समाचारं

जियुए मुख्यकार्यकारी क्षिया यिपिङ्ग इत्यनेन जनसम्पर्कस्थानस्य प्रथमक्रमाङ्कस्य आलोचना कृता यत् "हानियुक्तानि कारविक्रयणं कृत्वा लेइ जुन् इत्यस्य बमबारी कृता" इति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Ifeng.com Technology News 22 अगस्त दिनाङ्के Jiyue Auto इत्यस्य जनसम्पर्कप्रमुखस्य Xu Jiye इत्यस्य मित्रमण्डलस्य “Xiaomi Motors तथा Lei Jun इत्यस्य हानिरूपेण कारविक्रयणस्य” घटनायाः बमप्रहारस्य प्रतिक्रियारूपेण Jiyue CEO Xia Yiping इत्यनेन एकं आन्तरिकं पत्रं जारीकृत्य सूचितं यत्... दण्डस्य घटना । क्षिया यिपिङ्ग् इत्यनेन आन्तरिकपत्रे उक्तं यत्,एतत् कथनं कम्पनीयाः मतं न प्रतिनिधियति, अस्माकं मूल्यैः सह न सङ्गतम् ।

आन्तरिकपत्रे कम्पनीयाः प्रासंगिकविभागानाम् निर्देशः अस्ति यत् ते जू जिये इत्यस्य भृशं आलोचनां कुर्वन्तु, अपि च सर्वेषां कृते कम्पनीयाः संचार-अनुशासनानाम् सख्यं पालनम्, मित्राणां व्यापारिणां च विषये गैरजिम्मेदारिकं टिप्पणं न कर्तुं, कम्पनीयाः विरुद्धं टिप्पणीं न प्रसारयितुं च अपेक्षितम् अस्ति मूल्यानि ।

आन्तरिकपत्रस्य पूर्णपाठः निम्नलिखितम् अस्ति ।

प्रिय जिदु सहपाठिनः : १.

अद्य मध्याह्ने अहं ज्ञातवान् यत् अस्माकं कम्पनीयाः जनसम्पर्कस्य प्रमुखः जू जिये स्वस्य व्यक्तिगत-मित्रमण्डले मित्रवतः व्यापारिणां विरुद्धं भाषणं कृतवान्, यस्य स्क्रीनशॉट् कृत्वा बहुभिः माध्यमैः व्यापकरूपेण प्रसारितः, यस्य प्रतिकूलप्रभावः अभवत्।

प्रथमं, एतत् कथनं कम्पनीयाः विचाराणां प्रतिनिधित्वं न करोति, अस्माकं मूल्यानां च अनुरूपं नास्ति, अहं कम्पनीयाः प्रासंगिकविभागेभ्यः तस्य भृशं आलोचनां कर्तुं निर्देशं ददामि, अपि च सर्वेषां कृते कम्पनीयाः संचार-अनुशासनानाम् कठोरतापूर्वकं पालनम् अपेक्षितम्, न मित्राणां व्यापारिणां च विषये गैरजिम्मेदारिकटिप्पणीं कर्तुं, तथा च कम्पनीयाः मूल्यैः सह असङ्गतानि अफवाः न प्रसारयितुं।

वस्तुतः अस्माकं प्रत्येकं उद्यमिनः ये कारनिर्माणयात्रायां सन्ति तथा च चीनस्य नूतनानां ऊर्जावाहनानां उदयाय प्रयतमाना प्रत्येका कम्पनी एतावत् परिश्रमं कृतवन्तः, सम्मानस्य च अर्हन्ति।

ये एकान्ते कार्यं कुर्वन्ति तेषां कृते कठिनम् अस्ति, परन्तु ये एकत्र कार्यं कुर्वन्ति तेषां कृते इदं सुलभम् अस्ति अहं आशासे यत् जिडु-नगरे सर्वे एतत् स्वस्य आदर्शवाक्यरूपेण गृहीत्वा चीनस्य नूतनानां ऊर्जावाहनानां विकासस्य मार्गे परस्परं साहाय्यं करिष्यन्ति! वयं सर्वे मिलित्वा कार्यं कुर्मः!

धन्यवादा

ज़िया यिपिङ्ग