समाचारं

शिक्षाविदः झू मेइफाङ्गः हाओपिन् क्वार्क २.० उच्च-दक्षतायाः विद्युत्-ड्राइवस्य सामूहिक-उत्पादनस्य साक्षिणः भवितुम् आगतः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के अनाकारमिश्रधातुनां सामूहिकनिर्माणे आधारितं हाओपिन् क्वार्क इलेक्ट्रिक् ड्राइव् २.० रुइपा पावर टेक्नोलॉजी कम्पनी लिमिटेड् इत्यत्र उत्पादनपङ्क्तौ लुठितम् विश्वस्य सर्वाधिकं बृहत्-उत्पादित-मोटर-दक्षता ९८.५%, विश्वस्य सर्वोच्च-बृहत्-उत्पादित-मोटर-शक्ति-घनत्वं १३ किलोवाट्/किलोग्रामः, विश्वस्य सर्वोच्च-बृहत्-उत्पादित-मोटर-वेगः च ३०,००० आरपीएम-इत्यनेन सह, एतत् टेस्ला, बीवाईडी, वेन्जी, शाओमी इत्यादीन् अतिक्रान्तवान् , तथा जिजी क्रिप्टन् इत्यादीनि नवीनशक्तिब्राण्ड्-संस्थाः ।

चीनस्य नवीन ऊर्जाप्रौद्योगिक्याः सफलतायाः अस्य ऐतिहासिकस्य क्षणस्य साक्षिणः भवितुं शिक्षाविदः झू मेइफाङ्गः, प्रोफेसरः यू मुहुओ, प्रोफेसरः याओ केफू इत्यादयः दृश्यं प्राप्तवन्तः। हाओपिन् इत्यस्य आगामिनि नूतनं मॉडल् इत्यस्य क्रूजिंग् रेन्ज् भविष्यति यत् बैटरी न योजयित्वा ५० कि.मी. प्रत्येकं किलोवाट् घण्टा विद्युत् अधिकं गच्छतु।

प्रथमं Quark Electric Drive 2.0 इत्यस्य प्रथमवैश्विकप्रथमस्य विषये ध्यानं दद्मः – सामूहिकनिर्माणमोटरदक्षता । ९८.५% पर्यन्तं मोटरदक्षता १००% कक्षतापमानस्य अतिचालकतायाः भौतिकसीमायाः अनन्ततया समीपं गता अस्ति, येन बहवः प्रतियोगिनः पृष्ठतः त्यक्तवन्तः यद्यपि Xiaomi इत्यस्य मोटरदक्षता ९८.११% इत्येव अधिका अस्ति तथापि अद्यापि तस्य सामूहिकं उत्पादनं न प्राप्तम्;

ततः द्वितीयः वैश्विकः प्रथमः आगच्छति - मोटरशक्तिघनत्वं । Quark Electric Drive 2.0 इत्यस्य शक्तिघनत्वं आश्चर्यजनकं 13kW/kg यावत् भवति, यत् उद्योगस्य औसतात् प्रायः द्विगुणं भवति! शाओमी, टेस्ला, जिक्रिप्टोन् इत्यादयः प्रसिद्धाः ब्राण्ड्-संस्थाः शक्तिघनत्वस्य दृष्ट्या Quark Electric Drive 2.0 इत्यस्मात् दूरं अतिक्रान्ताः सन्ति ।

प्रथमं तृतीयं जगत् पश्यामः – मोटरवेगः । क्वार्क इलेक्ट्रिक् ड्राइव् २.० इत्यस्य गतिः ३०,००० आरपीएम इत्येव भवति, यत् अपि अनेकेषां प्रतियोगिनां अतिक्रमणं करोति । वेगस्य एषा सफलता निःसंदेहं क्वार्क इलेक्ट्रिक् ड्राइव् २.० इत्येतत् शक्तिप्रदर्शनस्य दृष्ट्या अधिकं उत्कृष्टं करोति ।

