समाचारं

गेम्स्कॉम २०२४ भव्यपुरस्कारनामाङ्कनानां घोषणा: शून्यं, गेन्शिन् प्रभावः, टिब्बा च नामाङ्कितः, वूकोङ्गः अनुपस्थितः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे E3 इत्यस्य निलम्बनस्य अनन्तरं जर्मनीदेशस्य चतुर्थं बृहत्तमं नगरे कोलोन्-नगरे आयोजितं Gamescom इति संस्था वर्षे पूर्णे गेमिंग-उद्योगे बृहत्तमं गेम-प्रदर्शनीरूपेण कार्यं स्वीकृतवती अस्ति तथा च अधुना गेमिङ्ग्-उद्योगे उष्णविषयेषु अन्यतमं जातम् प्रक्षेपणात् एकदिनपूर्वमेव गेम्स्कॉम-आयोजक-समित्या आगामि-प्रदर्शनस्य, उद्घाटन-रात्रौ लाइव्-कार्यक्रमस्य च तापनार्थं गेम्स्कॉम-पुरस्कारस्य नामाङ्कन-पङ्क्तिः आधिकारिकतया घोषिता

घरेलुनिर्मातृणां दृष्ट्या MiHoYo एकस्मिन् एव झटके "Best Mobile Game" इति पुरस्काराय नामाङ्कितः ।गेन्शिन इम्पैक्ट"उभौ क्रीडौ "Top of Mobile Games" स्पर्धायां भागं ग्रहीतुं चयनितौ आस्ताम्।" तदतिरिक्तं, नॉर्वेदेशे Tencent इत्यस्य पूर्णस्वामित्वयुक्तेन सहायकसंस्थायाः Funcom इत्यनेन विकसितः मुक्त-विश्वस्य जीवितस्य MMO-क्रीडा "Dune: Awakening" इति सर्वोत्तमदृश्यानि सर्वोत्तमध्वनिप्रभावाः च सहितं पञ्च प्रमुखपुरस्कारेषु चयनं कृतम्, यत् क्रीडा-उत्पादानाम् एकः अभवत् यत् सर्वाधिकं पुरस्कारं प्राप्तवान् .

टिब्बा - जागरणम्

किन्तु उल्लेखनीयं यत् " .कृष्णा मिथ्या : वुकोंग》भवन्तः वस्तुतः अस्मिन् समये गेम्स्कॉम पुरस्कारेषु किमपि जितुम् असफलाः अभवन्? भवन्तः जानन्ति, "ब्लैक् मिथ्: वुकोङ्ग" इति गतवर्षस्य गेम्स्कॉम् इत्यत्र परीक्षणार्थं दीर्घपङ्क्तयः सजीवः दृश्यः आसीत्, यत्र अनुमानितः पङ्क्तिसमयः एकस्मिन् समये ५ घण्टाभ्यः अधिकः आसीत्, गतवर्षस्य "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य अपि दीर्घपङ्क्तिः आसीत् at Gamescom इति सर्वोत्तमदृश्यपुरस्कारं प्राप्तवान् ।

गेम्स्कॉम २०२३ इत्यत्र कृष्णमिथकस्य बूथः

अद्य "Facing the Destiny" इत्यस्य अनन्तरं "Black Myth: Wukong" इत्यनेन अभूतपूर्वं विजयः प्राप्तः, Steam मञ्चे एकस्मिन् समये ऑनलाइन-जनानाम् संख्या २२ लक्षं अधिका अभवत्, तस्य लोकप्रियता च " इत्यस्य लोकप्रियतायाः अपेक्षया दूरम् अतिक्रान्तवती ।साइबरपंक 2077”, Steam इतिहासे सर्वाधिकं युगपत् ऑनलाइन उपयोक्तृभिः सह एकक्रीडकक्रीडा भवति । अस्मिन् वर्षे गेम्स्कॉम् इत्यत्र एतादृशस्य विलक्षणस्य क्रीडायाः सफलता न प्राप्ता इति खलु विचित्रः घटना अस्ति।

पश्चात् गेमलुक् इत्यनेन ज्ञातं यत् गेम्स्कॉम् पुरस्कारः "पे-टू-एण्टर्" इति प्रतिरूपं स्वीकुर्वति । गेम कम्पनीनां न केवलं सक्रियरूपेण आयोजकसमित्याः समक्षं आवेदनपत्राणि प्रस्तूयन्ते, अपितु तेषां भागं गृह्णन्ति पुरस्कारसङ्ख्यायाः आधारेण कतिपयानां शतानां यूरो-रूप्यकाणां व्यक्तिगतशुल्कं अपि दातुं आवश्यकता वर्तते एतेन इदमपि व्याख्यातं यत् "स्ट्रीट् फाइटर ६", "फाइनल् फैन्टासी ७: रिबर्थ" इत्यादीनि कृतिः अपि कोलोन् पुरस्कारेषु न दृश्यन्ते स्म भवतु ते आवेदनपत्राणि दातुं धनं न दत्तवन्तः।

