक्ष्यति यत् सः प्रथमं मन्दं मन्दं दरं कटयितुं अपेक्षते, परन्तु यदि ते कार्यविपण्ये अधिकं दुर्बलतां पश्यन्ति तर्हि ते गतिं वर्धयितुं शक्नुवन्ति इति अपि बोधयिष्यति।

बुधवासरे गैर-कृषि-वेतनसूची-आँकडानां तीक्ष्ण-अधोगति-पुनरीक्षणानन्तरं अमेरिका-देशे प्रारम्भिक-निवृत्ति-दावानां वृद्धेः वार्ता अस्य पुष्टिं करोति इव आसीत् यत् कार्य-विपण्यं यथा अपेक्षितं तथा प्रबलं नास्ति, क्रमेण मृदु भवति च।

गुरुवासरे फेडरल् रिजर्व-अधिकारिणः द्वे अवदन् यत्, यथाशीघ्रं मौद्रिकनीतिं शिथिलीकरणं आरभ्यत इति उचितं किन्तु तदनन्तरं व्याजदरे कटौतीयाः गतिः "क्रमिकी" "पद्धतिगत" च भवितुमर्हति इति।

बोस्टन् फेड् अध्यक्षः कोलिन्स्, फिलाडेल्फिया फेड् अध्यक्षः हार्करः च पृथक् पृथक् साक्षात्कारद्वये समानभाषायाः प्रयोगं कृतवन्तौ, परन्तु ते कियत्वारं दरं कटयिष्यन्ति इति न निर्दिष्टवन्तौ ।

व्हाइट हाउस राष्ट्रिय आर्थिकपरिषदः पूर्वउपनिदेशकः भरतराममूर्तिः अवदत् यत् फेड् इत्यनेन जुलैमासे व्याजदरेषु कटौतीं न कृत्वा "भूलं कृतम्" तथा च "सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावनायाः विषये दृढतया विचारः करणीयः" इति।

तदतिरिक्तं "सैम नियमस्य" लेखकः पूर्वः फेडरल् रिजर्व अर्थशास्त्री च सैमः अपि दावान् अकरोत् यत् यतः फेड् इत्यनेन जुलैमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या आसीत्, अतः अस्य अर्थः अस्ति यत् व्याजदरेषु कटौतीं कर्तुं सर्वथा कारणम् अस्ति सितम्बरमासे ५० आधारबिन्दवः।

बाजार गतिशीलता

समापनसमये डाउ जोन्स औद्योगिकसरासरी १७७.७१ ​​अंकाः अथवा ०.४३% न्यूनीभूतः, ४०७१२.७८ अंकाः यावत्, नास्डैकः २९९.६३ अंकाः अथवा १.६७% न्यूनाः भूत्वा १७६१९.३५ अंकाः अभवन्; बिन्दु।

एस एण्ड पी ५०० सूचकाङ्कस्य ११ क्षेत्राणि सामान्यतया बन्दाः अभवन् सूचनाप्रौद्योगिकी/प्रौद्योगिकीक्षेत्रं २.१३%, उपभोक्तृविवेकक्षेत्रे १.८७%, दूरसञ्चारक्षेत्रे ०.९३%, ऊर्जाक्षेत्रे ०.३२% वृद्धिः, लघुतमवृद्धिः, तथा च वित्तीयक्षेत्रे प्रायः ०.५% वृद्धिः अभवत् ।

अधिकांश अमेरिकी स्टॉक उद्योग ईटीएफ न्यूनतया बन्दः अभवत्, अर्धचालक ईटीएफ ३% अधिकं पतितः, प्रौद्योगिकी उद्योगस्य ईटीएफ तथा वैश्विक प्रौद्योगिकी स्टॉक ईटीएफ प्रत्येकं २% अधिकं पतितः, उपभोक्तृविवेकात्मक ईटीएफ १.५% अधिकं पतितः, अन्तर्जाल स्टॉक सूचकाङ्क ईटीएफ तथा जैव प्रौद्योगिकी सूचकाङ्क ईटीएफ अपि अभवत् 1% अधिकं पतति, वित्तीयक्षेत्रस्य ईटीएफ तथा बैंकक्षेत्रस्य ईटीएफ प्रत्येकं प्रायः 0.5% वर्धते।

लोकप्रिय स्टॉक प्रदर्शन

बृहत् प्रौद्योगिक्याः स्टॉक्स् सामान्यतया पतितः, टेस्ला ५.६५%, एन्विडिया ३.७%, अमेजन २.२१%, माइक्रोसॉफ्ट २.०३%, गूगल ए १.२४%, एप्पल् ०.८३%, मेटा ०.६% च पतितः