अनाकारमिश्रधातुः - विमानवाहकयानेषु प्रयुक्तः कृष्णवर्णीयः प्रौद्योगिकीसामग्री । क्वार्क इलेक्ट्रिक् ड्राइव् २.० इत्यस्य सामूहिकं उत्पादनं "अनाकारसामग्रीक्रान्तिः" इत्यनेन आरब्धा विद्युत् चालन "ऊर्जा दक्षताक्रान्तिः" अस्ति ।

विद्युत्करणस्य युगस्य सामनां कुर्वन् हाओबिन् स्वतन्त्रतया विद्युत् चालनप्रौद्योगिकी विकसितवान् २०२३ तमे वर्षे एव हाओबिन् इत्यनेन रुइपा पावर टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापनायै कुलम् २.१६ अरब युआन् निवेशः कृतः, येन विद्युत् चालनविनिर्माण उद्योगस्य कृते नवीनमानकानां पुनः परिभाषा कृता

पूर्वं विविधपद्धत्या उद्योगस्य अनुकूलनं कृत्वा अपि सामूहिकरूपेण उत्पादितानां मोटरानां अधिकतमदक्षता ९८% यावत् प्राप्तस्य अनन्तरं पूर्वमेव भौतिकसीमायाः समीपे एव आसीत्, प्रत्येकं ०.१% सुधारः विश्वस्तरीयसमस्या आसीत् क्वार्क इलेक्ट्रिक ड्राइव् २.० इत्यस्मिन् प्रयुक्तः अनाकारः मिश्रधातुः अद्यत्वे विश्वस्य सर्वाधिक उन्नतः मृदुचुम्बकीयः पदार्थः अस्ति, अस्य नाम "द्रवधातुः" अस्ति तथा च विमानवाहकयानेषु प्रयुक्तः कृष्णवर्णीयः प्रौद्योगिकीसामग्री अस्ति पारगम्यता सिलिकॉन इस्पातपत्राणां २०-१०० गुणा । तस्मिन् एव काले अस्य स्थूलता मानक ए४ कागदस्य स्थूलतायाः १/४ भागः एव भवति, पारम्परिकसिलिकॉन् इस्पातपत्राणां सामग्रीस्थूलतायाः अपेक्षया ९०% पतला भवति, लोहस्य हानिः ५०% अधिकं न्यूनीभवति अतः अस्मिन् पदार्थे आधारितस्य अनाकारमिश्रधातुमोटरस्य कार्यक्षमता शतप्रतिशतम् कक्षतापमानस्य अतिचालकतायाः असीमरूपेण समीपे भवितुम् अर्हति, अन्ततः सीमाभङ्गं प्राप्तुं शक्नोति

क्वार्क इलेक्ट्रिक ड्राइव् २.० इत्यस्य आगमनं "अनाकारसामग्रीक्रान्तिः" इत्यनेन आरब्धा विद्युत् चालन "ऊर्जादक्षताक्रान्तिः" इति वक्तुं शक्यते किं महत्त्वपूर्णं यत् एतत् "कागजवार्ता" नास्ति, अपितु वास्तविकं सामूहिकं उत्पादनम् अस्ति। इयं सफलतापूर्वकं प्रौद्योगिकी अधिकेषु हाओपिन् मॉडल् इत्यत्र अपि स्थापिता भविष्यति, येन उपयोक्तृभ्यः अधिकः चरमकारस्य अनुभवः भविष्यति । इदमपि हाओपिन् इत्यस्य अत्यन्तं अद्वितीयं शक्तिशालीं च जीनम् अस्ति यथा तस्य आङ्ग्लनाम HYPTEC इत्यस्य अर्थः अस्ति तथा च अस्य अर्थः अस्ति Hyper Technology Life तथा च एकः विलासिता प्रौद्योगिकी ब्राण्डः इति नाम्ना Haopin सदैव बुद्धिः, कला, विलासिता च प्रदातुं प्रतिबद्धः अस्ति विश्वस्य उपयोक्तृभ्यः असाधारणः अनुभवः।

बैटरी-पैक्-इत्येतत् ईंधनं न पूरयित्वा, अस्य व्याप्तिः १५०कि.मी.

