समाचारं

२ जनाः मृताः! द्वौ फ्रांसीसी राफेलौ वायुना टकरावताम्, भारतम् : मया क्रीतस्य विमानस्य किं कर्तव्यम् ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सैन्य उपविमान] लेखकः तियानलांग

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये पूर्वक्षेत्रे फ्रांसदेशस्य राफेल्-युद्धविमानद्वयस्य मध्यवायुविमानस्य गम्भीरः टकरावः अभवत्, यस्य परिणामेण द्वयोः विमानचालकयोः दुःखदः मृत्युः अभवत् दुर्घटनायां सम्मिलितं विमानं फ्रांसदेशस्य वायुसेनायाः आसीत् ।"एक्विटेन" 3/4 राफेल संशोधित स्क्वाड्रन, अयं स्क्वाड्रनः अन्यविमानप्रकारात् विमानचालकानाम् संक्रमणं कृत्वा राफेल्-युद्धविमानानाम् संचालनाय विशेषतया उत्तरदायी अस्ति । समाचारानुसारं पूर्वोत्तरफ्रांस्देशस्य मेउर्थे-मोसेल् विभागस्य लघुनगरस्य कोलम्बेल्-बेल् इत्यस्य उपरि एषः दुर्घटना अभवत् ।

▲फ्रांसीसी वायुसेना "राफेल" युद्धविमान

दुर्घटनायाः अनन्तरं फ्रांसस्य रक्षामन्त्री सेबास्टियन ले कोर्नो इत्यनेन सामाजिकमाध्यमेषु घोषितं यत् एकस्मिन् विमाने एकः विमानचालकः सफलतया निष्कासितः अभवत्, सः प्राप्तः च, अपरस्मिन् विमाने एकः प्रशिक्षकः फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् अन्ये च अधिकारिणः अपि विमानस्य परिवारेभ्यः शोकं प्रकटितवन्तः दुर्घटनायां ये विमानचालकाः मृताः।

वस्तुतः फ्रांसदेशस्य "राफेल्"-युद्धविमानस्य कृते एतादृशः गम्भीरः दुर्घटना प्रथमवारं न अभवत् : २००७ तमे वर्षे डिसेम्बरमासे "राफेल्"-युद्धविमानं ४,००० मीटर्-उच्चतायाः सहसा गोतां कृत्वा ततः दक्षिणपश्चिम-फ्रांस्-देशे दुर्घटितम्अन्वेषणेन निष्कर्षः कृतः यत्...पायलट ट्रेक।

२००९ तमे वर्षे सेप्टेम्बरमासे भूमध्यसागरस्य उपरि फ्रांसदेशस्य विमानवाहकपोतस्य चार्ल्स डी गॉल इत्यस्य कृते प्रत्यागच्छन्तौ राफेल्-युद्धविमानद्वयं टकरावं कृत्वा दुर्घटितम् अभवत् ।

▲फ्रेंच "राफेल-एम" वाहक-आधारित युद्धविमान

अद्यतनतमः दुर्घटना २०२२ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के फ्रान्सदेशस्य कोग्नाक-शैटो-बर्नार्ड्-क्षेत्रे ७०९ तमे फ्रांस-वायुसेना-अड्डे अभवत् । तस्मिन् समये सामरिक-युक्तीनां अभ्यासं कुर्वन्तौ राफेल्-युद्धविमानद्वयं सहसा संघातं कृतवन्तौ । घटनासमये युद्धविमानद्वयं युक्तिं कुर्वतः आसीत्, "राफेल्" इत्यस्य एकस्य कैनर्ड् इत्यनेन अपरं यदृच्छया छिन्नम् अभवत् ।कृष्णा टब्बी"युद्धविमानस्य ऊर्ध्वाधरपुच्छस्य उपरिभागस्य चित्रणं कृत्वा इलेक्ट्रॉनिकयुद्धव्यवस्थायाः एंटीना क्षतिग्रस्तः भूत्वा पतितः ।"