इन्टेल् इत्यस्य ६.१२% न्यूनता अभवत् ।

मंकपॉक्स महामारी अवधारणा स्टॉक्स् सामान्यतया न्यूनाः अभवन्, यत्र जियोवैक्स लैब्स् १२.३४%, इमर्जेन्ट् बायोसोल्यूशन्स् ९.४४%, सिगा टेक्नोलॉजीज्स् च ४.८९% न्यूनता अभवत् ।

अन्तरक्रियाशील-फिटनेस-मञ्चः पेलोटन-इत्यस्य ३५.४२% वृद्धिः अभवत्, यत् कम्पनीयाः अमेरिकी-आईपीओ-इत्यस्मात् परं बृहत्तमः एकदिवसीयः लाभः अस्ति, यत् कम्पनी नवत्रिमासे प्रथमवारं विक्रयवृद्धौ पुनः आगता, यत् सूचयति यत् हानिः लाभे परिणतुं तस्याः योजना फलं ददाति

जूम-वीडियो-सञ्चारः १३% यावत् बन्दः अभवत्, यत् सितम्बर २०२२ तः परं सर्वोत्तम-एकदिवसीय-प्रदर्शनं जातम् ।कम्पनीयाः द्वितीय-त्रिमासिक-प्रदर्शनं अपेक्षां अतिक्रम्य पूर्णवर्षस्य राजस्वस्य लाभस्य च दृष्टिकोणं वर्धितवान्

अधिकांशः लोकप्रियः चीनीयः अवधारणा-समूहः न्यूनः अभवत्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.५२% न्यूनः अभवत् । iQiyi 15% अधिकं, NetEase 11% अधिकं, Bilibili 7% अधिकं, Baidu 4% अधिकं, Xpeng Motors 2% अधिकं न्यूनः च अभवत्

कम्पनी वार्ता

[एप्पल् यूरोपीयसङ्घस्य उपयोक्तृभ्यः यूरोपीयसङ्घस्य आवश्यकतानां अनुपालनाय सफारी इत्यादीनां पूर्वनिर्धारित-एप्स-विलोपनस्य अनुमतिं दास्यति] ।

एप्पल् इत्यनेन उक्तं यत् यूरोपीय-आयोगस्य डिजिटल-बाजार-अधिनियमस्य अनुपालनाय यूरोपीयसङ्घस्य iOS तथा iPadOS उपयोक्तृणां कृते ब्राउज़र-चयन-पर्दे, पूर्वनिर्धारित-एप्स्, एप्-विलोपन-कार्यक्षमतां च परिवर्तनं कुर्वन् अस्ति। ये सर्वे EU उपयोक्तारः Safari इत्येतत् स्वस्य पूर्वनिर्धारितब्राउजररूपेण सेट् कुर्वन्ति ते अद्यतनचयनपट्टिकां पश्यन्ति । केषाञ्चन iOS उपयोक्तृणां सेटिङ्ग्स् मध्ये Default Apps इति विभागः भविष्यति । App Store, Messages, Photos, Camera, Safari इत्यादीनि अधिकानि पूर्वनिर्धारित-एप्स् इदानीं विलोपयितुं शक्यन्ते । अस्मिन् वर्षे अन्ते परिवर्तनं सम्पन्नं भविष्यति।

[चतुर्थत्रिमासे विज्ञापनं आरभ्यत इति चिन्ता]।

आर्टिफिशियल इन्टेलिजेन्स (AI) अन्वेषणस्टार्टअप Perplexity AI चतुर्थे त्रैमासिके स्वस्य अन्वेषण-एप्-मध्ये विज्ञापनं प्रारम्भं कर्तुं योजनां करोति इति कम्पनी गुरुवासरे घोषितवती। विज्ञापनस्य दृष्ट्या Perplexity CPM (cost per thousand impressions) इति मॉडलस्य उपयोगं करिष्यति, यस्य मूल्यं $50 अधिकं भविष्यति इति विषये परिचिताः जनाः वदन्ति Perplexity इत्यनेन स्वस्य पिच सामग्रीषु उक्तं यत् तस्य मुख्यविज्ञापनवर्गेषु प्रारम्भे प्रौद्योगिकी, स्वास्थ्यं औषधं च, कला मनोरञ्जनं, वित्तं, खाद्यं पेयं च इत्यादयः विषयाः समाविष्टाः भविष्यन्ति। विज्ञापनदातारः उत्तराणां अधः "सम्बद्धान् प्रश्नान्" प्रायोजयितुं शक्नुवन्ति तथा च उत्तराणां दक्षिणभागे प्रदर्शनविज्ञापनं क्रेतुं शक्नुवन्ति।

