समाचारं

मानवरूपी रोबोट् उद्योगः “ब्लोआउट्” इत्यस्य आरम्भं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[GGII (Advanced Industrial Research Institute) इत्यस्य भविष्यवाणीनुसारं वैश्विकमानवरूपी रोबोट्-विपण्यं २०३० तमे वर्षे २० अरब अमेरिकी-डॉलर्-अधिकं भविष्यति, चीनीय-विपण्यं च प्रायः ५ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति ] .

एकमासाधिकं यावत् अनेके आन्तरिकविदेशीयकम्पनयः मानवरूपेषु रोबोट्-मध्ये नूतनानां विकासानां आधिकारिकरूपेण घोषणां कृतवन्तः ।

गतमासे टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः घोषितवान् यत् सः २०२५ तमे वर्षे ऑप्टिमसस्य सीमितं उत्पादनं आरभेत, अगस्तमासस्य आरम्भे च स्वस्य कारखाने मानवरूपी रोबोट्-परीक्षणं करिष्यति इति, ओपनएआइ, माइक्रोसॉफ्ट्, एनवीडिया इत्यादिभिः निवेशितः फिगर एआइ इत्यनेन मानवरूपी रोबोट्।

चीनदेशं प्रति अस्माकं ध्यानं कृत्वा, गतवर्षस्य अगस्तमासस्य १८ दिनाङ्के Expedition A1 इत्यस्य विमोचनात् आरभ्य, पूर्वहवावे "प्रतिभाशाली बालकः" Peng Zhihui इत्यनेन स्थापितः Zhiyuan Robot इत्यस्य मूल्याङ्कनं ७ अरब युआन् इति प्राप्तम् अस्ति, एतत् तस्मिन् एव पञ्च व्यावसायिकं मॉडल् विमोचितवान् दिवसं एकवर्षेण अनन्तरं मानवरूपिणः रोबोट्-इत्येतत् कारखानेषु बैच-रूपेण कार्यं कर्तुं सज्जाः भवन्ति । तदनन्तरं २० दिनाङ्के युशु टेक्नोलॉजी इत्यनेन घोषितं यत् ९९,००० युआन् इत्यस्य आरम्भमूल्येन मानवरूपस्य रोबोट् G1 इत्यस्य अस्मिन् वर्षे तृतीयत्रिमासे सामूहिकं उत्पादनं आरभ्यत इति अपेक्षा अस्ति

विदेशेषु वा चीनदेशे वा मानवरूपिणः रोबोट् "स्वकौशलं प्रदर्शयितुं आदर्शरूपेभ्यः" व्यावसायिकप्रयोगपरिदृश्येभ्यः त्वरयन्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पूर्व-उपमन्त्री चीन-इलेक्ट्रॉनिक्स-संस्थायाः अध्यक्षः च जू क्षियाओलान् अद्यैव आयोजितस्य विश्व-रोबोट्-सम्मेलनस्य पत्रकारसम्मेलने अवदत् यत् उद्यमानाम्, सर्वकाराणां, उपयोक्तृणां, अन्येषां च दलानाम् संयुक्तप्रयत्नेन मम देशस्य मानवरूपः रोबोट् उद्योगः " विस्फोटस्य पूर्वरात्रौ।" विशिष्टानि अभिव्यक्तयः पारिस्थितिकी-नेतृत्वेन अग्रणी-उद्यमानां तीव्र-उत्थानम्, उद्योगशृङ्खलायां विशेष-नव-उद्यमानां अभिनव-विकासं चालयति, सर्वेषु स्तरेषु सर्वकाराः मानकानां, प्रतिभा-वित्त-आदि-दृष्ट्या समर्थनं अधिकतया प्रदास्यन्ति want to use humanoid robots" Dare to use" इति उद्यमानाम् नवीनताजीवनशक्तिं अधिकं उत्तेजयति। त्रयाणां पक्षानां संयुक्तप्रयत्नेन एप्लिकेशन-आवश्यकताभिः चालितं नूतन-व्यापार-स्वरूपं नूतन-प्रतिरूपं च निर्माय उन्मुखं मानवरूपं रोबोट्-उद्योग-पारिस्थितिकीतन्त्रं निर्मातुम् अपेक्षितम् अस्ति सङ्गणकस्य, स्मार्टफोनस्य, नूतनशक्तिवाहनानां च अनन्तरं मानवरूपिणः रोबोट्-इत्येतत् अन्यत् विघ्नकारकं उत्पादं भवितुं उत्प्रेरकं करिष्यति इति अपेक्षा अस्ति ।