समाचारं

जनरल् मोटर्स् इति संस्थायाः सॉफ्टवेयरविभागे १,००० तः अधिकाः कर्मचारिणः परिच्छेदः भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्पनीयाः सॉफ्टवेयर-सेवाविभागयोः पुनर्गठनस्य भागरूपेण जनरल् मोटर्स् विश्वव्यापीरूपेण १,००० तः अधिकान् सॉफ्टवेयरकर्मचारिणः परिच्छेदं कुर्वन् अस्ति विशालः परिच्छेदः विश्वस्य अनेकजीएमस्थानेषु विस्तृतः अस्ति, परन्तु मुख्यतया वारेन, मिशिगन-नगरे केन्द्रितः अस्ति ।


अमेरिकादेशस्य बेल्वेडेर्-नगरे २०२२ तमस्य वर्षस्य फेब्रुवरीमासे जनरल् मोटर्स्-संस्थायाः एकः कारखानः अनिश्चितकालं यावत् बन्दः अभवत् ।

विषये परिचितः सूत्रः अवदत् यत् वारेन प्रौद्योगिकी उद्याने प्रायः ६०० पदसहिताः प्रभावितकर्मचारिणः सोमवासरे प्रातःकाले सूचिताः।

परिच्छेदाः जीएम-संस्थायाः वैश्विकवेतनप्राप्तकार्यबलस्य प्रायः १.३% भागं प्रभावितं कुर्वन्ति । आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते जनरल् मोटर्स् इत्यस्य प्रायः ७६,००० कर्मचारीः सन्ति, येषु प्रायः ५३,००० अमेरिकी वेतनप्राप्ताः कर्मचारीः सन्ति ।

तदतिरिक्तं जीएम इत्यस्य इन्फोटेन्मेण्ट्-प्रणालीषु अन्येषु च डिजिटल-उत्पादेषु सॉफ्टवेयर-समस्यानां सामना भवति, येन कुशलस्य उच्चगुणवत्तायुक्तस्य च सॉफ्टवेयर-समाधानस्य आवश्यकता त्वरयति यथा, जनरल् मोटर्स् इत्यनेन २०२३ तमस्य वर्षस्य अन्ते स्वस्य नूतनस्य ब्लेज़र् ईवी इत्यस्य विक्रयणं स्थगितम् यतः प्रारम्भिकवाहनेषु तकनीकीदोषाः अभवन् । गतसप्ताहे उत्तर-अमेरिका-विपण्ये वाहनचालन-दत्तांशस्य अवैधरूपेण विक्रयणं कृत्वा स्थानीय-अभियोजककार्यालयेन जनरल्-मोटर्स्-संस्थायाः मुकदमाः कृतः

उत्तर-अमेरिका-विपण्ये पारम्परिक-गैसोलीन-सञ्चालित-एसयूवी-पिकअप-वाहनानां प्रबलमागधायाः कारणात् जनरल्-मोटर्स्-संस्थायाः २०२४ तमे वर्षे द्वितीयत्रिमासे उत्कृष्टवित्तीयपरिणामाः प्रदत्ताः कम्पनीयाः वैश्विकशुद्धलाभः १४% वर्धितः २.९ अब्ज अमेरिकीडॉलर् यावत्, वैश्विकराजस्वं च ७.२% वर्धमानः अभिलेखात्मकः ४७.९७ अब्ज अमेरिकीडॉलर् यावत् अभवत् । जनरल् मोटर्स् इत्यनेन अपि तस्य परिणामेण पूर्णवर्षस्य वित्तीयपूर्वसूचना वर्धिता, व्याजात् पूर्वं समायोजितलाभः करपूर्वसूचना च १३ अरब अमेरिकी डॉलरतः १५ अरब अमेरिकी डॉलरपर्यन्तं वर्धिता

अपरपक्षे जनरल् मोटर्स् इत्यस्य समक्षं नूतन ऊर्जायाः, स्वायत्तवाहनस्य च क्षेत्रेषु आव्हानानि सन्ति ।

अमेरिकीविपण्ये जनरल् मोटर्स् इत्यस्य विद्युत्वाहनस्य विक्रयः द्वितीयत्रिमासे वर्षे वर्षे ४०% वर्धितः, परन्तु अपेक्षितापेक्षया न्यूनमागधायाः कारणात् कम्पनी पूर्णवर्षस्य विद्युत्वाहनस्य उत्पादनस्य लक्ष्यं न्यूनीकृतवती स्वयमेव चालितस्य सहायककम्पन्योः क्रूज् इत्यस्य वर्षे वर्षे हानिः न्यूनीभूता, परन्तु तदपि त्रैमासिकरूपेण ४५० मिलियन डॉलरात् अधिकं हानिः अभवत् ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्