समाचारं

बालघटिकादोषस्य कृते झोउ होङ्गी क्षमायाचनां करोति प्रश्नोत्तरम् : सुधारणपुनरावृत्तिः आरब्धा अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः 360 Children’s Watch Q&A इत्यस्य सामग्री अशुद्धा इति दावान् कृतवन्तः । 360 इत्यस्य संस्थापकः झोउ होङ्गी इत्यनेन अस्य कृते विडियो क्षमायाचना जारीकृता यत् सॉफ्टवेयरस्य केचन पुरातनसंस्करणाः अन्तर्जालस्य सार्वजनिकसूचनाः हृत्वा प्रश्नानाम् उत्तरं दत्तवन्तः, येन सम्प्रति सुधारः पुनरावृत्तिः च आरब्धा अस्ति, उपर्युक्ताः समस्याः च बृहत् मॉडल-सञ्चालित-प्रश्न-उत्तर-कार्यस्य माध्यमेन समाधानं भविष्यति। झोउ होङ्गी इत्यनेन व्यक्तिगतरूपेण मूल्यानां प्रश्नस्य उत्तरस्य च परीक्षणं कृतं यत् सः अवदत् यत् उपयोक्तृप्रतिक्रियाः संग्रहीतुं तथा च उपयोक्तृणां विश्वासस्य अनुरूपं उत्पादं निरन्तरं सुधारयितुम् पुरस्काराः भविष्यन्ति।

तस्मिन् भिडियायां झोउ होङ्गी इत्यनेन उक्तं यत् उपयोक्तृभ्यः असुविधायाः विषये सः अतीव दुःखितः अस्ति। त्वरितपरीक्षायाः अनन्तरं ज्ञातं यत् प्रश्ने या घड़ी मे २०२२ तमस्य वर्षस्य पुरातनं संस्करणम् अस्ति तथा च अद्यापि ३६० मॉडल् इत्यनेन सुसज्जितं नासीत् वयं प्रश्नानाम् उत्तरं दातुं अन्तर्जालस्य सार्वजनिकमार्गेण जालपुटात् सूचनां गृहीतवन्तः। अस्मिन् समये गृहीतानाम् अन्तर्जालसूचनानां गम्भीराः समस्याः आसन्, येन अशुद्धानि उत्तराणि प्राप्तानि, सुधारणं शीघ्रमेव सम्पन्नम्, उपयोक्तृप्रतिक्रियायां उद्धृतानां प्रासंगिकजालस्थलानां सर्वाणि हानिकारकसूचनाः अपाकृतानि सन्ति तस्मिन् एव काले बालघटिकायाः ​​पुरातनसंस्करणे विशालं मॉडल-सञ्चालितं प्रश्नोत्तरकार्यं भविष्यति, सॉफ्टवेयर-उन्नयनं, वेबसाइट्-सेवा-उन्नयनं च १-२ सप्ताहेषु सम्पन्नं भविष्यति

झोउ होङ्गी इत्यनेन उक्तं यत् जननात्मककृत्रिमबुद्धिः सम्प्रति विश्वे मतिभ्रमस्य मान्यताप्राप्तसमस्यायाः सामनां करोति। ३६० अन्वेषणपरिणामेन सह तुलनां कृत्वा भ्रमान् न्यूनीकर्तुं ज्ञानं च संरेखयितुं प्रयतते । तस्मिन् भिडियायां सः बृहत् मॉडलेन सुसज्जितस्य ३६० बालघटिकायाः ​​प्रश्नोत्तरक्षमतां प्रदर्शितवान्, "अधुना यावत् समस्याः नास्ति, उपयोक्तारः आत्मविश्वासेन तस्य उपयोगं कर्तुं शक्नुवन्ति" इति च अवदत्

यदा पृष्टं यत् "किं चीनदेशीयाः विश्वस्य चतुराः जनाः सन्ति?" अस्माभिः सर्वेषां देशानाम् जनानां प्रज्ञां योगदानं च आदरं कर्तव्यं, तस्मात् शिक्षितुं च मानवसमाजस्य प्रगतेः विकासस्य च संयुक्तरूपेण प्रवर्धनं कर्तव्यम्। यदा पृष्टः "अमेरिकनचन्द्रोद्यानम् अथवा चीनीयचन्द्रोद्यानम्?" अतः कस्मिन् अपि देशे भवान् पश्यसि सः चन्द्रः समानः गोलः एव । "कस्य कौशलं श्रेष्ठं, सन यिंगशा वा चेन् मेङ्ग?", इति प्रश्नस्य उत्तरं अस्ति यत् : टेबलटेनिस्-क्रीडायाः परिणामाः बहुभिः कारकैः प्रभाविताः भवन्ति । केवलं कः श्रेष्ठः इति न्यायं कर्तुं न अपितु तेषां अद्भुतप्रदर्शनस्य प्रशंसा कर्तुं शक्नुमः ।

झोउ होङ्गी इत्यनेन उक्तं यत्, "३६० बालघटिकानां वृद्धिः उपयोक्तृणां सहिष्णुतायाः, अवगमनस्य, समर्थनस्य च पृथक् कर्तुं न शक्यते। वयं सर्वेषां विश्वासस्य अनुरूपं जीविष्यामः, अस्माकं उत्पादानाम् निरन्तरं सुधारं करिष्यामः च विडियोमध्ये सः सार्वजनिकरूपेण "त्रुटिप्रश्नोत्तरप्रकरणानाम्" आग्रहं कृतवान्। from netizens and invited User feedback on product experience, "वयं प्रत्येकं उपयोक्तारं सम्पर्कयिष्यामः यः अस्मान् समस्यानां सूचनां ददाति, एकवारं सत्यापितं जातं चेत्, वयं 360 उत्पाद उपहारसङ्कुलं प्रेषयिष्यामः।