क्षतिग्रस्तं इलेक्ट्रॉनिकयुद्धमॉड्यूलं वायुतः पतित्वा स्थानीयग्रामे एकस्मिन् गृहे विदारितम्। दिष्ट्या गृहस्वामी रात्रिभोजार्थं बहिः आसीत्, तस्मिन् समये गृहे कोऽपि नासीत्, अतः क्षतिः नासीत् । यद्यपि उभयोः युद्धविमानयोः क्षतिः अभवत् तथापि उड्डयननियन्त्रणपृष्ठानि न प्रभावितानि, अन्ततः विमानद्वयं सफलतया प्रत्यागतवन्तौ, न च द्वयोः विमानचालकयोः क्षतिः अभवत्

▲तस्मिन् समये संघातं कृतवन्तौ "राफालेस्" इति चित्रितौ

अस्मिन् दुर्घटनायाः विषये पुनः आगत्य सेण्ट्-डिजियर-वायुसेना-अड्डे अभवत् अयं आधारः उत्तर-फ्रांस्-देशस्य गौमार्ना-विभागे स्थितः अस्ति, पेरिस्-नगरात् प्रायः २०० किलोमीटर्-दूरे अस्ति १९५१ तमे वर्षे अस्य आधारस्य स्थापना अभवत्, अत्र स्थिताः "राफेल्" युद्धविमानाः न केवलं घरेलुरक्षामिशनं कुर्वन्ति, अपितु अन्तर्राष्ट्रीयसैन्यकार्यक्रमेषु अपि भागं गृह्णन्ति, यथा माली-लीबिया-देशयोः वायुप्रहाराः .

अस्मिन् दुर्घटनायां सम्मिलितं "Aquitaine" 3/4 Rafale Modification Squadron इत्यस्य स्थापना 2016 तमे वर्षे अभवत् ।इदं मुख्यतया फ्रांसीसी वायुसेनायाः "Rafale" युद्धविमानचालकानाम् परिवर्तनस्य पुनर्स्थापनस्य च प्रशिक्षणकार्यस्य उत्तरदायी अस्ति, तथा च फ्रांसस्य नौसेनाविमाननस्य राफेल- M वाहक-आधारित-विमानम् Dressing up task. अतः यदा एषः दुर्घटना भवति तदा न केवलं वायुसेनाप्रकारः "राफेल" इति, अपितु वाहक-आधारितः "राफेल्-एम" अपि सम्मिलितः भवितुम् अर्हति ।

▲घटनासमये वायुतले ए३३० एमआरटीटी वायुटैंकरः अपि आसीत् ।

यद्यपि दुर्घटनायाः सटीककारणं अद्यापि न निर्धारितं तथापि उपलब्धसूचनायाः आधारेण अन्वेषणीयाः अनेकाः सम्भावनाः सन्ति । सर्वप्रथमं फ्रांसदेशस्य वायुसेनायाः A330-243MRTT "Navigator" बहुउद्देश्यीयं टैंकरम् अपि तस्मिन् दिने एव वायुक्षेत्रे उड्डयनप्रशिक्षणं कुर्वन् आसीत् अस्मिन् सन्दर्भे मिश्रितविमानीय-इन्धन-प्रशिक्षणस्य सम्भावना अधिका अस्ति हवाई-इन्धन-प्रशिक्षणे प्रायः प्रशिक्षण-विमानस्य, टैंकर-विमानस्य च उड्डयन-घण्टाः भवति यदि टकरावः भवति तर्हि ईंधन-पूरण-प्रक्रियायाः समये अनुचित-सञ्चालनस्य अथवा दुर्गन्धस्य कारणं भवितुम् अर्हति

मौसमविज्ञानस्य आँकडाभ्यः न्याय्यं चेत् स्थानीयं मौसमं मेघयुक्तं भवति तथा च वज्रपातैः सह भवति, येन उड्डयनप्रशिक्षणकाले विशेषतः विमानस्य मेघेषु प्रवेशस्य अनन्तरं न्यूनदृश्यतायाः कारणेन आकस्मिकं टकरावः भवितुम् अर्हति

