समाचारं

निक्षेपव्याजदरे कटौतीयाः नूतनः दौरः समाप्तः भवितुम् अर्हति: लघुमध्यम-आकारस्य बङ्काः अनुवर्तनं निरन्तरं कुर्वन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुखबैङ्कैः जुलै-मासस्य २५ दिनाङ्के निक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनं दौरं प्रारब्धं प्रायः एकमासः अभवत्, लघुमध्यम-आकारस्य च बङ्काः न्यूनीकरणस्य अनुसरणं निरन्तरं कुर्वन्ति Cailian News इत्यस्य एकः संवाददाता ज्ञातवान् यत् Shanxi Wuxiang Rural Commercial Bank इत्यादीनि बहवः लघु-मध्यम-आकारस्य बङ्काः अद्य अनुवर्तनं कृत्वा निक्षेपव्याजदराणि न्यूनीकृतवन्तः। तेषु केषाञ्चन बङ्कानां आंशिककालनिक्षेपव्याजदराणि अस्मिन् मासे द्वितीयवारं समायोजितानि ।

उद्योगस्य अन्तःस्थैः फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य पत्रकारैः उक्तं यत् जुलैमासे एलपीआर इत्यस्य न्यूनीकरणेन बङ्काः शुद्धव्याजमार्जिनस्य संकुचनस्य दबावस्य सामनां कुर्वन्ति अधिकांशः बङ्काः पूंजीव्ययस्य न्यूनीकरणाय तथा च व्याजमार्जिनं उचितस्तरं स्थापयितुं निक्षेपव्याजदराणि न्यूनीकर्तुं चयनं करिष्यन्ति . एतेन प्रभाविताः बैंकनिक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनं दौरं प्रारब्धम् अस्ति । मूलभूतस्थित्यादिकारकाणां कारणेन भिन्न-भिन्न-बैङ्केषु समायोजन-गतिः, विस्तारः च भिन्नः भवति ।

लघुमध्यम-आकारस्य बङ्काः केषाञ्चन अवधिनां कृते निक्षेपव्याजदराणि न्यूनीकृतवन्तः, केचन बङ्काः अस्मिन् मासे द्वितीयवारं समायोजितवन्तः

लघु-मध्यम-आकारस्य अनेके बङ्काः निरन्तरं अनुवर्तनं कुर्वन्ति, सूचीकृतनिक्षेपव्याजदराणि न्यूनीकृतवन्तः च । शान्क्सी वुक्सियाङ्ग ग्रामीण वाणिज्यिकबैङ्केन अद्यैव उक्तं यत् प्रासंगिकनीतिआवश्यकतानां अनुरूपं बैंकेन आरएमबीनिक्षेपव्याजदरेण समायोजनं कृतम्, यत् अगस्तमासस्य २२ दिनाङ्कात् कार्यान्वितं भविष्यति। वुझोउ ग्रामीणऋणसहकारीसङ्घेन उक्तं यत् सः 21 अगस्ततः आरभ्य आरएमबीनिक्षेपाणां सूचीकृतव्याजदरेण समायोजयिष्यति। नानिंग योंगनिङ्ग जिला ग्रामीण ऋण सहकारी संघेन इदमपि उक्तं यत् 21 अगस्ततः आरभ्य लघुनिक्षेपाणां तथा एकमुष्टिनिवृत्तेः, एकमुष्टिनिक्षेपस्य एकमुष्टिनिवृत्तेः च, मूलधननिक्षेपस्य तथा ब्याजनिष्कासनस्य, सम्झौतेः कृते आरएमबीनिक्षेपाणां सूचीकृतवार्षिकव्याजदराणां समायोजनं करिष्यति निक्षेपाः, निक्षेपाः च सूचनाः।

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता ज्ञातवान् यत् केचन बङ्काः अस्मिन् मासे द्विवारं स्वस्य समयसीमायाः भागं समायोजितवन्तः। शान्क्सी वुक्सियाङ्ग ग्रामीण वाणिज्यिकबैङ्कस्य व्यापारविभागस्य एकः कर्मचारी अद्य फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे अवदत् यत् अद्यतनस्य २ वर्षीयस्य ५ वर्षीयस्य च निक्षेपव्याजदराणि न्यूनीकृतानि, एतयोः द्वयोः अपि अस्मिन् मासे द्वितीयं व्याजदरे कटौती अभवत्। तेषु द्विवर्षीयनिक्षेपव्याजदरः अस्मिन् मासे २.३% तः २.२% यावत् न्यूनीभूता, ततः अद्य २.१% यावत् न्यूनीभूता । अस्मिन् मासे पञ्चवर्षीयनिक्षेपव्याजदरः २.६५% तः २.५% यावत् न्यूनीकृत्य अद्य २.४% यावत् न्यूनीकृतः ।

