समाचारं

बोली १ युआन् तः आरभ्यते, कोऽपि बैंकस्य भागधारकः भवितुं चूकितुं शक्नोति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैंकसम्पत्तयः हिमस्य अग्निस्य च द्वौ चरणौ गच्छन्ति : एकतः चतुर्णां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शेयरमूल्यानि नूतनानि उच्चतमानि स्तरं प्राप्नुवन्ति एव, अपरतः च केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां इक्विटी अस्ति नीलाम्यां रुचिः नास्ति।

अगस्तमासस्य २२ दिनाङ्के चाइना सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता अली नीलामम् इत्यादिषु मञ्चेषु प्राप्तवान्, यत्र फोशान् ग्रामीणवाणिज्यिकबैङ्कः, शाओक्सिङ्गबैङ्कः, ज़ुचाङ्ग् ज़िन्पु ग्रामीणबैङ्कः इत्यादयः सन्ति लघुमध्यम-आकारस्य बङ्कानां इक्विटी-शेयरस्य आरम्भमूल्यं प्रायः १ युआन् इति निर्धारितम् अस्ति

रिपोर्टरस्य अन्वेषणेन ज्ञातं यत् उपर्युक्तस्य अधिकांशं बैंक-इक्विटी, यत् १ युआन्-रूप्यकात् आरभ्यते, प्राकृतिक-व्यक्तिभिः धारिता अस्ति, इक्विटी-इत्यस्य भागः च आपराधिक-प्रकरणेषु सम्बद्धं वित्तं भवति 1 युआनस्य तथाकथितः आरम्भिकः बोली अधिकतया लोटस्य आकर्षणं वर्धयितुं नीलामस्य नौटंकी अस्ति साधारणाः बोलीदातारः अत्यन्तं न्यूनमूल्येषु "उत्थापनं" कर्तुं दुर्लभाः भवन्ति।

बैंक इक्विटी बोली १ युआन् तः आरभ्यते

अलीबाबा-निलाम-मञ्चस्य अनुसारं शाओक्सिङ्ग-बैङ्कस्य १४२,५६० भागाः, यस्य अनुमानितमूल्यं प्रायः ४५६,२०० युआन् भवति, तस्य नीलामः २५ सितम्बर्-दिनाङ्के १०:०० वादनात् आरभ्य १ युआन्-मूल्येन भविष्यति ज्ञातव्यं यत् बोलीदातुः पूर्णा नागरिकक्षमता भवितुमर्हति तथा च शाओक्सिङ्गबैङ्कस्य आन्तरिककर्मचारिणः अथवा प्राकृतिकव्यक्तिभागधारकः भवितुमर्हति। अगस्तमासस्य २२ दिनाङ्कपर्यन्तं यद्यपि इक्विटी-निलामस्य ४,९८७ प्रेक्षकाः प्राप्ताः आसन् तथापि केवलं २ जनाः एव पञ्जीकरणं कृतवन्तः ।

स्रोतः अलीबाबा नीलामी मञ्चः

"मूलतः, बैंक इक्विटी यत् 1 युआनतः आरभ्य नीलामयितुं शक्यते, तत् आपराधिकसम्पत्तयः सन्ति। एषा शाओक्सिंगबैङ्क इक्विटी जब्त प्राकृतिकव्यक्ति इक्विटी अस्ति, तथा च जब्तस्य अवधिः सितम्बर 2023 तः सितम्बर 2026 पर्यन्तं भवति। इच्छुकपक्षेभ्यः शाओक्सिंगबैङ्केन व्यक्तिगतरूपेण सम्पर्कस्य आवश्यकता वर्तते Or नियामकप्राधिकारिणः सत्यापयन्ति यत् ते भागक्रयणस्य शर्ताः पूरयन्ति वा येषां बोलीयोग्यतां न पूरयन्ति इति कारणेन विजयं प्राप्नुवन्ति तेषां व्यवहारः कानूनानुसारं भविष्यति" इति सम्बन्धितप्रभारी पत्रकारैः उक्तवान्।

शङ्घाई वित्तविकासप्रयोगशालायां विशेषरूपेण नियुक्तः वरिष्ठः शोधकः रेन् ताओ पत्रकारैः सह अवदत् यत् बैंक इक्विटी कृते १ युआन् इत्यस्य आरम्भमूल्यं अधिकतया विपणनसाधनं भवति, अन्तिमव्यवहारः च प्रायः प्रारम्भिकमूल्येन न क्रियते। अनेकाः फ़ोरक्लोजरनिलामाः लॉट् इत्यस्य ध्यानं वर्धयितुं बोलीदातृणां ध्यानं आकर्षयितुं च प्रारम्भिकमूल्यरूपेण अत्यल्पराशिं निर्धारयन्ति