नवीन ऊर्जायाः प्रवेशस्य दरः अधिकाधिकं भवति, तथा च उपयोक्तृषु उद्योगे च विद्युत्ड्राइवस्य प्रभावः वर्धमानः अस्ति । दक्षता, शक्तिः, गतिः च इति दृष्ट्या, विद्युत् चालनस्य अत्यन्तं महत्त्वपूर्णाः पक्षाः, क्वार्क इलेक्ट्रिक ड्राइव् २.० इत्यनेन त्रिएथलॉन् प्राप्तम् अस्ति यत् एतत् न केवलं हाओपिन् उपयोक्तृभ्यः दीर्घकालं यावत् बैटरी-जीवनस्य आनन्दं लब्धुं शक्नोति, अपितु सामग्री-अटङ्कं भङ्गयितुं उद्योगस्य प्रचारं अपि करिष्यति तथा राष्ट्रिय-द्वय-कार्बन-लक्ष्यं प्राप्तुं साहाय्यं कुर्वन्ति।

उपयोक्तृणां दृष्ट्या Quark Electric Drive 2.0 उत्पादनपङ्क्तौ बहिः अस्ति, येन Haopin उपयोक्तारः दीर्घकालं यावत् बैटरी-जीवनस्य आनन्दं लभन्ते । तावत्पर्यन्तं शुद्धविद्युत्प्रयोक्तारः बैटरीं न योजयित्वा ५०कि.मी.पर्यन्तं बैटरीजीवनं वर्धयितुं शक्नुवन्ति । चतुःचक्रचालकप्रयोक्तारः उच्चप्रदर्शनं चतुश्चक्रचालकं तथा च द्विचक्रचालनवत्कालं यावत् वाहनचालनस्य अनुभवं प्राप्तुं शक्नुवन्ति, येन कार्यक्षमतायाः बैटरीजीवनस्य च मध्ये द्विपक्षीयसन्तुलनं प्राप्तुं शक्यते भविष्ये विस्तारित-परिधि-उपयोक्तारः अपि विशालस्य ईंधन-टङ्कस्य आवश्यकतां विना १५० कि.मी.-परिधिं योजयितुं आरामदायकं अनुभवं अनुभवितुं शक्नुवन्ति ।

एतेन थ्री-गॉर्ज्स् जलविद्युत्-स्थानकस्य कुल-वार्षिक-विद्युत्-उत्पादनस्य रक्षणं कर्तुं शक्यते, प्रतिवर्षं कार्बन-डाय-आक्साइड्-उत्सर्जनं ६८ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं च शक्यते ।

ब्राण्ड् कृते क्वार्क इलेक्ट्रिक् ड्राइव् २.० इत्यस्य प्रौद्योगिकी-सफलता स्मार्ट-इलेक्ट्रॉनिक्स-युगस्य विरुद्धं युद्धं कर्तुं हाओपिन्-इत्यस्य कृते "तीक्ष्ण-ब्लेड्" भविष्यति । अनाकारमिश्रधातुनां सामूहिकनिर्माणे आधारितस्य अस्य Quark Electric Drive 2.0 इत्यस्य विश्वस्य सर्वाधिकसामूहिकनिर्माणमोटरदक्षता ९८.५%, विश्वस्य सर्वाधिकसामूहिकनिर्माणमोटरशक्तिघनत्वं १३किलोवाट्/किलोग्रामः, विश्वस्य सर्वोच्चसामूहिकनिर्माणमोटरवेगः च अस्ति of 30,000 rpm विश्वे प्रथमस्थाने स्थितः Fault Tesla, BYD, Jikrypton, Huawei, Xiaomi इत्यादीनां नूतनानां ऊर्जास्रोतानां च अग्रणी अस्ति । स्मार्ट इलेक्ट्रॉनिक्स ट्रैक इत्यत्र हाओपिन् इत्यस्य पूर्वमेव अत्यन्तं प्रतिस्पर्धात्मकं स्मार्ट डिजिटल चेसिस् अस्ति, अधुना क्वार्क इलेक्ट्रिक ड्राइव् 2.0 इत्यस्य योजनेन निःसंदेहं ब्राण्डस्य उद्योगस्य प्रतिस्पर्धात्मकतां उच्चस्तरं प्रति नेष्यति

