समाचारं

जितुः वर्षस्य प्रथमार्धे लाभं कृत्वा सीमापारं लघुपार्सल्-व्यापारं निरुद्धवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के जितुः प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितवान्, यस्मिन् दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं प्रायः ४.८६ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २०.६% वृद्धिः अभवत् मिलियनं, गतवर्षस्य तस्मिन् एव काले २६४ मिलियन अमेरिकीडॉलर् हानिः अभवत् ।
मुख्यतया कम्पनीयाः परिचालनव्ययस्य न्यूनतायाः कारणेन एतत् परिवर्तनम् अभवत् । जितु इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे दक्षिणपूर्व एशियायां एकस्य टिकटस्य मूल्यं वर्षे वर्षे १५.५% न्यूनीकृतम् २०२३ तमस्य वर्षस्य आर्धं २०२४ तमस्य वर्षस्य प्रथमार्धे ०.३२ अमेरिकी-डॉलर्-पर्यन्तं भवति
व्यावसायिकदृष्ट्या जितु एक्स्प्रेस् सेवाराजस्वं २०२३ तमस्य वर्षस्य प्रथमार्धे ३.५५ अरब अमेरिकीडॉलरतः २०२४ तमस्य वर्षस्य प्रथमार्धे ४.७४ अरब अमेरिकीडॉलर् यावत् ३३.७% वर्धितम् ।एषा व्यावसायिकवृद्धिः मुख्यतया दक्षिणपूर्व एशियायां कम्पनीयाः कुलपार्सलमात्रायाः कारणतः अस्ति, चीनं नवीनविपणयः च। कम्पनीयाः सीमापारसेवाराजस्वं २०२३ तमस्य वर्षस्य प्रथमार्धे ४५० मिलियन अमेरिकीडॉलर् तः २०२४ तमस्य वर्षस्य प्रथमार्धे ५१.९ मिलियन अमेरिकीडॉलर् यावत् ८८.४% न्यूनीकृतम् ।एतत् परिवर्तनं मुख्यतया कम्पनीयाः व्यापारपरिवर्तनस्य समायोजनस्य च कारणेन अभवत् तथा च पारस्य बन्दीकरणस्य कारणेन अभवत् -सीमा लघु पार्सल व्यवसाय।
वित्तीयप्रतिवेदने दर्शयति यत् जितुः २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुविपण्ये ८.८४ अरबं पार्सलं सम्पादितवान्, यत् वर्षे वर्षे ३७.१% वृद्धिः अभवत्, तस्य व्यापारस्य परिमाणं च चीनीय-एक्सप्रेस्-वितरण-विपण्यस्य ११% भागं कृतवान्, यत् १.१% । जितुः अवदत् यत् एतत् कम्पनीयाः निम्नस्तरीयविपणानाम् विकासे निरन्तरं व्यावसायिकविकासस्य कारणेन अस्ति, दूरस्थक्षेत्राणां कृते कंटेनरशिपिङ्गसेवाः कर्तुं बहुभिः ई-वाणिज्यमञ्चैः सह सहकार्यं करोति। अस्य दक्षिणपूर्व एशियायाः विपण्यां पार्सल्-मात्रा २.०४ अर्ब-खण्डाः आसीत्, यत् वर्षे वर्षे ४२% वृद्धिः अभवत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं दक्षिणपूर्व एशियायाः विपण्यां चीनीयविपण्ये च जितु-विक्रयस्थानानां संख्या २०२३ तमस्य वर्षस्य अन्ते क्रमशः १००, ४०० च न्यूनीकृता अस्ति
अद्यापि घरेलुः द्रुतवितरण-उद्योगः तीव्रगत्या विकसितः अस्ति । चीनस्य राज्यडाकब्यूरो इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एक्स्प्रेस्-वितरण-उद्योगस्य व्यापारस्य परिमाणं कुलम् ८०.१६ अर्ब-खण्डम् आसीत्, यत् वर्षे वर्षे २३.१% वृद्धिः अभवत् उद्योगं दृष्ट्वा न केवलं जितुः एव उत्तमलाभसूचकाः सन्ति । एसटीओ इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ३७५ मिलियन युआन् तः ४७५ मिलियन युआन् पर्यन्तं भवति, यत्र वर्षे वर्षे वृद्धिः ७१.७८% तः ११७.५९ पर्यन्तं भवति % ।
