समाचारं

द्वयोः क्रमशः असफलनिलामयोः अनन्तरं GAC FCA इत्यस्य Changsha संयंत्रेण नीलामः स्थगितः अस्ति।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रमशः द्वयोः असफलनिलामयोः अनन्तरं जीएसी एफसीए चाङ्गशा संयंत्रेण नीलामः स्थगितः अस्ति।

22 अगस्त दिनाङ्के जीएसी एफसीए इत्यस्य प्रबन्धकेन एकं घोषणापत्रं जारीकृतं यत् मूलसम्पत्त्याः मूल्यं अधिकतमं कर्तुं तथा च ऋणदातृणां वैधाधिकारस्य हितस्य च रक्षणार्थं मूलसम्पत्त्याः तृतीयं ऑनलाइननिलामं स्थगितम् अस्ति स्थानीयसरकारस्य निवेशविभागः अल्पसंख्यकनिवेशकाः च उद्यमेषु निवेशस्य अभिप्रायः। भविष्ये प्रबन्धकः डॉकिंग्-स्थितेः आधारेण यथाशीघ्रं मूल-सम्पत्त्याः निरन्तर-निस्तारण-सम्बद्धान् विषयान् निर्धारयिष्यति

जीएसी एफसीए इत्यस्य चाङ्गशा संयंत्रेण अस्मिन् वर्षे जुलैमासस्य २० दिनाङ्के अगस्तमासस्य ५ दिनाङ्के च सार्वजनिकमञ्चेषु द्वौ नीलामौ प्रारब्धौ। प्रथमस्य नीलामस्य आरम्भमूल्यं प्रायः १.९१५ अरब युआन् आसीत्, परन्तु अन्ते तत् अङ्गीकृतम् यतः कोऽपि पञ्जीकरणं न कृतवान् । द्वितीयस्य नीलामस्य आरम्भमूल्यं प्रथमस्य असफलस्य नीलामस्य मूल्यस्य ८०% आसीत्, यत् प्रायः १.५३२ अरब युआन् आसीत्, परन्तु नीलामः अपि असफलः अभवत् यतः कोऽपि पञ्जीकरणं न कृतवान् द्वयोः असफलनिलामयोः अनन्तरं जीएसी एफसीए इत्यस्य चाङ्गशा-संयंत्रस्य नीलामः स्थगितः ।

सार्वजनिकसूचनाः दर्शयति यत् मार्च २०१० तमे वर्षे जीएसी एफसीए इत्यस्य स्थापना जीएसी समूहेन तथा च फिएट् समूहेन संयुक्तरूपेण हुनान् प्रान्तस्य चाङ्गशा आर्थिके प्रौद्योगिकीविकासक्षेत्रे अभवत् factory has a complete "... अस्य चत्वारि प्रमुखाणि कार्यशालाः सन्ति: मुद्रांकनम्, वेल्डिंग, छिद्रणं च अन्तिमसंयोजनं, कुलनिवेशः १० अरब युआन् च अस्ति ।

GAC FCA Changsha संयंत्रस्य तुलने यस्य कदापि कार्यभारः न कृतः, GAC Group इत्यस्य नूतनः ऊर्जास्वतन्त्रः ब्राण्डः GAC Aion इत्यनेन 2022 तमे वर्षे GAC FCA Guangzhou संयंत्रं स्वीकृतम्, तथा च उत्पादनपङ्क्तिः शुद्धविद्युत्वाहनानां उत्पादनार्थं परिवर्तिता अस्ति यद्यपि जीएसी एफसीए इत्यस्य चाङ्गशा-संयंत्रं न स्वीकृतवान् तथापि जीएसी ऐयन् जीएसी मित्सुबिशी चाङ्गशा-संयंत्रं स्वीकृत्य संयंत्रं नूतन-ऊर्जा-वाहन-संयंत्रे परिणमयितवान् यस्य वार्षिक-उत्पादनं द्वि-लक्ष-वाहनानि भवति कि GAC समूहः GAC E An Changsha कारखाना संचालनं विकासं च पूर्णतया समर्थनं करिष्यति।

परन्तु द्वयोः प्रमुखयोः भागधारकयोः GAC FCA इत्यस्य विकासस्य विषये स्वकीयाः विचाराः सन्ति । २०२२ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के जीएसी-समूहेन स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितम् यत् कम्पनी स्टेलान्टिस्-संस्थायाः आधिकारिकजालस्थलेन ज्ञातवती यत् संयुक्तोद्यमे जीएसी एफसीए-इत्यस्मिन् स्वस्य भागधारणा ५०% तः ७५% यावत् वर्धयितुं योजना अस्ति अस्माभिः एतत् प्रकाशनं अनुमोदितं नास्ति, GAC समूहः च अस्य विषये अतीव खेदं अनुभवति। विदेशीयसंयुक्तोद्यमानां सहकार्यविषयाणां च विषये जीएसीसमूहः राष्ट्रियनीतीनां नियमानाञ्च सख्यं पालनं करिष्यति तथा च परस्परविश्वासस्य सिद्धान्तानां, विजय-विजय-परिणामानां च आधारेण तान् प्रवर्तयिष्यति। तस्मिन् एव दिने जीएसी समूहेन सायंकाले घोषितं यत् हालवर्षेषु जीएसी एफसीए इत्यस्य महतीनां परिचालनकठिनतानां कारणात् द्वयोः संयुक्तोद्यमयोः भागधारकाः स्वस्य संयुक्तोद्यमसहकार्यस्य जीएसी इत्यस्य पुनर्जीवनयोजनायाः विषये गहनसञ्चारं परामर्शं च कृतवन्तः FCA पक्षद्वयेन GAC FCA इत्यस्य इक्विटी सम्झौते हस्ताक्षरं न कृतम् समायोजनार्थं औपचारिकः सम्झौता।

२०२२ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्के जीएसी एफसीए-संस्थायाः अन्यः भागधारकः स्टेलाण्टिस्-समूहः घोषितवान् यत् जीएसी-एफसीए-मध्ये बहुमत-भागं प्राप्तुं पूर्वयोजनायां प्रगतेः अभावात् कम्पनी जीप-ब्राण्ड्-विकासाय लघु-सम्पत्त्याः दृष्टिकोणं स्वीकुर्यात् चीनदेशे तथा स्थानीयसह उद्यमस्य समाप्त्यर्थं जीएसी समूहेन सह वार्तालापं कुर्वन्ति। तदनन्तरं जीएसी समूहेन एकं वक्तव्यं जारीकृतं यत् जीएसी एफसीए इत्यस्य हानिः हालवर्षेषु निरन्तरं भवति तथा च तस्य वर्षस्य फरवरीतः सामान्यं उत्पादनं परिचालनं च पुनः आरभ्यतुं असमर्थः अस्ति तथा च जीएसी समूहः स्टेलैन्टिस् च व्यवस्थितरूपेण संयुक्तोद्यमस्य समाप्त्यर्थं वार्ताम् कुर्वतः सन्ति तथा कम्पनीसम्बद्धविषयेषु संयुक्तोद्यमं सम्यक् सम्पादयिष्यति। जीएसी एफसीए दिवालियापनप्रक्रियायां प्रविष्टवान् ।