समाचारं

यदि भवान् Tesla Model Y क्रेतुं इच्छति तर्हि कृपया प्रतीक्ष्यताम्! नूतनं मॉडलं अक्टोबर् मासे विमोचितं भवेत्, बाह्यभागः आन्तरिकः च उजागरः अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्लातस्य आह्वानं खलु असाधारणम् अस्ति।मॉडल Yजुलैमासे विक्रयस्य मात्रा ३६,२९९ यूनिट् आसीत् भवान् अवश्यं जानाति यत् एषा शुद्धा विद्युत् एसयूवी अस्ति यस्य आरम्भिकमूल्यं २४९,९०० अस्ति । सम्प्रति केवलं आदर्श एल श्रृङ्खला अन्येभ्यः ब्राण्ड्-भ्यः समानमूल्यानां एसयूवी-वाहनानां विक्रयस्य एतत् स्तरं प्राप्तुं शक्नोति, यदा तु एल-७-इत्यनेन ११,४०३ यूनिट्-विक्रयणं कृतम् । एतेन ज्ञायते यत् Model Y इत्यस्य मूल्यं कियत् अस्ति तथापि ये तस्य क्रयणस्य विषये विचारयन्ति ते प्रथमं प्रतीक्षां कर्तुं सल्लाहः दत्तः अस्ति! यतः नूतनं Model Y शीघ्रमेव आगमिष्यति, नूतनं कारं बहु परिवर्तनं जातम्, २०२५ मॉडल्चरम क्रिप्टन 001यिन जियान् प्रथमं आगच्छति, सर्वे अवगच्छन्ति, किम्?

नूतनानां कारानाम् अवलोकनात् पूर्वंआदर्शः ३ताजगीकरणं सम्पन्नम् अस्ति, तस्मिन् समये बहवः जनाः अवदन् यत् नूतनं Model Y आगच्छति इति। समयस्य गणनां कुर्वन्, २०२१ तमे वर्षे प्रक्षेपणात् अधुना यावत् नूतनकारस्य अन्तः बहिश्च बहु परिवर्तनं न जातम्, सर्वे च तस्मात् क्लान्ताः सन्ति, अतः वयं निश्चयं कर्तुं शक्नुमः यत् नूतनं कारं चालू अस्ति मार्गः । यतः तस्य विकासाय बहु व्ययः न भवति, तथा च तकनीकीदृष्ट्या मॉडल् ३ इत्यनेन पूर्वमेव सुचारुमार्गः गृहीतः अस्ति यत् कदा प्रक्षेपणं भविष्यति इति मस्कस्य एकः शब्दः एव। परन्तु २०२४ तमस्य वर्षस्य मॉडल् केवलं फेब्रुवरीमासे एव प्रक्षेपणं भविष्यति इति विचार्य अहं व्यक्तिगतरूपेण अनुमानं करोमि यत् अक्टोबर् मासे एव वितरणं वर्षस्य अन्ते च भविष्यति किं भवान् तस्य प्रतीक्षां करोति?

टेस्ला इत्यत्र नूतनकारस्य आन्तरिकं कोडनाम "जुनिपर" इति, यत् चीनीयभाषायां जुनिपर इति उच्यते, एषः समशीतोष्णक्षेत्रेषु शीतलक्षेत्रेषु व्यापकरूपेण वितरितः सदाहरिद्रः नूतनकारस्य परिवर्तनं पश्यामः सम्प्रति नूतनकारस्य तुल्यकालिकरूपेण स्पष्टानि वास्तविकजीवनस्य चित्राणि न सन्ति, परन्तु नेटिजनैः आकृष्टानि प्रतिपादनानि मूलतः समानानि सन्ति यतः रूपस्य दृष्ट्या नूतनं Model Y वस्तुतः विशालं Model 3 अस्ति।एषा टेस्ला इत्यस्य परम्परा अस्ति, तस्मात् परिचितः कोऽपि अवगमिष्यति। अतः किं सर्वेषां कृते एतत् मुखं अतीव परिचितं दृश्यते ? परिवारस्य नवीनतमः बाह्यविन्यासः मॉडल् वाई अपि कारस्य उपरि अस्ति उल्लेखनीयं यत् वर्तमानस्य मॉडलस्य भोलारूपस्य तुलने समग्ररूपेण डिजाइनं अधिकं परिष्कृतं तीक्ष्णतरं च अस्ति , तथा च दृश्यप्रभावः अतीव उत्कृष्टः अस्ति।