[अमेरिकी FDA इत्यनेन Pfizer तथा Moderna इत्यस्य COVID-19 टीकानां अद्यतनसंस्करणानाम् अनुमोदनं कृतम्]

गुरुवासरे पूर्वसमये कोविड्-१९-संक्रमणस्य उदयस्य पृष्ठभूमितः अमेरिकी-खाद्य-औषध-प्रशासनेन (FDA) फाइजर-मोडर्ना-योः कोविड्-१९-टीकायाः ​​नूतनं संस्करणं अनुमोदितं यत् वर्तमानकाले प्रचलितस्य कोविड्-१९-प्रजातेः उत्तम-निवारणाय। एफडीए-अनुसारं नूतनं टीकं केपी.२ इति उत्परिवर्तित-प्रजातिं लक्ष्यं करोति, यत् नूतन-कोरोना-वायरस-ओमाइक्रोन् जेएन.१ उत्परिवर्तित-प्रजातेः तृतीय-पीढीयाः उपशाखा अस्ति तथा च जेएन.१ उत्परिवर्तित-प्रजातेषु अन्यतमम् अस्ति यस्य ए प्रबलप्रसारलाभैः सह उपक्लेडः । फाइजर तथा मोडर्ना इत्येतयोः कथनमस्ति यत् केपी.२ विरुद्धं तेषां टीकाः सशक्ताः प्रतिरक्षाप्रतिक्रियाः जनयितुं शक्नुवन्ति तथा च अन्येषां जेएन.१ उपवर्गाणां विरुद्धं अपि कार्यं कर्तुं शक्नुवन्ति ये अद्यापि प्रचलन्ति, यथा केपी.३ तथा एलबी.१।

[नेस्ले इत्यनेन नूतनः मुख्यकार्यकारी मार्क श्नाइडरः राजीनामा दातुं नियुक्तः]।

अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये नेस्ले इत्यनेन घोषितं यत् तस्य निदेशकमण्डलेन वर्तमानकार्यकारीउपाध्यक्षः लैटिन अमेरिकादेशस्य (LATAM) मुख्यकार्यकारी च लॉरेण्ट् फ्रेइक्स इत्यस्मै कम्पनीयाः मुख्यकार्यकारीरूपेण नियुक्तिः कृता, यत् सितम्बर् १ दिनाङ्कात् प्रभावी भवति मार्क श्नाइडरः मुख्यकार्यकारी, बोर्ड सदस्यत्वेन च स्वकर्तव्यं त्यक्त्वा कम्पनीं त्यक्ष्यति इति निश्चयं कृतवान् अस्ति ।

[अन्यः टेस्ला कार्यकारी निर्गच्छति यतः कोर विद्युत् वाहनव्यापारः अनिश्चिततायाः सम्मुखीभवति]।

यदा मस्कः रॉकेट्, एआइ, अमेरिकीनिर्वाचने सक्रियभागीदारी च इति विषये भावुकः अस्ति, तदा ये कार्यकारीणां तस्य सह दशवर्षाधिकं यावत् टेस्ला-विद्युत्कारराज्यस्य निर्माणार्थं कार्यं कृतवन्तः ते नूतनानां आव्हानानां अन्वेषणार्थं कम्पनीं त्यजन्ति नवीनतमः प्रकरणः टेस्ला-संस्थायाः वित्त-सञ्चालन-उपाध्यक्षा श्रीला वेङ्कटरत्नम् इत्यस्याः विषये अस्ति । सा बुधवासरे कार्यस्थले सामाजिकमाध्यममञ्चे पोस्ट् कृतवती यत् सा कम्पनीयां ११ वर्षाणि यावत् कार्यं कृत्वा टेस्लानगरं त्यक्तवती। वेङ्कटारत्नमः स्मरणं कृतवती यत् सा २०१३ तमे वर्षे वित्तीयसञ्चालननिदेशकरूपेण टेस्ला-संस्थायां सम्मिलितवती । तस्मिन् समये कम्पनी वर्षे केवलं ३००० तः न्यूनानि काराः एव वितरितुं शक्नोति स्म, तस्याः विपण्यमूल्यं केवलं ४ अर्ब डॉलर आसीत् । वर्तमानकाले कारवितरणस्य संख्या १८ लक्षं यावत् अभवत्, तस्य विपण्यमूल्यं च ७०० अब्ज अमेरिकीडॉलर् यावत् अभवत् ।