समाचारं

जुलैमासे M1-M2 वृद्धेः मध्ये नकारात्मककैंचीअन्तरस्य विस्तारस्य पृष्ठतः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के केन्द्रीयबैङ्केन जुलैमासस्य अन्ते वित्तीयसांख्यिकीयानां घोषणा कृता, यत् व्यापकधनस्य (M2) शेषं ३०३.३१ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् । संकीर्णधनस्य (M1) शेषं ६३.२३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.६% न्यूनता अभवत्, यत् गतमासस्य अन्ते १.६ प्रतिशताङ्कैः न्यूनता अभवत् एम१ इत्यस्य विकासस्य दरः एम२ इत्यस्य वृद्धिदरात् १२.९ प्रतिशताङ्कः न्यूनः आसीत्, यत् मेमासे अपेक्षया १.७ प्रतिशताङ्कः अधिकः आसीत् नकारात्मककैंची-अन्तरालः ऐतिहासिक-उच्चे स्तरे आसीत् प्रचलने मुद्रायाः शेषं (M0) ११.८८ खरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् । M1-M2 वृद्धिदरेषु नकारात्मककैंचीभेदस्य विस्तारस्य घटनां कथं अवगन्तुं शक्यते इति मुख्यविषयः यस्मिन् अयं लेखः केन्द्रितः अस्ति।

M1 तथा M2 इत्येतयोः वृद्धिदरयोः परिवर्तनं तेषां सैद्धान्तिकव्याख्यानानि च

अस्मिन् वर्षे आरम्भात् M1 इत्यस्य विकासस्य दरः M2 इत्यस्य अपेक्षया महत्त्वपूर्णतया न्यूनीकृतः, तथा च कैंची-अन्तरालः क्रमेण विस्तारितः अस्ति मे, जून, जुलै-मासस्य अन्ते M1-M2 इत्यस्य वृद्धि-दरस्य अन्तरं -11.2, 2019 आसीत् । -११.२, तथा -१२.९ प्रतिशताङ्काः क्रमशः २०११ तः सर्वोच्चाः निरपेक्षमूल्याः आसन् ।तृतीयः द्वितीयः च सर्वोच्चः (अन्यद्वयं जनवरी २०१४ तमे वर्षे -१३.२%, जनवरी २०२२ तमे वर्षे -११.७% च आसीत्) यत् M1 वृद्धिदरः अन्तिमेषु वर्षेषु न्यूनस्तरस्य अस्ति।

मम देशस्य धनस्य आपूर्तिः त्रयः स्तराः विभक्ताः सन्ति : प्रथमं, प्रचलने नगदं M0 अर्थात् मुद्रा, या केन्द्रीयबैङ्केन निर्गतस्य धनस्य राशिः न्यूनीकृत्य बङ्कैः अवशिष्टस्य धनस्य राशिः भवति , यत् M0 इत्यस्य बराबरं भवति तथा च बैंके प्रत्येकं यूनिट् द्वारा धारितस्य धनस्य राशिः, विशेषतया, M1 = M0 + उद्यममाङ्गनिक्षेपाः + सरकारी-समूहनिक्षेपाः + ग्रामीणनिक्षेपाः + व्यक्तिभिः धारिताः क्रेडिटकार्डनिक्षेपाः तृतीयम्, व्यापकधनप्रदायः M2 M1 इत्यस्य योगस्य तथा बैंके प्रत्येकस्य यूनिटस्य समयनिक्षेपस्य बराबरः भवति तथा च, विशेषतया, M2 = M1 + नगरीयग्रामीणनिवासिनः बचतनिक्षेपाः + नियतकालीनप्रकृत्या सह निगमनिक्षेपाः + न्यासनिक्षेपाः + अन्यनिक्षेपाः ।