▲भारतीय "राफेल" युद्धविमानस्य महती आशा अस्ति

अस्य दुर्घटनायाः कारणात् न केवलं फ्रांसदेशस्य वायुसेनायाः कृते महती आघातः अभवत्, अपितु डैसॉल्ट् इत्यस्य उपरि अपि नक-ऑन्-प्रभावः अभवत् । राफेल् युद्धविमानस्य निर्माता डैसॉल्ट् इदानीं भारतं, संयुक्त अरब अमीरात्, इन्डोनेशिया, मिस्र, ग्रीस, क्रोएशिया इत्यादीनां बहुदेशेषु राफेल् युद्धविमानं वितरति

भारतस्य कृते एषः दुर्घटना विशेषचिन्ताजनकः अस्ति। भारतीयवायुसेना सर्वदा "विमानदुर्घटने विश्वस्य प्रथमक्रमाङ्कस्य वायुसेना" इति नाम्ना प्रसिद्धा अस्ति, तथा च फ्रान्सदेशे निर्मितानाम् "राफेल्" युद्धविमानानां महती आशा वर्तते, परन्तु एतावता केवलं ६ एव वितरितानि, शेषाणां आवश्यकता अस्ति be queued up and slowly waiting for delivery... पूर्वं "राफेल" "भारतस्य हस्ते एतादृशः गम्भीरः दुर्घटना कदापि न अभवत्। परन्तु फ्रान्सदेशे अस्याः दुर्घटनायाः कारणात् भारतीयवायुसेनायाः राफेल्-विमानस्य सुरक्षाविषये संशयः आरभ्यते ।

▲पाकिस्तान-टीवी-संस्थायाः कथनमस्ति यत् पाकिस्तानी-विमानचालकाः चीनदेशे "एफसी-३१-प्रशिक्षणं प्राप्तवन्तः" इति

भारतेन मूलतः २०२४ तमस्य वर्षस्य अन्ते २६ अधिकानि राफेल्-युद्धविमानानि क्रेतुं औपचारिक-अनुबन्धे हस्ताक्षरं कर्तुं योजना कृता आसीत् ।एतस्याः घटनायाः घटनेन सह फ्रान्स्-देशस्य, डैसॉल्ट्-देशयोः दुर्घटना-अनुसन्धानस्य कारणेन एतत् स्थगितम् इति महती सम्भावना वर्तते अन्ततः, तस्य भवितुं निवारयितुंयदि निर्मातृणा एव दुर्घटना भवति तर्हि विमानदुर्घटनायाः अन्वेषणकाले नूतनविमानस्य उत्पादनं वितरणं च स्थगितम् भविष्यतिविमानस्य एव यांत्रिकनिर्माणस्य, डिजाइनस्य च कारकाः भवितुम् अर्हन्ति, उत्पादनपङ्क्तिं पुनः आरभेत, तथा चविमानदुर्घटनानां अन्वेषणम् अत्यन्तं जटिलं भवति, तस्य सार्धवर्षं यावत् कर्षणं सामान्यम् अस्ति...

तस्मिन् एव काले भारतस्य मुख्यप्रतियोगी पाकिस्तानदेशः चीनदेशे एफसी-३१ युद्धविमानानां प्रतिस्थापनार्थं प्रशिक्षणं कर्तुं आरब्धवान् अस्ति एतेन भारते निःसंदेहं अतिरिक्तदबावः भवति यत् सः " इत्यस्य समूहस्य आगमनस्य प्रतीक्षां न करोति। राफेल्" भारतात्। पाकिस्तानदेशः पञ्चमपीढीयाः विमानस्य FC-31 इत्यस्य उपयोगं कृतवान् एव। तावत्पर्यन्तं तत् वास्तवतः "taken advantage of" भविष्यति।