"अस्मात् पूर्वं अस्मिन् मासे अन्ये अवधिनिक्षेपाः न्यूनीकृताः। तेषु १ वर्षस्य अवधिनिक्षेपदरः मूल २% तः १.९% यावत् समायोजितः, ३ वर्षीयः अवधिनिक्षेपव्याजदरः २.६% तः २.३% यावत् न्यूनीकृतः अस्मिन् मासे।" उपर्युक्तं कार्यं कर्मचारी एवम् अवदत्।

गुआंगक्सी झोङ्गशान ग्रामीण वाणिज्यिकबैङ्केन अपि २१ अगस्ततः आरएमबी-निक्षेपाणां सूचीकृतव्याजदरेण समायोजनं कृतम् । सूचनायाः आधारेण गुआङ्ग्क्सी झोङ्गशान् ग्रामीणवाणिज्यिकबैङ्केन विगतमासे द्वितीयवारं निक्षेपसूचीव्याजदरेण समायोजितुं घोषणा जारीकृता। प्रासंगिकसूचना दर्शयति यत् Guangxi Zhongshan ग्रामीण वाणिज्यिकबैङ्कः अगस्तमासस्य प्रथमदिनात् आरभ्य केषाञ्चन आरएमबीनिक्षेपाणां सूचीकृतव्याजदराणां समायोजनं करिष्यति समायोजनस्य अनन्तरं 6-मासस्य, 1-वर्षस्य, 2-वर्षीयस्य, 3-वर्षीयस्य, 5-स्य च सूचीकृतव्याजदराणां समायोजनं करिष्यति -वर्षस्य समयनिक्षेपाः क्रमशः १.६% , १.९%, २.३५%, २.६%, २.६% सन्ति ।

Guangxi Zhongshan Rural Commercial Bank इत्यस्य समायोजित RMB निक्षेपसूचीकृतव्याजदरसारणी 21 अगस्ततः दर्शयति यत् 6-मासस्य, 1-वर्षस्य, 2-वर्षीयस्य, 3-वर्षीयस्य, 5-वर्षीयस्य च समयनिक्षेपस्य सूचीकृतव्याजदराणि 1.6%, 1.8% सन्ति .

रोङ्ग३६० डिजिटल टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यस्य विश्लेषकः ऐ यावेन् एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे अवदत् यत् बाजारव्याजदराणां न्यूनतायाः सन्दर्भे शुद्धव्याजमार्जिनस्य निरन्तरं संकुचनस्य दबावस्य च सन्दर्भे केचन बङ्काः एकस्मिन् पदे निक्षेपव्याजदराणि न्यूनीकृतवन्तः, तथा च केचन बङ्काः मन्दगत्या स्वस्य निक्षेपदराणि न्यूनीकृतवन्तः निक्षेपव्याजदरेषु स्थायिरूपेण न्यूनीकरणं बैंकस्य सामरिकं प्रकटीकरणं भवितुम् अर्हति, यत् जटिलबाजारवातावरणे बैंकस्य सामरिकसमायोजनं परिष्कृतप्रबन्धनं च प्रतिबिम्बयति।

निष्पादनव्याजदरः सामान्यतया न्यूनीकृतः अस्ति, तथा च २ वर्षीयनिक्षेपाणां औसतव्याजदरः २% तः न्यूनः अभवत् ।

Rong360 Digital Technology Research Institute द्वारा 36 प्रमुख घरेलुनगरेषु 82 बैंकानां 689 शाखानां निक्षेपव्याजदरदत्तांशस्य सांख्यिकीयनिरीक्षणस्य विश्लेषणस्य च अनुसारं जुलाईमासे बैंकनिक्षेपस्य निष्कासनस्य च औसतत्रिमासिकव्याजदरः 1.481% आसीत्, तथा च ६ औसतमासिकव्याजदरः १.६८९%, औसत १ वर्षस्य व्याजदरः १.८१७%, औसतं २ वर्षस्य व्याजदरः १.९४%, औसतः ३ वर्षीयव्याजदरः २.३३९%, औसतं ५ वर्षस्य व्याजदरः च अस्ति दरः २.२९५% अस्ति ।