Gamescom भव्य पुरस्कार प्रविष्टि मूल्य

अतः चीनीयक्रीडकानां कृते सर्वोत्तममोबाइलक्रीडापुरस्कारं कः प्राप्स्यति इति अस्य कोलोन्पुरस्कारस्य बृहत्तमं आकर्षणं जातम्। सुप्रसिद्धस्य "जीरो" तथा "गेन्शिन् इम्पैक्ट्" इत्येतयोः अतिरिक्तं अन्यत् अधिकं प्रतिस्पर्धात्मकं नामाङ्कितं उत्पादं नियन्टिक् इत्यनेन विकसितं IP-क्रीडा "Monster Hunter Now" अस्ति । इदं क्रीडा गतवर्षस्य सितम्बरमासे प्रारब्धम् अस्ति यत् एतत् Capcom इत्यस्य प्रमुख IP "Monster Hunter" इत्यस्य उपयोगं करोति तथा च "Pokemon Go" इत्यस्य AR positional gameplay इत्यनेन सह संयोजयति अस्य मासिकं राजस्वं एकदा 300 मिलियनं अतिक्रान्तम् आसीत्, यत् उत्तमं परिणामयुक्तं उत्पादं मन्यते

उत्तममोबाईलक्रीडायाः कृते नामाङ्कितौ अन्यौ उत्पादौ किञ्चित् न्यूनप्रसिद्धौ स्तः । तेषु "Dungeons of Dreadrock 2" इति 2D "वर्गक्रीडा" इति जर्मन-क्रीडा-निर्माण-प्रोफेसरेन क्रिस्टोफ् मिनामेयर-इत्यनेन निर्मितम् ।ज़ेल्डा"स्वतन्त्रक्रीडा अद्यापि आधिकारिकतया न प्रक्षेपिता, अन्येषु कन्सोल्-पीसी-मञ्चेषु च प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।"

ड्रेड्रोकस्य कालकोठरी

"डिजिटल एनिमल्स् गेम" इति एकं गेम उत्पादं यत् वेब 3 तथा ब्लॉकचेन् प्रौद्योगिकीम् संयोजयति । क्रीडकानां व्यापारस्य क्रयणस्य च माध्यमेन उपयुक्तानि "पशवः" प्राप्तुं आवश्यकाः सन्ति, एतेषां पशूनां उपयोगः च क्रीडायां स्फटिकानाम् संग्रहणार्थं करणीयम् । अन्येषां उत्पादानाम् प्रतिस्पर्धायाः सह मिलित्वा "गेन्शिन् इम्पैक्ट्" तथा "जीरो" इत्येतयोः अस्मिन् समये विजयस्य पर्याप्तः सम्भावना अस्ति ।

डिजिटल पशु खेल

विदेशेषु निर्मातृणां दृष्ट्या यूबिसॉफ्टस्य "स्टार वार्स्: डेस्पेराडोस्", ११ बिट् स्टूडियो इत्यस्य "फ्रॉस्ट् एज २" तथा "मनी लाइफ्", अनरियल ५ रणनीतिक्रीडा "एण्ट् एम्पायर्" इत्यादीनां क्रीडाणां बहुविधं नामाङ्कनं प्राप्तम् अस्ति

पुरस्कारस्य लाइवप्रसारणस्य समये विजेतानां अन्तिमसूची स्थानीयसमये अगस्तमासस्य २३ दिनाङ्के घोषिता भविष्यति इति सूचना अस्ति। अस्य अपि अर्थः अस्ति यत् वयं शीघ्रमेव प्रत्येकस्य पुरस्कारस्य अन्तिमस्वामित्वस्य साक्षिणः भविष्यामः।