उल्लेखनीयं यत् हाओपिन् इत्यनेन अस्मिन् समये सामग्री-अटङ्कं भग्नं कृतम् अस्ति, डिजाइनतः, प्रक्रियातः, संरचनायाः च आरम्भेण स्वयमेव नूतनानां सामग्री-पेटन्ट-प्रक्रियाणां विकासः कृतः अस्ति तथा च विश्वस्य प्रथमस्य अनाकार-मिश्रधातु-विद्युत्-ड्राइवस्य ० तः १, पर्यन्तं सामूहिक-उत्पादनं प्राप्तम् यत् विद्युत्वाहनानि औद्योगिकशृङ्खलां नूतनस्तरं प्रति चालयितुं विश्वे चीनीयब्राण्ड्-प्रौद्योगिक्याः स्थितिं च वर्धयितुं च शक्नुवन्ति। तस्मिन् एव काले राष्ट्रिय-द्वय-कार्बन-लक्ष्यस्य प्राप्त्यर्थं क्वार्क-इलेक्ट्रिक-ड्राइव् २.० इत्यस्य अपि सकारात्मकं महत्त्वं वर्तते । चीनदेशे नूतनानां ऊर्जावाहनानां संख्या सम्प्रति २४.७२ मिलियनं भवति यदि प्रत्येकं वाहनं प्रतिवर्षं १०,००० किलोमीटर् यावत् गच्छति, समानशक्ति-उपभोगेन सह, अनाकार-मिश्रधातु-विद्युत्-चालकेन च सुसज्जितं भवति तर्हि तत् अतिरिक्तं १८.५ अरब-किलोमीटर्-पर्यन्तं गन्तुं शक्नोति, यत् तस्य बराबरम् अस्ति पृथिव्याः विषुववृत्तस्य परितः ४६.२ लक्षं वृत्तं भ्रमन्, प्रतिवर्षं ९० अरब किलोवाट्-घण्टाः विद्युत्-बचतिः = थ्री-गॉर्ज्स् जलविद्युत्-स्थानकस्य कुल-वार्षिक-विद्युत्-उत्पादनम्

अनाकारमृदुचुम्बकीयसामग्रीणां व्यापकरूपेण उपयोगः एयरोस्पेस्, राष्ट्ररक्षा, सैन्यउद्योगः इत्यादिषु विविधेषु उच्चप्रौद्योगिकीक्षेत्रेषु भवति, तथा च ते ऊर्जारूपान्तरणदक्षतां २% वर्धयितुं शक्नुवन्ति तथा च समाजस्य ९० अरबकिलोवाट्घण्टानां विद्युत्रक्षणं कर्तुं शक्नुवन्ति, यत् बचतस्य बराबरम् अस्ति २६ मिलियन टन अङ्गारः , कार्बनडाय-आक्साइड् उत्सर्जनं ६८ मिलियन टन न्यूनीकृतवान्

कथ्यते यत् हाओपिन् इत्यस्य नूतनं मॉडलं शीघ्रमेव प्रथमसामूहिकनिर्माणार्थं क्वार्क इलेक्ट्रिक् ड्राइव् २.० इत्यनेन सुसज्जितं भविष्यति, बैटरी न योजयित्वा पुनः बैटरी आयुः वर्धयिष्यति, येन नूतन ऊर्जायानस्य उपयोक्तारः बैटरी आयुः विषये चिन्तिताः न भविष्यन्ति . वर्तमान समये नूतन ऊर्जावाहनानां उच्चप्रवेशदरस्य उपयोक्तृणां "वेदनाबिन्दवः" च मध्ये उच्चसङ्घर्षस्य कालखण्डे उद्योगः उपयोक्तारश्च मोटरदक्षतायां सफलतासु निकटतया ध्यानं ददति अनाकारमिश्रधातुविद्युत्ड्राइवस्य सामूहिकं उत्पादनं उद्योगस्य तकनीकीस्तरं अधिकं वर्धयिष्यति एतया प्रौद्योगिक्याः सशक्तः हाओपिन् उपयोक्तृणां भविष्यस्य यात्रानुभवाय अधिका कल्पनां अपि आनयिष्यति।