परन्तु भ्रातृद्वयं सम्यक् समानं नास्ति यथा नूतनकारस्य पृष्ठभागः पुनः परिकल्पितः अस्ति । नूतनस्य मॉडल् ३ इत्यस्य टेललाइट्स् इत्यस्य द्विगुणं C डिजाइनं भवति, यदा तु नूतनस्य मॉडल् Y इत्यस्य आधारेण ग्रेडिएण्ट्-रङ्गस्य थ्रू-टाइप् लाइट् बारः योजितः अस्ति । वयं वास्तविक-फोटोभ्यः रेण्डरिंग्-भ्यः च द्रष्टुं शक्नुमः यत् टेल्-लाइट्-प्रकाशाः प्रज्वलिताः सति उपरि रक्ताः, अधः श्वेताः च दृश्यन्ते इति अहं अनुमानं करोमि यत् प्रकाशसमूहस्य अन्तः LED-प्रकाश-स्रोताः सर्वे उपरिभागे वितरिताः भवेयुः, अधः भागे च अलङ्कारिकः भागः अस्ति यः प्रकाशं उत्सर्जयितुं न शक्नोति . परिवर्तनस्य अनन्तरं अहं मन्ये यत् इदं श्रेष्ठं दृश्यते, यतः नूतनं Model Y नूतनं Model 3 इव नास्ति तस्य पुच्छं अतीव उच्चं स्थूलं च यदि केवलं तत्रत्याः डबल C taillights सन्ति तर्हि लेयरिंग् पर्याप्तं नास्ति, विवरणं च तुल्यकालिकरूपेण एकरसाः सन्ति, अतीव साधारणं च दृश्यते । इदानीं यदा एषः प्रकाशसमूहः नूतने मॉडल् मध्ये योजितः अस्ति तदा स्वरूपं उच्चस्तरीयं भावः च बहु उन्नतः अस्ति ।

आन्तरिकस्य दृष्ट्या, उजागरितचित्रेभ्यः न्याय्यं चेत्, नूतनं Model Y मूलतः Model 3 इत्यस्य समानम् अस्ति, सर्वे च पूर्वमेव परिचिताः सन्ति । शक्तिस्य दृष्ट्या अद्यापि नूतनं कारं पृष्ठचक्रचालनं, चतुश्चक्रचालनं, उच्चप्रदर्शनम् इत्यादीनि संस्करणं प्रदास्यति यतः नूतनस्य मोटरस्य प्रतिस्थापनस्य कारणात् समग्रप्रदर्शने सुधारः भविष्यति। बैटरी-जीवनस्य दृष्ट्या नूतन-माडल-वाई-इत्यनेन ९५किलोवाट्-घण्टायाः विशालः बैटरी-प्रदानं भविष्यति, यत् दीर्घ-दूरस्थेषु उच्च-प्रदर्शन-युक्तेषु च मॉडल्-मध्ये स्थापितं भविष्यति विशालस्य बैटरी-प्रतिस्थापनस्य कारणात् टेस्ला-संस्थायाः ऊर्जा-उपभोग-प्रबन्धनं सर्वदा उत्तमम् अस्ति, अतः नूतन-मॉडेल्-वाई-इत्यस्य CLTC-शुद्ध-विद्युत्-परिधिस्य वर्तमान-६८८-कि.मी.-तः ८००-कि.मी.-अधिकं भवितुं महती समस्या न भवितुम् अर्हति

अन्ते लिखन्तु

यदि वर्तमानः मॉडल् वाई लचीलाः अल्पः स्थूलः पुरुषः अस्ति तर्हि नूतनः मॉडलः एकः सशक्तः भावुकः च युवकः अस्ति एतादृशाः परिवर्तनाः प्रतीक्षितुम् अर्हन्ति। मूल्यस्य दृष्ट्या स्वरूपस्य आन्तरिकस्य च विषये मा वदामः यावत् बैटरी क्षमता उन्नयनं भवति तावत् नूतनस्य कारस्य मूल्यं वर्धयितव्यम् इति मन्ये । यद्यपि इदानीं बैटरी-व्ययः मूल्यं च बहु न्यूनीकृतम् अस्ति तथापि उपभोक्तारः केवलं न जानन्ति यत् नूतनाः काराः बृहत् बैटरीभिः सुसज्जिताः सन्ति । अतः अहं साहसिकं अनुमानं करिष्यामि यत् नूतनं घरेलुं मॉडल् Y प्रायः २६०,००० तः आरभ्य विक्रीयते वा? इदमपि टेस्ला-शैल्या सह सङ्गतम् अस्ति, यत् प्रथमं मूल्यं किञ्चित् वर्धयितुं, पश्चात् मूल्य-कमीकरणाय पर्याप्तं स्थानं त्यजति । किं मन्यसे ? नूतनकारस्य कियत् मूल्यं भवेत् इति भवन्तः मन्यन्ते ?