समाचारं

गहरे नीलवर्णीयः SL03 इत्यनेन उद्धृततलस्य टाइल् इत्यस्य प्रहारस्य अनन्तरं तत्क्षणमेव अग्निः जातः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : डार्क ब्लू SL03 इत्यनेन उद्धृततलस्य टाइल् इत्यस्य प्रहारस्य अनन्तरं तत्क्षणमेव अग्निः जातः इति सीईओ प्रातःकाले एव उक्तवान्)

२० अगस्त दिनाङ्के "डार्क ब्लू SL03 इत्यस्य शङ्का अस्ति यत् सः उन्नततलस्य टाइल् इत्यस्य उपरि प्रहारं कृत्वा तत्क्षणमेव ज्वालायाः मध्ये विस्फोटं कृतवान्" इति अन्तर्जालमाध्यमेन प्रसारितः । अगस्तमासस्य २१ दिनाङ्के प्रातःकाले डीप ब्लू ऑटो इत्यस्य मुख्याधिकारी अस्य घटनायाः प्रतिक्रियां दत्त्वा अवदत् यत् पाषाणस्य इष्टकस्य तीक्ष्णकोणानां कारणेन बैटरी तलस्य प्लेट् विदारितवती, कोष्ठकद्वयं विद्धं कृत्वा "इट् सेल्फ्" इति अग्निः अभवत् -२५ सेकेण्ड् अनन्तरं निष्प्रभः, केवलं द्वौ कोष्ठकौ अतिप्रज्वलितौ, येन उपयोक्तुः व्यक्तिगतं सम्पत्तिसुरक्षा च सुनिश्चितं भवति” इति ।

अगस्तमासस्य १८ दिनाङ्कस्य निगरानीय-वीडियो-मध्ये एकः नूतनः ऊर्जा-कारः मन्दवेगेन चालयन् एकः उल्टः अभवत्, तस्य शरीरं वायुयानं जातम् । तदा यानं स्थगितम्, अग्निः प्रज्वलितः, याने स्थिताः जनाः कारात् अवतरन्ति स्म । २० सेकेण्ड् अधिककालानन्तरं शङ्कितः दाहः समाप्तः, मुक्तज्वाला च भिडियायां न दृश्यते स्म ।

२० दिनाङ्के सायं जिमु न्यूज इत्यस्य एकः संवाददाता Deepblue Automobile ग्राहकसेवायां फ़ोनं कृतवान्, ततः कर्मचारिणः अवदन् यत् तेषां कृते अद्यापि प्रासंगिकसूचना न प्राप्ता। तदनन्तरं संवाददाता उपर्युक्तं विडियो Deep Blue Auto Customer Service इत्यस्मै प्रेषितवान्।

वाहनस्य अग्निः भवति (वीडियो स्क्रीनशॉट्)

कार समीक्षकः सनमहोदयः पत्रकारैः अवदत् यत् यदा नूतनाः ऊर्जावाहनानि स्वतः एव प्रज्वलन्ति तदा मुख्यतया त्रीणि परिस्थितयः सन्ति: प्रथमं, दैनिकवाहनचालनकाले कारः गुप्तरूपेण घातितः भवति, तथा च उच्चवोल्टेजस्य कारणेन बैटरी स्वतः एव प्रज्वलति स्वतःस्फूर्तदहनं तृतीयं वाहनचालनकाले तलम् उत्थापनेन स्वतःस्फूर्तं दहनं भवितुम् अर्हति । "वीडियोतः वयं पश्यामः यत् वाहनस्य तापप्रबन्धनं उत्तमम् आसीत्। केवलम् एकं मॉड्यूल् दग्धम्, तत् च दहनानन्तरं तत्क्षणमेव निष्प्रभम्। श्रृङ्खलाविक्रिया नासीत् यत् सम्पूर्णं वाहनम् दग्धम् अभवत्" इति सनमहोदयः अवदत्।

२१ दिनाङ्के प्रातःकाले डीप ब्लू ऑटोमोटिव् इत्यस्य मुख्यकार्यकारी डेङ्ग चेन्घाओ इत्यनेन वेइबो इत्यस्य माध्यमेन अस्य विषयस्य प्रतिक्रिया दत्ता यत् - यतः वाहनस्य टायराः खोखलासु क्षतिग्रस्ताः पाषाण इष्टकासु निपीडिताः, पाषाण इष्टकाः केवलं वाहनस्य चेसिस् उपरि धारयितुं उपरि उत्थापिताः यानं हिंसकरूपेण वायुतले उड्डीय पतितम्, पाषाण इष्टकानां तीक्ष्णकोणाः च प्रत्यक्षतया बैटरीम् अङ्गीकृतवन्तः, बैटरी कोष्ठकयोः अग्निः अभवत् यतः बैटरी-तल-प्लेट्-इत्यस्य भृशं क्षतिः अभवत्, तस्मात् सीलः विफलः अभवत्, चेसिस्-अधः मुक्तज्वालः अपि प्रादुर्भूतः ।

फोटो मध्ये भवन्तः द्रष्टुं शक्नुवन्ति यत् तलस्य टाइल्स् उन्नताः सन्ति (फोटो स्रोतः: Deep Blue Auto CEO Weibo)

डेङ्ग चेन्घाओ इत्यनेन उल्लेखितम् यत् संकुलस्य डीप् ब्लू सुपर एक्सटेण्डेड् रेन्ज् गोल्डन् बेल् बैटरी इत्यस्य अग्निरोधक, ताप-अवरोधकं, धूम-नियन्त्रणं, शीतलन-डिजाइनस्य बृहत् परिमाणस्य कारणात् दुर्घटना-वाहनस्य चेसिस् खुला ज्वाला प्रकटितस्य २५ सेकेण्ड् अनन्तरं स्वयमेव निष्प्रभः अभवत् , तथा च केवलं द्वौ कोष्ठकौ अतिप्रहारं कृतवन्तौ, येन उपयोक्तुः व्यक्तिगतं सम्पत्तिसुरक्षा च सुनिश्चिता अभवत् । "गोल्डन् बेल् बैटरी परीक्षणं सहितवान् अस्ति। दुर्घटनायाः अनन्तरं वाहनस्य इञ्जिनेन तत्क्षणमेव पुलिसं आहूतम्, तथा च बैकएण्ड् बिग डाटा सुरक्षा मञ्चेन तत्क्षणमेव पुलिसं आहूतम्। वयं ग्राहकेन सह सम्पर्कं कृत्वा प्रक्रियायाः सुरक्षायाः पुष्टिं कृतवन्तः .

Deep Blue Auto CEO’s response (फोटोस्रोतः: Deep Blue Auto CEO Weibo)