व्यापारस्य परिमाणस्य दृष्ट्या अद्यापि जितुः अन्येषां च प्रमुखानां घरेलु-एक्स्प्रेस्-वितरण-कम्पनीनां मध्ये किञ्चित् अन्तरं वर्तते । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तेषु षड्मासेषु जितु-संस्थायाः घरेलुव्यापारस्य परिमाणं ८.८४ अर्ब-खण्डाः आसीत् । फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे जेडटीओ एक्स्प्रेस् इत्यस्य पार्सल्-व्यापारस्य मात्रा प्रायः १५.९ अरब-खण्डाः आसीत्, अन्येषां प्रमुखानां एक्स्प्रेस्-वितरण-कम्पनीनां एक्स्प्रेस्-वितरण-मात्रा १२.२ अरब-खण्डाः, १०.९२ अरब-खण्डाः, १०.२३ अरब-खण्डाः, ९.२८ च आसन् क्रमशः १० कोटिखण्डाः, जितुः सम्प्रति षष्ठस्थाने अस्ति ।
न्यूनमूल्यप्रतिस्पर्धायाः दृष्ट्या एकटिकटराजस्वसूचकस्य आधारेण पूर्वस्य "वॉल्यूम किङ्ग्" इत्यस्य जितुः अन्येषां द्रुतवितरणकम्पनीनां अपेक्षया सम्प्रति एकटिकटस्य राजस्वं अधिकं प्राप्नोति वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जितु-संस्थायाः एकटिकट-आयः ०.३४ अमेरिकी-डॉलर् (प्रायः २.४२ युआन्) आसीत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धे ०.३४ अमेरिकी-डॉलर्-रूप्यकाणां तुलने तुल्यकालिकरूपेण स्थिरम् आसीत् जितुः अवदत् यत् एतत् मुख्यतया यतोहि कम्पनी विभिन्नानां ई-वाणिज्य-मञ्चानां पार्सल्-मात्रा-संरचनायाः अनुकूलनं निरन्तरं कुर्वती अस्ति, अधिकान् उच्च-गुणवत्ता-ग्राहकान् ब्राण्ड्-ग्राहकान् च प्राप्तुं नेटवर्क-व्यापी विपणनं प्रवर्धयति, मालवर्गेषु सुधारं कर्तुं च प्रतिबद्धा अस्ति। तस्मिन् एव काले रिवर्स पार्ट्स् तथा बल्क पार्ट्स् इत्येतयोः निरन्तरं विकासेन कम्पनीयाः समग्रं एकटिकट-राजस्वं स्थिरं भवितुं अधिकं समर्थं जातम्
अन्येषां द्रुतवितरणकम्पनीनां अपेक्षया एषः दत्तांशः अधिकः अस्ति । परिचालन-सम्भाषणे ज्ञायते यत् एसटीओ, युण्डा, वाईटीओ इत्यादीनां द्रुतवितरणकम्पनीनां एकटिकट-आयः अद्यापि न्यूनः अस्ति । जूनमासस्य उदाहरणरूपेण गृहीत्वा एसटीओ इत्यस्य एकटिकटराजस्वं २.०१ युआन् आसीत्, यत् वर्षे वर्षे ९.०५% न्यूनता अभवत् । युण्डा एक्स्प्रेस् सेवायाः एकटिकटस्य राजस्वं २ युआन् आसीत्, यत् वर्षे वर्षे १३.७९% न्यूनता अभवत् । वाईटीओ इत्यस्य एकटिकटस्य राजस्वं २.२५ युआन् आसीत्, यत् वर्षे वर्षे ४.८५% न्यूनता अभवत् ।
अपरपक्षे जितुः एकस्य द्रुतवितरणव्ययः निरन्तरं न्यूनः भवति । वित्तीयप्रतिवेदने दर्शयति यत् कम्पनीयाः एकदक्षवितरणव्ययः २०२३ तमस्य वर्षस्य प्रथमार्धे ०.३४ अमेरिकीडॉलर् तः २०२४ तमस्य वर्षस्य प्रथमार्धे ०.३२ अमेरिकीडॉलर् यावत् न्यूनीकृतः जितुः मन्यते यत् एतत् मुख्यतया कम्पनीयाः व्यावसायिकमात्रावृद्ध्या आनयितस्य स्केलप्रभावस्य कारणम् अस्ति तथा विभिन्नव्ययसम्बद्धानां निरन्तरसुधारः।
अद्यतनस्य जितु इत्यस्य समापनमूल्यं ७.२३ हाङ्गकाङ्ग डॉलर आसीत्, यत् १२ हाङ्गकाङ्ग डॉलरस्य जारीमूल्यात् प्रायः ४०% न्यूनम् आसीत् ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया