समाचारं

युक्रेन : रूसस्य १,२५० वर्गकिलोमीटर् भूमिः नियन्त्रयति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्-प्रदेशेषु वर्धमानस्य तनावस्य प्रतिक्रियारूपेण रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के त्रीणि नूतनानि निर्माणस्य घोषणा कृतासेना समूहयुक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ तमे दिनाङ्के सायंकाले अवदत् यत् युक्रेनदेशस्य सेना कुर्स्क् ओब्लास्ट् इत्यस्मिन् १२५० वर्गकिलोमीटर् अधिकं भूमिं नियन्त्रयति, यत्र ९२ आवासीयक्षेत्राणि सन्ति।

रूसस्य रक्षामन्त्री बेलोसोवः तस्मिन् दिने सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः सभायां अवदत् यत् "कुर्स्क्", "बेल्गोरोड्", "ब्रायन्स्क्" इत्येतयोः त्रयः सेनाः एतेषां त्रयाणां क्षेत्राणां क्षेत्रस्य, क्षेत्रस्य च रक्षणस्य उत्तरदायी भविष्यन्ति। रूसस्य रक्षामन्त्रालयेन १५ दिनाङ्के सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणा कृता, यस्याः दायित्वं कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् ओब्लास्ट् च समाविष्टम् अस्ति

रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः २०१९ तमे वर्षे रूसस्य प्रथमचैनलस्य साक्षात्कारे उक्तवान् ।कुर्स्क-क्षेत्रे युक्रेन-सेनायाः कार्याणि अवरुद्धानि सन्ति, तस्य रसद-समर्थन-मार्गाः अपि रूसी-सेनायाः आक्रमणं कृतवन्तः । सः तत् बोधयति स्म यत् युक्रेन-सेनायाः विदेशीय-भाडेकर्तृषु ये कुर्स्क-प्रदेशे प्रविष्टाः आसन्नाटोभट।

ज़ेलेन्स्की १९ दिनाङ्के सायं स्वस्य सामाजिकमाध्यमखाते सन्देशं स्थापितवान् यत्,१९ तमे दिनाङ्कपर्यन्तं युक्रेन-सेना कुर्स्क-प्रान्तस्य १,२५० वर्गकिलोमीटर्-अधिकं भूमिं नियन्त्रयति स्म, यत्र ९२ आवासीयक्षेत्राणि आच्छादितानि आसन् । सः अवदत् यत् रूसीक्षेत्रे युक्रेन-सेनायाः "सक्रिय-रक्षात्मक-कार्यक्रमाः" "अत्यन्तं प्रभावी प्रतिकार-उपायाः" सन्ति, रूस-देशस्य स्थितिं जटिलं कुर्वन्ति च

ज़ेलेन्स्की रूसीक्षेत्रे आक्रमणार्थं पाश्चात्त्यशस्त्राणां उपयोगेन युक्रेनदेशे प्रतिबन्धान् हर्तुं पश्चिमेभ्यः आह्वानं कृतवान् । सः रूसस्य सैन्यकेन्द्राणि, सैन्यविमानस्थानकानि, रसदव्यवस्थाः, अन्ये सैन्यसुविधाः च युक्रेन-सेनायाः "पूर्णतया वैधलक्ष्याणि" इति बोधितवान्

स्रोतः - सिन्हुआ न्यूज एजेन्सी