समाचारं

भारतीयमाध्यमाः : चीनस्य विद्युत्वाहनानि वर्धन्ते, भारतेन किं कर्तव्यम् ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य "इण्डिया मैन्युफैक्चरिंग् टुडे" इति जालपुटे १८ अगस्तदिनाङ्के एकः लेखः प्रकाशितः, तस्य मूलशीर्षकम् अस्ति यत् चीनदेशः वैश्विकविद्युत्वाहनदौडस्य उपरि कथं वर्तते तथा च भारतस्य कृते तस्य किं अर्थः वैश्विकविद्युत्वाहनविपण्ये प्रमुखाः परिवर्तनाः भवन्ति, चीनदेशः च अग्रणीः अस्ति। एकदा वाहन-उद्योगे नवीनः चीनदेशः विद्युत्वाहनेषु शक्तिकेन्द्रः जातः, स्थापितान् दिग्गजान् अतिक्रम्य भविष्यस्य परिवहनस्य नूतनं मानदण्डं निर्धारयति एषः उदयः न केवलं संख्यायाः विषये, अपितु चीनीयकम्पनीनां सामरिक-आशयस्य, नवीनतायाः, विशाल-सञ्चालनस्य च विषये अस्ति । यथा वयं चीनस्य ईवी-अन्तरिक्षे उल्कारूपस्य उदयस्य साक्षिणः स्मः तथा अन्येषु वैश्विक-क्रीडकेषु विशेषतः भारतीय-ईवी-निर्मातृषु एतस्य प्रभावं द्रष्टुं अत्यावश्यकम् |.वैश्विकविद्युत्वाहनविपण्ये चीनस्य उदयः रात्रौ एव न अभवत्, अपितु दशकशः सामरिकनियोजनस्य, विशालनिवेशस्य, सर्वकारीयसमर्थनस्य च परिणामः अस्ति BYD, NIO, Xpeng इत्यादीनि ब्राण्ड्-संस्थाः चीनदेशे विश्वे च गृह-नामानि अभवन्, येन टेस्ला-सदृशानां स्थापितानां ब्राण्ड्-प्रभुत्वे आव्हानानि सन्ति चीनस्य सफलतायाः पृष्ठतः एकं महत् चालकं विद्युत्वाहन-उद्योगे सर्वकारस्य निरन्तरं ध्यानं दत्तम् अस्ति । चीनसर्वकारेण उद्योगे बहु निवेशः कृतः, प्रोत्साहनं प्रदत्तं, तत्सम्बद्धानि आधारभूतसंरचनानि च प्रवर्धितम् । एतेन समर्थनेन चीनीयकम्पनयः शीघ्रमेव उत्पादनपरिमाणस्य विस्तारं कर्तुं, व्ययस्य न्यूनीकरणं कर्तुं, अन्यदेशानां कृते कठिनतया प्राप्तुं शक्यतां स्केल-अर्थव्यवस्थां प्राप्तुं च समर्थाः भवन्ति तदतिरिक्तं बैटरी-आपूर्ति-शृङ्खलायां चीनस्य प्रबल-स्थानं तस्य विद्युत्-वाहन-उद्योगाय महत्त्वपूर्णं लाभं ददाति, येन चीनीय-निर्मातृभ्यः न्यून-व्ययस्य निर्वाहः, प्रमुख-घटकानाम् स्थिर-आपूर्तिः सुनिश्चिता च भवतिचीनीयविद्युत्वाहनब्राण्ड् वैश्विकविपण्ये सक्रियरूपेण विस्तारं कुर्वन्ति । यथा, BYD विक्रयणद्वारा विश्वस्य बृहत्तमः शुद्धविद्युत्वाहननिर्माता अभवत्, यूरोप-उत्तर-अमेरिका, उदयमान-विपण्येषु च दृष्टिः स्थापयति निओ तथा एक्सपेङ्ग अपि यूरोपीयबाजारे प्रवेशं कुर्वतः सन्ति, तेषां प्रौद्योगिकीपराक्रमस्य प्रतिस्पर्धात्मकमूल्यानां च लाभं गृहीत्वा पर्यावरणसंरक्षणस्य मूल्यं ददति इति स्थानीयग्राहकानाम् आकर्षणं कुर्वन्ति।एकः सशक्तः आपूर्तिशृङ्खला, उन्नतप्रौद्योगिकी, उपभोक्तृणां प्राधान्यानां गहनबोधः च चीनस्य विद्युत्वाहनानां वैश्विकविस्तारस्य समर्थनम् अस्ति । चीनीयनिर्मातारः न केवलं विद्युत्वाहनानि अपितु स्मार्ट, कनेक्ट्ड्, स्वायत्तवाहनानि अपि प्रदास्यन्ति येन टेक्-सवी वैश्विकदर्शकान् आकर्षयन्ति। कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिङ्ग्स्, ५जी-संपर्कः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां एकीकरणं चीनीयविद्युत्वाहनानां लक्षणं जातम्, येन तेषां पाश्चात्यवाहनानां कृते पृथक्त्वं कृतम् अस्ति तदतिरिक्तं चीनीयविद्युत्वाहनकम्पनयः विभिन्नविपण्यानाम् आवश्यकतानां पूर्तये स्वउत्पादानाम् स्थानीयकरणं कर्तुं कुशलाः सन्ति । यथा, ते दक्षिणपूर्व एशिया-आफ्रिका-देशयोः कृते लघुतराणि, अधिकानि किफायतीनि आदर्शानि विकसितवन्तः । एषा लचीलता ग्राहककेन्द्रितपद्धतिः च चीनीयब्राण्ड्-समूहानां कृते पूर्वं पाश्चात्य-वाहननिर्मातृणां वर्चस्वयुक्ते विपण्ये पदस्थानं प्राप्तुं साहाय्यं कृतवान् ।भारतं विश्वस्य बृहत्तमेषु कारविपण्येषु अन्यतमम् अस्ति किन्तु विद्युत्वाहनक्रान्तिं आलिंगयितुं मन्दः अभवत् । भारतसर्वकारेण महत्त्वाकांक्षिणः लक्ष्याणि निर्धारितानि, यथार्थता अधिका जटिला अस्ति । चार्जिंग् आधारभूतसंरचनायाः अभावः, उच्चः अग्रिमव्ययः, सीमितग्राहकजागरूकता च भारतीयविद्युत्वाहनविपण्यस्य विकासे बाधां जनयन्ति ।टाटा मोटर्स् इत्यादीनां भारतीयकारकम्पनीनां स्थानीयविपण्ये महती प्रगतिः अभवत्, परन्तु चीनीयसमकक्षैः सह स्पर्धायां महतीः आव्हानाः सन्ति । चीनीयकम्पनीनां कार्यस्य परिमाणं वेगश्च तेभ्यः एकं लाभं ददाति यस्य सङ्गतिः कठिना भवति । तदतिरिक्तं बैटरी-आपूर्ति-शृङ्खलायां चीनीय-कम्पनयः वर्तन्ते, यस्य अर्थः अस्ति यत् भारतीयनिर्मातारः चीनीय-आयातस्य उपरि बहुधा निर्भराः सन्ति, यस्य परिणामेण व्ययः वर्धते, प्रतिस्पर्धा च न्यूनीभवतिपरन्तु भारतीयविद्युत्कारब्राण्ड् बहिः सन्ति इति अस्य अर्थः न भवति । तद्विपरीतम् चीनीयविद्युत्वाहनब्राण्ड्-उत्थानेन भारतीयनिर्मातृणां कृते गम्भीराः आव्हानाः आगताः, बहुमूल्यः अनुभवः अपि प्रदत्तः विद्युत्वाहनविपण्ये चीनस्य सफलता स्केलस्य, नवीनतायाः, सर्वकारीयसमर्थनस्य च महत्त्वं दर्शयति । भारतीयकारकम्पनयः अस्मात् अनुभवात् शिक्षितुं शक्नुवन्ति, सफलतायाः स्वमार्गं च निर्धारयितुं शक्नुवन्ति । (लेखिका सुजाथा विष्णुराज, अनुवादक: किआओ हेंग) ▲
प्रतिवेदन/प्रतिक्रिया