समाचारं

जियुए ऑटो इत्यस्य जनसम्पर्कप्रमुखेन शाओमी इत्यस्य आलोचना कृता यत् सः हानिरूपेण कारविक्रयणं करोति? प्रतिवादी

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यस्य समाचारः अगस्तमासस्य २२ दिनाङ्के अद्य प्रातः, "अतिजनसंपर्कस्य प्रमुखः जू जिये इत्यनेन शाओमी इत्यस्य हानिरूपेण कारविक्रयणस्य आलोचना कृता इति वार्ता मार्केट् इत्यस्य ध्यानं आकर्षितवती अस्ति यत् ऑनलाइन इत्यनेन प्रकाशिताः स्क्रीनशॉट् इत्यनेन ज्ञायते यत् जियुए ऑटो इत्यस्य जनसम्पर्कस्य प्रमुखः जू जिये इत्यनेन स्वमित्रमण्डले पोस्ट् कृतः इति शङ्का वर्तते , " इति ।शाओमी कारप्रत्येकं यूनिट् ६०,००० आरएमबी हानिम् अनुभवति यदि एतावत् हानिः भवति तर्हि एतावन्तः किमर्थं विक्रीणीत? पुरा डम्पिंग इति कथ्यते स्म । " " .

२२ दिनाङ्के प्रातःकाले रेड स्टार कैपिटल ब्यूरो इत्यनेन जू जिये इत्यनेन अस्मिन् विषये पुष्टिः याचिता अन्यः पक्षः अवदत् यत् "मित्रमण्डलं मुख्यतया मित्राणां कृते अस्ति यत् ते केचन व्यक्तिगताः मताः अभिव्यक्तुं शक्नुवन्ति। एतत् मित्रमण्डले एव सीमितम् अस्ति। एतत् न विशेषतया पुष्टिः मिथ्या वा भविष्यति” इति ।

उपर्युक्तघटनायाः विषये शाओमी इत्यनेन रेड स्टार कैपिटल ब्यूरो इत्यस्मै उक्तं यत् अद्यापि तस्य प्रतिक्रिया नास्ति। 21 अगस्त दिनाङ्के Xiaomi समूहः (01810.HK) द्वितीयत्रिमासे 2024 प्रदर्शनप्रतिवेदनं प्रकाशितवान्, प्रथमवारं स्वस्य वाहनव्यापारप्रदर्शनस्य प्रकटीकरणं कृतवान् स्मार्टविद्युत्वाहनादिभ्यः अभिनवव्यापारक्षेत्रेभ्यः राजस्वं 6.4 अरब युआन् आसीत् किडियन न्यूज इत्यस्य अनुसारम् अस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यस्य सायकलविक्रये ६०,००० युआन् इत्यस्मात् अधिकं हानिः अभवत् । तस्मिन् दिने "Xiaomi इत्यनेन कारविक्रयणं कृत्वा ६०,००० युआन् अधिकं हानिः" इति विषयः ध्यानं आकर्षितवान् ।

२१ दिनाङ्के सायं लेई जुन् इत्यनेन "Xiaomi इत्यनेन कारविक्रयणं कृत्वा ६०,००० युआन् अधिकं हानिः" इति सम्बद्धं ब्लॉग्-पोस्ट् अग्रे प्रेषितम्, तस्य प्रतिक्रिया च दत्ता यत् "कारस्य निर्माणं कठिनं भवति, परन्तु सफलता मस्तं भवितुमर्हति! Xiaomi काराः अद्यापि निवेशकाले एव सन्ति , आशासे सर्वे अवगच्छन्ति।"

Xiaomi Group इत्यस्य भागीदारः अध्यक्षश्च Lu Weibing इत्यनेन अपि उक्तं यत्, Xiaomi Motors इत्यस्य परिमाणं अद्यापि तुल्यकालिकरूपेण लघु अस्ति, तथा च ऑटोमोबाइलः एकः विशिष्टः उद्योगः अस्ति यस्य कृते स्केलस्य अर्थव्यवस्थाः आवश्यकाः सन्ति , Xiaomi Motors इत्यनेन प्रथमे कारमध्ये निवेशः कृतः अयं अतीव विशालः अस्ति तथा च तस्य व्ययस्य अवशोषणाय किञ्चित् समयः स्यात्। तदतिरिक्तं शाओमी... SU7इदं शुद्धं विद्युत्कारं सर्वेषु मॉडलेषु शुद्धविद्युत्कारानाम् मूल्यं सर्वाधिकं भवति यतोहि बैटरी अतीव महती अस्ति । विश्वासः अस्ति यत् यथा यथा भविष्यस्य स्केलः वर्धते, तथैव उत्पादनक्षमतायाः निरन्तरं टैपिंगं भवति तथा च वितरणक्षमतासु सुधारः भवति तथा तथा Xiaomi Auto इत्यस्य हानिः अधिकं संकीर्णं भविष्यति।

रेड स्टार न्यूज रिपोर्टर कियांग याक्सियन

याङ्ग चेङ्ग द्वारा सम्पादितम्