समाचारं

किं भवन्तः अद्यापि याने सूर्यस्य संपर्कं कृतं शीशीजलं पिबन्ति? परीक्षणस्य परिणामः अत्र अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [तैझोउ सार्वजनिकसुरक्षा] इत्यस्मात् पुनरुत्पादितः अस्ति;
बहवः कारस्वामिनः कारमध्ये किञ्चित् शीशीकृतं पेयजलं सज्जीकरिष्यन्ति, परन्तु ग्रीष्मकालः एतावत् उष्णः अस्ति, एतावत्कालं यावत् कारमध्ये अवशिष्टं जलं दुर्गतिम् अपि भविष्यति वा? सूर्यप्रकाशस्य संपर्कात् प्लास्टिसाइजरस्य प्रवासः भविष्यति वा ? अद्यापि असमाप्तं अर्धं जलपुटं पिबितुं शक्नोमि वा ? ...
सत्यं अवगन्तुं मार्केट् पर्यवेक्षणविभागेन अद्यैव सुपरमार्केट्-मध्ये सामान्यतया दृश्यमानानां १० ब्राण्ड्-बॉटल्-पेय-जलस्य प्रयोगविषयत्वेन चयनं कृतम्, तथा च क्रमशः अनौद्घाटित-अर्ध-पिबित-बोतल-जलस्य परीक्षणं कृतम्
यदि दीर्घकालं यावत् कारमध्ये अवशिष्टं भवति तर्हि शीशीजलं दुष्टं भविष्यति वा?
क्रमशः कारस्य ट्रंक-अग्र-सीटेषु अविघटित-बोतल-जलं स्थापयन्तु मुख्यः अन्तरः अस्ति यत् पूर्वं उच्चतापमानवातावरणे प्रकाशात् सुरक्षितं भवति, उत्तरं तु उच्चतापमानवातावरणे प्रत्यक्षसूर्यप्रकाशस्य संपर्कं च भवति
नमूनानां परीक्षणस्य च क्रमेण १० दिवसानां माध्यमेन परिणामेषु ज्ञातं यत् सर्वेषां प्रकारेषु बाटलेषु पेयजलस्य गुणवत्तायां कोऽपि प्लास्टिसाइजरः न ज्ञातः, सूक्ष्मजीवविज्ञानीयपरिणामाः अपि राष्ट्रियखाद्यसुरक्षामानकसीमाम् अपि पूरयन्ति स्म
अद्यापि याने अवशिष्टं जलस्य अर्धपुटं पिबितुं शक्नोमि वा ?
७ स्वस्थप्रयोगप्रतिभागिषु प्रत्येकं एकं प्रकारं बोतलबद्धं पेयजलं चिनोति स्म, तस्य प्रायः अर्धं बहुवारं पिबन्, ते तत् कारस्य अग्रे नालिके स्थापितवन्तः -प्रयोगशालायां प्रेषणात् पूर्वं घण्टान्तराः Detection comparison.
प्रयोगात्मकपरिणामानां आधारेण स्यूडोमोनास् एरुगिनोसा तथा नाइट्राइट् इत्येतयोः ज्ञापनं न जातम्, तथा च प्लास्टिसाइजर् (DEHP, DBP) तथा कोलिफॉर्म सर्वे परिमाणीकरणस्य सीमातः न्यूनाः आसन्
केवलं उपनिवेशानां कुलसंख्या एव ज्ञाता, यस्य कारणं मानवस्य मुखगुहायां उपस्थितानां सूक्ष्मजीवानां बहूनां संख्या अस्ति । २४ घण्टानां भण्डारणस्य अनन्तरं अधिकांशनमूनानां कुल-उपनिवेशसङ्ख्यायां न्यूनतायाः प्रवृत्तिः दृश्यते अथवा न ज्ञाता अपि । भवतु नाम पेयजलस्य पोषकद्रव्याणि सूक्ष्मजीवानां वृद्धिं स्थापयितुं पर्याप्ताः न सन्ति, तथा च निरन्तरं उच्चतापमानस्य वातावरणेन शीशीजलस्य सूक्ष्मजीवानां जीवनं दुष्करं भवति
प्रयोगाः दर्शयन्ति
ग्रीष्मकाले कारमध्ये शीशीजलम्
सामान्यतया न क्षीयते
तथापि अहम् अद्यापि सर्वेषां कृते अनुशंसयामि
नवउद्घाटितं शीशीजलं सद्यः एव पिबितुं श्रेयस्करम्
अपव्ययः परिहरन्तु
(स्रोतः झेजियांग जनसुरक्षा ब्यूरो)
प्रतिवेदन/प्रतिक्रिया