अस्मिन् विषये संवाददाता एकस्याः सम्पत्तिअधिकारव्यापारकम्पन्योः एजेण्टस्य झुआङ्गमहोदयेन सह सम्पर्कं कृतवान् यत् बैंक इक्विटीनिलामं संचालयति सः अवदत् यत् "वास्तविकतया अहं कदापि बोलीदातारं १ युआन् मूल्ये सफलतया बोलीं कृतवान् न दृष्टवान्। यतः नीलामः तत्रैव अस्ति यत्र... registrants bid. , it’s unlikely that केवलं एकः व्यक्तिः बोलीं करिष्यति, अन्ये सर्वदा भविष्यन्ति ये मूल्यं वर्धयिष्यन्ति।”

अन्यस्य इक्विटी व्यापारिककम्पन्योः एजेण्टः अवदत् यत् यद्यपि प्रारम्भिकमूल्यं १ युआन् भवति तथापि केचन उच्चगुणवत्तायुक्ताः बैंक इक्विटी प्रायः बोलीयाः बहुपरिक्रमेण गच्छति, अन्तिमनिलाममूल्यं च प्रायः नीलामविपण्ये इक्विटीयाः वास्तविकमूल्यं प्रति आगच्छति, यत् प्रायः मूल्याङ्कितस्य मूल्यस्य ३०% यावत् भवति ।

तदतिरिक्तं संवाददाता अवलोकितवान् यत् केषुचित् सन्दर्भेषु आरम्भमूल्यं इक्विटीयाः एककमूल्यं भवति । यथा, Xuchang Xinpu Rural Bank इत्यस्य इक्विटी इत्यस्य भागः १.३४ युआन् इत्यस्य यूनिट् मूल्ये सफलतया नीलामः अभवत् । व्यवहारे पूर्वमेव सहमतिः कृता यत् अन्तिमव्यवहारमूल्यं ५३०,००० युआन् अस्ति, तथा च बोलीदातृणा प्राप्तानां भागानां संख्या नीलामस्य एककमूल्याधारितं भवति, अर्थात् अस्मिन् समये बोलीदातृणा प्राप्तानां भागानां संख्या अनुमानतः भवति ३९५,५०० भागाः ।

लघु-मध्यम-आकारस्य बङ्कानां इक्विटी-भागाः बहुधा नीलामिताः भवन्ति

१ युआन् इत्यस्य अत्यन्तं आरम्भमूल्यस्य अतिरिक्तं अस्मिन् वर्षे नीलाममञ्चे अनेके लघुमध्यम-आकारस्य बैंक-शेयराः छूटेन विक्रीताः सन्ति अगस्तमासस्य आरम्भे जियांगसु ताइझोउ ग्रामीण वाणिज्यिकबैङ्कः, जियाङ्गसी गन्चाङ्ग ग्रामीण वाणिज्यिकबैङ्कः, हेनान् नाझाओ ग्रामीणव्यापारिकबैङ्कः, झिन्जियाङ्ग तियानशानग्रामीणवाणिज्यिकबैङ्कः, शाण्डोङ्गलैझौ ग्रामीणवाणिज्यिकबैङ्कः इत्यादीनि बहवः बैंकइक्विटीनि नीलाममञ्चे विक्रयणार्थं सूचीबद्धाः आसन्

यद्यपि मूल्यानि पुनः पुनः न्यूनीकृतानि तथापि अविक्रीतविक्रयः प्रायः भवति । यथा, जुलाईमासस्य मध्यभागे जियाङ्गक्सी गन्चाङ्ग् ग्रामीणवाणिज्यिकबैङ्कस्य ५,००,००० भागाः ८६५,००० युआन् मूल्येन नीलामिताः, परन्तु नीलामः असफलः अभवत् यतः कोऽपि बोलीं न कृतवान् अगस्तमासस्य मध्यभागे इक्विटीमूल्यं १७०,००० युआन्-अधिकं न्यूनीकृतम्, द्वितीयवारं च ६९२,००० युआन्-मूल्येन नीलामम् अभवत्, परन्तु अद्यापि नीलामः असफलः अभवत्

