समाचारं

अमेरिकीव्याजदरे कटौतीयाः संकेतरूपेण नास्डैकस्य "अष्टौ सकारात्मकदिनानि" निरन्तरं कर्तुं शक्यन्ते वा इति मार्केट् बहसति।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्तदिनाङ्के "ब्लैक् सोमवासरस्य" अनन्तरं वैश्विकविपण्यस्य शक्तिः पुनः प्राप्ता अस्ति, अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" अपेक्षाः वर्धिताः, येन "मन्दी-सिद्धान्तानां" धुन्धः दूरीकृतः, यः... बृहत्तमः क्षयः, अगस्तमासात् आरभ्य तीव्ररूपेण पतितः अस्ति ।

अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः अस्मिन् सप्ताहे उत्तम-प्रारम्भं कृतवन्तः, यत्र नास्डैक्-संस्था अष्टदिनानि यावत् क्रमशः वर्धमानस्य एकमासस्य उच्चतम-स्तरस्य मध्ये समाप्तवती, अस्मिन् वर्षे सर्वाधिकं दीर्घकालं यावत् विजयस्य क्रमः अभवत् एप्पल् इत्येतत् किञ्चित् पतितं विहाय अन्ये सप्त प्रौद्योगिकीविशालाः सर्वे रात्रौ एव अधिकं बन्दाः अभवन् । सम्प्रति गतशुक्रवासरे केन्द्रीयबैङ्कानां जैक्सनहोल् वार्षिकसभायां फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य भाषणस्य विषये मार्केटस्य आशावादः निरन्तरं भविष्यति इति अपेक्षा अस्ति। अगस्तमासस्य २ दिनाङ्के प्रकाशितेन जुलै-मासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनेन "सैम-नियमः" आरब्धस्य अनन्तरं गोल्डमैन्-सैक्स-संस्थायाः आगामिषु १२ मासेषु अमेरिकी-आर्थिक-मन्दतायाः सम्भावना १५% तः २५% यावत् वर्धिता, अधुना च सम्भावना २०% यावत् न्यूनीकृता अस्ति । .%, तथा च मन्यते यत् सितम्बरमासे 25 आधारबिन्दु (बीपी) व्याजदरे कटौती अद्यापि उच्चसंभावनाघटना अस्ति, न तु 50 बीपी इत्यस्य आपत्कालीनव्याजदरे कटौती।

एशिया-प्रशांत-बाजारस्य प्रदर्शनं अमेरिकी-शेयरस्य इव प्रबलं नास्ति तथा च हाङ्गकाङ्ग-समूहस्य अस्मिन् सप्ताहे अधः उतार-चढावः अभवत् तथापि प्रारम्भिक-कालखण्डे सर्वाधिकं डुबकी मारितवान् जापानी-शेयर-बाजारः... एशिया-प्रशांते लाभः निक्केई २२५ सूचकाङ्कः स्वस्य निम्नबिन्दुतः प्रायः २०% पुनः उत्थितः अस्ति, २० अगस्त दिनाङ्के १.९८% वर्धितः अस्ति ।३८,०००-बिन्दु-अङ्कं भङ्गं कृतवान् यूबीएस-संस्थायाः पत्रकारैः उक्तं यत् अद्यतन-अस्थिरतायाः अभावेऽपि जापानी-समूहाः निम्नसदनस्य निर्वाचनकाले दृढतया प्रदर्शनं कुर्वन्ति । २००० तमे वर्षात् सदनस्य निर्वाचनात् पूर्वं पश्चात् च ५० दिवसेषु ६% औसतेन ६% वृद्धिः अभवत् । अपि च, कस्यचित् उद्योगस्य अन्तः सापेक्षिकं प्रदर्शनं विजयी अभ्यर्थिनः विशिष्टनीतिषु अधिकं निर्भरं भवितुम् अर्हति ।

सेप्टेम्बरमासे व्याजदरेषु २५बीपी इत्यनेन कटौती भवितुम् अर्हति

१९८० तमे दशके अगस्तमासे अमेरिकादेशस्य वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे आयोजिता केन्द्रीयबैङ्क-समागमः क्रमेण वार्षिक-वैश्विक-केन्द्रीय-बैङ्क-समागमः अभवत् अस्मिन् वर्षे (अगस्तस्य २२-२४ स्थानीयसमये) फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कर्तुं पूर्वं महत्त्वपूर्णक्षणेन सह सङ्गच्छते, तथा च संयोगेन जुलै-सेप्टेम्बर-मासयोः मध्ये भवति, अतः इदम् अपि महत्त्वपूर्णम् अस्ति