पूर्वमासस्य तुलने सर्वेषां परिपक्वतायाः औसतनिक्षेपव्याजदरेषु न्यूनता अभवत्, यत्र ३ मासस्य परिपक्वतायां ८.४ बीपी, ६ मासस्य परिपक्वतायां ८.१ बीपी, १ वर्षस्य परिपक्वतायां ८.३ बीपी, २- वर्षपरिपक्वता १६.७ बीपी, तथा ३ वर्षीयपरिपक्वता १६.७ बीपी, ५ वर्षस्य अवधिः १३.८बीपी न्यूनीभूता । आँकडानां आधारेण, अल्पकालीन-मध्यमकालीनव्याजदरेषु न्यूनता मध्यम-दीर्घकालीनव्याजदरेषु न्यूनतायाः अपेक्षया बहु लघुः अस्ति 3- तथा 5-वर्षीयनिक्षेपेषु व्याजदराणि "उल्टा" एव सन्ति तथा ५ वर्षीयव्याजदराणि ३ वर्षीयव्याजदरेभ्यः न्यूनानि एव सन्ति । ऐ यावेन् इत्यनेन उक्तं यत् एतेन ज्ञायते यत् अधिकांशः बङ्काः सम्प्रति अल्पकालीननिधिं आकर्षयितुं अधिकं इच्छुकाः सन्ति तथा च वित्तपोषणव्ययस्य न्यूनीकरणाय ग्राहकानाम् अल्पकालिकनिक्षेपाणां चयनार्थं मार्गदर्शनं कर्तुं प्रवृत्ताः सन्ति।

ऐ यावेन् इत्यनेन अग्रे उक्तं यत् निक्षेपव्याजदराणां विपर्ययः स्थूल-आर्थिक-वातावरणस्य, बैंक-सञ्चालन-रणनीतीनां, नीति-अभिमुखीकरणस्य, विपण्य-अपेक्षाणां च संयुक्त-कार्याणां परिणामः अस्ति सम्प्रति, बैंक-उद्योगः अपेक्षां करोति यत् समग्र-व्याज-दर-प्रवृत्तिः उच्च-संभावनायाः सह निरन्तरं न्यूनीभवति, पूंजी-व्ययस्य न्यूनीकरणाय, बैंकाः अल्पकालिक-निधिं आकर्षयितुं अधिकं प्रवृत्ताः सन्ति, उत्पाद-रणनीतिं समायोजयित्वा ग्राहकानाम् अल्पकालिक-निक्षेपाणां चयनार्थं मार्गदर्शनं च कुर्वन्ति , यथा ५ वर्षीयनिक्षेपव्याजदराणि न्यूनीकर्तुं । परवर्तीकालस्य प्रतीक्षया, बैंकव्याजमार्जिनस्य दबावः अस्ति, ऋणव्याजदराणां न्यूनतायाः पृष्ठभूमितः भविष्ये निक्षेपव्याजदरेषु अधः गमनस्य समायोजनस्य स्थानं अद्यापि वर्तते।

सामान्यतया निक्षेपव्याजदराणि न्यूनीकृत्य अधिकविवेकनिवेशशैल्याः निवेशकाः केषां वित्तीयउत्पादानाम् विषये विचारं कर्तुं शक्नुवन्ति? एकस्य प्रमुखस्य बैंकस्य खाताप्रबन्धकः एसोसिएटेड् प्रेसस्य संवाददातारं अवदत् यत् अल्पकालीनस्य अप्रयुक्तधनस्य कृते अल्पकालीनऋणनिधिः, निक्षेपसूचकाङ्कनिधिनां अन्तरबैङ्कप्रमाणपत्राणि, नकदप्रबन्धनवित्तीयउत्पादाः इत्यादीनि चयनं कर्तुं शक्नुवन्ति। एते उत्पादाः सर्वे "जीवितधन" वित्तीयप्रबन्धनउत्पादाः सन्ति, ये तुल्यकालिकरूपेण स्थिराः सन्ति, लचीलाः अनुप्रयोगः मोचननियमाः च सन्ति, वर्तमाननिक्षेपापेक्षया अधिकं उपजः च भवति तदतिरिक्तं, मध्यमदीर्घकालीनरूपेण न उपयुज्यमानस्य धनस्य कृते, भवान् स्वस्य जोखिमप्राथमिकतानुसारं दीर्घकालीनबन्द-अन्त-वित्तीय-प्रबन्धनं, बचत-बन्धकं, वृद्धिशीलं सम्पूर्णजीवनबीमा च अन्यवित्तीय-उत्पादानाम् चयनं कर्तुं शक्नोति