स्रोतः अलीबाबा नीलामी मञ्चः

लघु-मध्यम-आकारस्य बङ्कानां इक्विटी किमर्थं बहुधा नीलाम्यते इति विषये वदन् चीन-एवरब्राइट्-बैङ्कस्य वित्तीय-बाजार-विभागस्य स्थूल-शोधकः झोउ माओहुआ पत्रकारैः अवदत् यत् - "मुख्यकारणं यत् पूर्वं केचन लघु-मध्यम-आकारस्य बङ्काः आसन् व्यापकरूपेण संचालितं प्रबन्धितं च, तथा च कतिपयानां बङ्कानां आन्तरिकशासनं सिद्धं नासीत्, स्थूल-आर्थिक-नियामक-वातावरणे इत्यादिषु परिवर्तनस्य सन्दर्भे वर्तमान-स्थितौ केषुचित् उद्योगेषु केषुचित् उद्यमानाम् परिचालन-कठिनताः, दबावः च वर्धितः, यत् कतिपयेषु बङ्केषु आन्तरिकसमस्याः, विविधाः ऋणविवादाः इत्यादयः उद्भवः, यस्य परिणामेण बङ्कस्य इक्विटी जप्तवती "

अलीबाबा-निलाम-मञ्चस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् - "लघु-मध्यम-आकारस्य बङ्कानां इक्विटी-क्रयणस्य बोलीदातृणां मुख्यं उद्देश्यं लाभांश-अधिकारं प्राप्तुं वा बैंक-निर्णय-निर्माणे शासने च भागं ग्रहीतुं वा भवति । तथापि केचन लघु-मध्यम-आकारस्य च बैंक इक्विटी इत्यस्य लाभांशः नास्ति, न च अन्ये लाभाः आनेतुं शक्नुवन्ति, अतः बोलीदातारः बहु उत्साहिताः न भवन्ति” इति ।

शङ्घाई वित्तविकासप्रयोगशालायाः विशिष्टः वरिष्ठः शोधकः रेन् ताओ इत्यस्य मतं यत् केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां इक्विटी-इत्यस्य रुचिः न भवति इति कारणं लघु-मध्यम-आकारस्य बङ्कानां इक्विटी-विषये वर्तमान-विपण्य-मान्यता न्यूना अस्ति . अचलसम्पत्कम्पनयः, अन्तर्जालकम्पनयः इत्यादयः ये पूर्वं लघुमध्यम-आकारस्य बङ्कानां इक्विटी-विषये रुचिं लभन्ते स्म, तेषु अन्तिमेषु वर्षेषु नीति-प्रतिबन्धाः सन्ति केचन राज्यस्वामित्वयुक्ताः उद्यमाः अपि वित्तीय-इक्विटी-धारणे कठोर-प्रतिबन्धानां अधीनाः सन्ति तेषां रुचिः लघुमध्यम-आकारस्य बङ्केषु योग्यतां नियामकमार्गदर्शनं च पूरयति समूहः लघुतरः भवति।

वस्तुतः यदा निवेशकाः निवेशसंस्थाः वा बैंक इक्विटी क्रियन्ते तदा ते प्रायः एतेषां बङ्कानां संचालनविकाससंभावनासु केन्द्रीभवन्ति । चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्ग् इत्यनेन पत्रकारैः उक्तं यत् लघुमध्यम-आकारस्य बङ्कानां कृते निगमशासनस्य उन्नयनस्य अतिरिक्तं परिचालनस्य प्रबन्धनस्य च मानकीकरणस्तरस्य सुधारस्य अतिरिक्तं तेषां लक्षणीयसञ्चालनस्य प्रवर्धनस्य, सुधारस्य च आवश्यकता वर्तते संचालनस्य गुणवत्ता, दक्षता, जोखिमप्रतिरोधः च। सम्पत्तिगुणवत्ताविषये अस्माभिः नूतनऋणानां गुणवत्तां स्थिरं कर्तव्यं, विद्यमानानाम् अप्रदर्शनऋणानां लेखन-विच्छेदनं प्रवर्धनीयं, विद्यमान-ऋणानां क्रमेण पुनः सजीवीकरणं करणीयम्, सार्वजनिकसूचना-प्रकटीकरणं च करणीयम् येन निवेशकाः बैंकस्य विषये उत्तम-अवगमनं कर्तुं शक्नुवन्ति | विकासः।