समाचारं

विलम्बेन किन्तु आगमनम् : Tesla FSD v12.5 HW3 मॉडल् इत्यत्र उपलभ्यते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञातं यत् टेस्ला इत्यनेन प्राचीन HW3 सङ्गणकैः सुसज्जितानां वाहनानां कृते FSD v12.5 अपडेट् प्रारब्धम् ।

आईटी हाउस् इत्यनेन उल्लेखितम् यत् २०१६ तमे वर्षे टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन प्रतिज्ञातं यत् ततः परं निर्मितानाम् सर्वेषु टेस्ला-माडल-मध्ये स्वायत्त-वाहनचालनं प्राप्तुं आवश्यकं हार्डवेयरं भविष्यति सः अपि स्पष्टं कृतवान् यत् एतानि वाहनानि "स्तरस्य ५ स्वायत्तवाहनचालनस्य" उच्चतमस्तरस्य समर्थनं कर्तुं शक्नुवन्ति, यत् कदापि, स्थाने, स्थितिः च स्वायत्तरूपेण चालयितुं क्षमता अस्ति

परन्तु ततः शीघ्रमेव मस्कः स्वीकृतवान् यत् टेस्ला इत्यस्य स्वयमेव चालनप्रणालीं चालयितुं अधिकशक्तिशालिनः जहाजे सङ्गणकानां आवश्यकता भवितुम् अर्हति इति । एतदर्थं कम्पनी हार्डवेयर ३ (HW3) इति प्रक्षेपणं कृतवती । मस्कः दावान् अकरोत् यत् HW3 स्वायत्तवाहनचालनं प्राप्तुं समर्थः भविष्यति, तथा च ये सर्वे प्रारम्भिकाः टेस्ला-स्वामिनः FSD-किट् क्रीतवन्तः ते HW3-इत्यत्र निःशुल्कं उन्नयनं कर्तुं शक्नुवन्ति ।

ततः परं टेस्ला-संस्थायाः अधिकशक्तिशालिनः HW4 सङ्गणकः प्रकाशितः । परन्तु कम्पनी पूर्वमाडलस्य कृते HW4 इत्यस्य उन्नयनविकल्पं न प्रदास्यति इति उक्तवती, यत् HW3 भविष्ये सॉफ्टवेयर-अद्यतनद्वारा स्वायत्तं वाहनचालनं कर्तुं अपि समर्थः भविष्यति इति आग्रहं कृतवती

गतवर्षे मस्कः अपि अवदत् यत् FSD HW3 इत्यत्र उत्तमं प्रदर्शनं करिष्यति यतोहि Tesla "HW3 इत्यत्र FSD अतीव सम्यक् चालयितुं विश्वस्य कृते उपलब्धं कर्तुं च ध्यानं दातव्यम्" इति सः अपि दावान् करोति यत् एच् डब्ल्यू ४ इत्यस्मिन् एफ एस डी इत्यस्य प्रदर्शनं एच् डब्ल्यू ३ इत्यस्मात् न्यूनातिन्यूनं षड् मासान् पृष्ठतः भविष्यति ।

परन्तु टेस्ला शीघ्रमेव एतां रणनीतिं परिवर्तयति स्म । FSD v12.5 प्रथमं HW4 इत्यनेन सुसज्जितेषु नूतनेषु मॉडलेषु नियोजितम् आसीत् यत् Tesla इत्यस्य HW3 इत्यस्य अनुकूलतायै कोडस्य अनुकूलनार्थं अधिकसमयस्य आवश्यकता वर्तते ।

एतेन ज्ञायते यत् टेस्ला HW3 इत्यस्य कार्यक्षमतायाः सीमां समीपं गच्छति, तथा च FSD v12.5 अद्यापि दूरम् अस्ति यत् टेस्ला २०१६ तः HW3 स्वामिभ्यः प्रतिज्ञां करोति अनिरीक्षितस्वायत्तवाहनक्षमताभ्यः

टेस्ला इदानीं नूतनं सॉफ्टवेयर-अद्यतनं (२०२४.२६.१५) धक्कायितुं आरब्धवान्, यत् HW3 इत्यनेन सुसज्जितानां टेस्ला-वाहनानां कृते FSD v12.5 इत्येतत् आनयति । HW3 इत्यस्य अनुकूलनार्थं १० दिवसाः यावत् समयः स्यात् इति मस्क इत्यनेन उक्तस्य २३ दिवसेभ्यः अनन्तरं एतत् अद्यतनं प्रकाशितम् ।

मस्कः अपि दावान् अकरोत् यत् १२.४ तथा १२.५ संस्करणयोः सुगतिचक्रस्य स्पर्शप्रॉम्प्ट् न भविष्यति तथा च "एकवारं हस्तक्षेपस्य आवश्यकतायाः पूर्वं पञ्चतः १० गुणाधिकं माइलपर्यन्तं गन्तुं शक्नुवन्ति" इति परन्तु क्राउडसोर्सिंग्-दत्तांशैः ज्ञायते यत् प्रत्येकस्य हस्तक्षेपस्य मध्ये माइलेजः केवलं २ गुणात् न्यूनतया वर्धितः ।