समाचारं

जितुः वर्षस्य प्रथमार्धे लाभं कृत्वा सीमापारं लघुपार्सल्-व्यापारं निरुद्धवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीनस्य राज्यडाकब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एक्स्प्रेस्-वितरण-उद्योगस्य व्यावसायिक-मात्रायां कुलम् ८०.१६ अरब-खण्डाः सम्पन्नाः, येन वर्षे वर्षे २३.१% वृद्धिः अभवत् ] .

१९ अगस्त दिनाङ्के जितु (०१५१९.एच्के) इत्यनेन प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं प्रायः ४.८६ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २०.६% वृद्धिः अभवत् लाभः प्रायः ६३.२५ मिलियन अमेरिकीडॉलर् आसीत्, गतवर्षस्य तस्मिन् एव काले २६४ मिलियन अमेरिकीडॉलर् हानिः अभवत्, येन हानिः लाभे परिणमति स्म ।

मुख्यतया कम्पनीयाः परिचालनव्ययस्य न्यूनतायाः कारणेन एतत् परिवर्तनम् अभवत् । जितु इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे दक्षिणपूर्व एशियायां एकस्य टिकटस्य मूल्यं वर्षे वर्षे १५.५% न्यूनीकृतम् २०२३ तमस्य वर्षस्य आर्धं २०२४ तमस्य वर्षस्य प्रथमार्धे ०.३२ अमेरिकी-डॉलर्-पर्यन्तं भवति

व्यावसायिकदृष्ट्या जितु एक्स्प्रेस् सेवाराजस्वं २०२३ तमस्य वर्षस्य प्रथमार्धे ३.५५ अरब अमेरिकीडॉलरतः २०२४ तमस्य वर्षस्य प्रथमार्धे ४.७४ अरब अमेरिकीडॉलर् यावत् ३३.७% वर्धितम् ।एषा व्यावसायिकवृद्धिः मुख्यतया दक्षिणपूर्व एशियायां कम्पनीयाः कुलपार्सलमात्रायाः कारणतः अस्ति, चीनं नवीनविपणयः च। कम्पनीयाः सीमापारसेवाराजस्वं २०२३ तमस्य वर्षस्य प्रथमार्धे ४५० मिलियन अमेरिकीडॉलर् तः २०२४ तमस्य वर्षस्य प्रथमार्धे ५१.९ मिलियन अमेरिकीडॉलर् यावत् ८८.४% न्यूनीकृतम् ।एतत् परिवर्तनं मुख्यतया कम्पनीयाः व्यापारपरिवर्तनस्य समायोजनस्य च कारणेन अभवत् तथा च पारस्य बन्दीकरणस्य कारणेन अभवत् -सीमा लघु पार्सल व्यवसाय।

वित्तीयप्रतिवेदने दर्शयति यत् जितुः २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुविपण्ये ८.८४ अरबं पार्सलं सम्पादितवान्, यत् वर्षे वर्षे ३७.१% वृद्धिः अभवत्, तस्य व्यापारस्य परिमाणं च चीनीय-एक्सप्रेस्-वितरण-विपण्यस्य ११% भागं कृतवान्, यत् १.१% । जितुः अवदत् यत् एतत् कम्पनीयाः निम्नस्तरीयविपणानाम् विकासे निरन्तरं व्यावसायिकविकासस्य कारणेन अस्ति, दूरस्थक्षेत्राणां कृते कंटेनरशिपिङ्गसेवाः कर्तुं बहुभिः ई-वाणिज्यमञ्चैः सह सहकार्यं करोति। अस्य दक्षिणपूर्व एशियायाः विपण्यां पार्सल्-मात्रा २.०४ अर्ब-खण्डाः आसीत्, यत् वर्षे वर्षे ४२% वृद्धिः अभवत् ।