समाचारं

बैडु विश्वकोशः एआइ-प्रशिक्षणार्थं सामग्रीं रक्षितुं गूगल-बिङ्ग्-इत्यादीनां अन्वेषणयन्त्राणां क्रॉल-करणं प्रतिबन्धयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अधुना एव Baidu Encyclopedia इत्यनेन Google, Bing इत्यादीनां अधिकांशसर्चइञ्जिनानां क्रॉलिंग् अनुमतिः अवरुद्धुं आरब्धम् अस्ति ।एतत् कदमः एतेषां अन्वेषणयन्त्राणां अन्येषां च क्रॉलर्-इत्यस्य च कृत्रिमबुद्धि-माडल-प्रशिक्षणार्थं प्राधिकरणं विना तस्य सामग्रीं क्रॉल-करणं न कर्तुं उद्दिष्टम् अस्ति

Baidu Encyclopedia इत्यस्य robots.txt सञ्चिकायाः ​​अद्यतनस्य अनुसारं वर्तमानकाले Baidu Search, Sogou Search, Chinaso, YYSpider, EasouSpider इत्यादीनां कतिपयानां अन्वेषणयन्त्राणां कृते एव तस्य सामग्रीं क्रॉल कर्तुं अनुमतिः अस्ति

Google Search, Bing Search, Microsoft MSN, UC Browser's Yisouspider, अन्ये च अश्वेतसूचीक्रॉलर्-इत्येतत् Baidu Encyclopedia-दत्तांशं प्राप्तुं स्पष्टतया निषिद्धम् अस्ति यद्यपि 360 Search प्रतिबन्धितसूचौ पृथक् सूचीकृतः नास्ति तथापि Baidu Encyclopedia इत्यस्य नीतिः सर्वेषां अश्वेतसूचीक्रॉलर्-इत्यस्य निषेधः अस्ति, अतः 360 Search इत्यादीनि अन्वेषणयन्त्राणि अपि अवरुद्धानि सन्ति

यद्यपि बैडु विश्वकोशेन उपर्युक्ताः उपायाः कृताः, उद्योगस्य अन्तःस्थैः सूचितं यत् एताः पद्धतयः केवलं अधिकांशं वैधक्रॉलरं क्रॉलं कर्तुं निवारयितुं शक्नुवन्ति, तथा च एआइ प्रशिक्षणार्थं सामग्रीं निरन्तरं प्राप्तुं प्रतिबन्धान् बाईपास कर्तुं विशेषसाधनानाम् उपयोगं कुर्वन्तः लघुक्रॉलर् पूर्णतया निवारयितुं न शक्नुवन्ति