अस्मिन् वर्षे गेम्स्कॉम-पुरस्कारस्य विजेतानां सम्पूर्णसूची निम्नलिखितम् अस्ति ।

उत्तम मोबाईल गेम्स

  • गेन्शिन इम्पैक्ट – होयोवर्से

  • राक्षस शिकारी अधुना – CAPCOM, Niantic

  • शून्य क्षेत्र शून्य – होयोवर्से

  • डन्जन्स् आफ् ड्रेड्रोक् २ – द डेड् किङ्ग्स् सीक्रेट् – क्रिस्टोफ् मिन्नामेयर

सर्वोत्तम दृश्य पुरस्कार

  • रक्तमरुभूमिः – मोती अगाधः

  • पिपीलिका साम्राज्यम् – गोपुर पञ्च, माइक्रोइड्स्

  • लिटिल् नाइटमेर्स् ३ – सुपरमासिव गेम्स्, बन्दाई नामको

  • स्टार वार्स्: Desperados – विशालः, Ubisoft

सर्वोत्तम ध्वनि पुरस्कार

  • किंगडम आगच्छन्तु 2 – Warhorse Studios – PLAION

  • लिटिल् नाइटमेर्स् ३ – सुपरमासिव् गेम्स् – BANDAI NAMCO Entertainment

  • ९ तमः – RED CANDLE GAMES

  • स्टार वार्स्: Desperados – विशाल मनोरञ्जनम्, Ubisoft

सर्वोत्तम गेमप्ले पुरस्कार

  • नीलराजकुमार – डोगुबम्ब, कच्चा क्रोध

  • पिपीलिका साम्राज्यम् – गोपुर पञ्च, माइक्रोइड्स्

  • आइसपङ्क् २ – ११ बिट् स्टूडियोजः

  • बहुविधजीवनम् – ११ बिट् स्टूडियो

सर्वाधिक मनोरञ्जनकारी पुरस्कार

  • inZOI – क्राफ्टन

  • राक्षस शिकारी : वन्यभूमिः – CAPCOM

  • प्रेत पशु पालु – जेबयुग्म

  • स्टार वार्स्: Desperados – विशाल मनोरञ्जनम्, Ubisoft

सर्वाधिक महाकाव्य पुरस्कार

  • रक्तमरुभूमिः – मोती अगाधः

  • किंगडम आगच्छन्तु 2 – Warhorse Studios, PLAION

  • राक्षस शिकारी : वन्यभूमिः – CAPCOM

  • स्टार वार्स्: Desperados – विशाल मनोरञ्जनम्, Ubisoft

सर्वाधिक हृदयस्पर्शी गेम पुरस्कार

  • अवा इत्यस्य प्राणिनः – इन्वर्ज् स्टूडियो, ११ बिट् स्टूडियो

  • मधुशाला वार्ता – सौम्य ट्रोल मनोरञ्जन

  • वुडो – DAEDALIC मनोरञ्जन

अत्यन्तं प्रभावशालिनः क्रीडाः

  • अवा इत्यस्य प्राणिनः – इन्वर्ज् स्टूडियो, ११ बिट् स्टूडियो

  • ग्रीनगार्डियन्सवीआर – एसडब्ल्यूआर Südwestrundfunk

  • बहिः च – यल्डी गेम्स्

  • रेका – एम्बरस्टॉर्म इन्टरटेन्मेण्ट्, फायरशाइन गेम्स्

सर्वोत्तम माइक्रोसॉफ्ट एक्सबॉक्स गेम्स

  • पौराणिककथानां युगम् : पुनः कथितम् – Xbox Game Studios

  • अवा इत्यस्य प्राणिनः – इन्वर्ज् स्टूडियो, ११ बिट् स्टूडियो

  • स्टार वार्स्: Desperados – विशाल मनोरञ्जनम्, Ubisoft

  • बहुविधजीवनम् – ११ बिट् स्टूडियो

सर्वोत्तम पीसी गेम्स

  • पिपीलिका साम्राज्यम् – गोपुर पञ्च, माइक्रोइड्स्

  • आइसपङ्क् २ – ११ बिट् स्टूडियोजः

  • किंगडम आगच्छन्तु 2 – Warhorse Studios, PLAION

  • बहुविधजीवनम् – ११ बिट् स्टूडियो

सर्वोत्तम सोनी प्लेस्टेशन गेम्स

  • ड्रैगन बॉल्स् विद्युत् सह विस्फोटं कुर्वन्ति! शून्य – स्पाइक चुनसॉफ्ट, बन्दै नामको मनोरञ्जन

  • राक्षस शिकारी : वन्यभूमिः – CAPCOM

  • प्रथमः बर्सेर्करः खजान् – नियोपल्, नेक्सन्

  • नामहीनानां नवानां जागरणम् – रिफ्लेक्टर इन्टरटेन्मेण्ट्, BANDAI NAMCO Entertainment

····· अंत·····


GameLook इतिदैनिक गेमिंग उद्योगस्य कवरेज

वैश्विक परिप्रेक्ष्य/गहन सूचना

प्रतिलिपि अधिकार©GameLook इति® 2009-2024