2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जूटोपिया २", "खिलौना कथा ५", "हिमश्वेत"...
सद्यः समाप्ते "D23: Disney Global Fan Conference" (अतः D23 Fan Conference इति उच्यते) इत्यस्मिन् डिज्नी इत्यनेन महत्त्वपूर्णानां नूतनानां कार्याणां श्रृङ्खला प्रकाशिता
अधुना वैश्विकचलच्चित्रस्य बक्स् आफिसस्य विकासः मन्दः अस्ति, डिज्नी इत्यनेन "वार फ़ॉर् द प्लैनेट् आफ् द एप्स्", "इन्साइड् आउट् २" तथा "डेड्पूल् एण्ड् वुल्वरिन्" इति त्रीणि चलच्चित्राणि कृत्वा ग्रीष्मकालीनचलच्चित्रविपण्यं स्थिरं कृतम् तदतिरिक्तं डिज्नी इत्यनेन क्रूज्-विस्तारस्य, थीम्-पार्क-विस्तारस्य च पूर्वावलोकनं कृतम् ।
"डिज्नी इत्यस्य अवधारणा 'अन्तहीनं डिज्नी' अस्ति, तस्य केवलम् एकः एव उद्देश्यः अस्ति यत् उपयोक्तारः ताजाः भवन्तु इति ।" एशियाई व्यापारः उद्यानं प्रति आगन्तुकसङ्ख्यायाः ध्वजं वहति, यस्मिन् महत्त्वपूर्णं चीनीयविपण्यम् अस्ति ।
"२०२३ तमे वर्षे चीनीयविपण्ये यात्रिकाणां प्रवाहः, राजस्वं च २०२२ तमस्य वर्षस्य तुलने दुगुणं भविष्यति।"
अधुना एव १०१ वर्षाणि पूर्णानि डिज्नी-संस्थायाः अपि अधुना एव उत्तमं आर्थिकं परिणामं प्राप्तम् । अद्यैव डिज्नी (DIS.N, स्टॉकमूल्यं ८९.३ अमेरिकीडॉलर्, विपण्यमूल्यं १६२ अरब अमेरिकीडॉलर्) इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य तृतीयत्रिमासे २९ जून २०२४ यावत् स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् तृतीयत्रिमासे कम्पनीयाः राजस्वं ४% वर्धमानं २३.१५५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, गतवर्षस्य समानकालस्य ४६० मिलियन अमेरिकीडॉलर् हानितः वर्तमानकालस्य २.६२१ अरब अमेरिकी डॉलरस्य लाभः अभवत्
सामग्रीनिर्माणक्षेत्रे डिज्नी इत्यनेन बहुप्रतीक्षितानां उत्तरकथानां मौलिकपरियोजनानां च श्रृङ्खलायाः पूर्वावलोकनं कृतम् अस्ति: यथा वाल्ट् डिज्नी एनिमेशन स्टूडियो इत्यस्य चलच्चित्रं "जूटोपिया २" तथा पिक्सर् एनिमेशन स्टूडियो इत्यस्य "टॉय स्टोरी ५" इति तदतिरिक्तं डिज्नी इत्यस्य लाइव्-एक्शन्-चलच्चित्रं "स्नो व्हाइट्", मार्वेल् टीवी-श्रृङ्खला "अगाथा ऑल् अलोन्ग्" च अपि कार्यसूचौ अस्ति ।
१९ अगस्तदिनाङ्के १८:०० वादनपर्यन्तं बीकन प्रोफेशनल् एडिशन-दत्तांशैः ज्ञातं यत् घरेलु-ग्रीष्मकालीन-बॉक्स-ऑफिस-रूप्यकाणि प्रायः १०.३ अरब-युआन्-रूप्यकाणि आसन् । . Team 2" तथा Marvel Studios' "Deadpool and Wolverine", द्वयोः चलच्चित्रयोः संयुक्तरूपेण 760 मिलियन युआन् अस्ति । उपर्युक्तौ कार्यौ विदेशेषु विपण्येषु उत्तमं प्रदर्शनं कृतवन्तौ, क्रमशः जून-जुलाई-मासेषु अमेरिका-देशस्य बक्स्-ऑफिस-मध्ये प्रथमस्थानं प्राप्तवन्तौ ।
संवाददाता ज्ञातवान् यत् २००५ तमे वर्षात् डिज्नी-संस्थायाः समवयस्कानाम् अपेक्षया १ अर्ब-अमेरिकीय-डॉलर्-अधिकं (२७) वैश्विक-बक्स्-ऑफिस-युक्तानि अधिकानि चलच्चित्राणि (२२) सन्ति, येषु ४ चलच्चित्राणि सन्ति, येषु २ अर्ब-अमेरिकीय-डॉलर्-अधिकं बक्स्-ऑफिसम् अस्ति
परन्तु विविधकारणात् चलच्चित्रविपण्यस्य वर्तमानवृद्धिः मन्दः अभवत् । घरेलुविपण्यतः २०२३ तमे वर्षे ग्रीष्मकालस्य ऋतुस्य बक्स् आफिसः २०.६३ अरब युआन् अस्ति २०२४ तमे वर्षे ग्रीष्मकालीनसीजनस्य समाप्तेः पूर्वं केवलं १२ दिवसाः अवशिष्टाः सन्ति ।वर्तमानं बक्स् आफिस २०२३ तमे वर्षे बक्स् आफिसस्य आर्धं भागं प्राप्तवान् अस्ति ऋतुः, यः उद्योगस्य अपेक्षायाः अपेक्षया दूरं न्यूनः अस्ति । उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् २०२४ तमे वर्षे चलच्चित्रस्य कुलबक्स् आफिसः २०२३ तमे वर्षे ५५ अरब युआन् इत्यस्य कुलबक्स् आफिसस्य अपेक्षया दूरं न्यूनः भविष्यति ।
वैश्विकविपण्ये बक्स आफिस मोजो-दत्तांशैः ज्ञायते यत् यद्यपि उत्तर-अमेरिका-देशस्य चलच्चित्र-विपण्यं २०२१ तः २०२३ पर्यन्तं पुनः स्वस्थतां प्राप्नोति तथापि पुनर्प्राप्ति-वेगः तीव्रगत्या न्यूनीकृतः अस्ति १९ अगस्तपर्यन्तं अस्मिन् वर्षे उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-कुलं ५.३८६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् २०१९ तमस्य वर्षस्य कुल-बक्स्-ऑफिस-मध्ये ११.३६३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां आर्धात् न्यूनम् अस्ति ।
अस्य अर्थः अस्ति यत् डिज्नी इत्यस्य वैश्विकमनोरञ्जनविशालकायत्वेन स्वस्य स्थितिं निरन्तरं निर्वाहयितुम् अधिकविविधविकासमार्गस्य अपि आवश्यकता वर्तते । "दैनिक आर्थिकसमाचार" इति संवाददातृभिः ज्ञातं यत् D23 प्रशंसकसम्मेलने डिज्नी-अनुभवस्य अध्यक्षः Dai Mingzhe इत्यनेन डिज्नी-उद्यानानां, क्रूज-जहाजानां, अन्येषां क्षेत्राणां च विकासयोजनानां परिचयः कृतः तेषु डिज्नी क्रूज लाइन् विस्तारयोजनायाः अर्थः अस्ति यत् २०२७ तः २०३१ पर्यन्तं डिज्नी क्रूज लाइन् बेडायां चत्वारि नवीनाः क्रूज् जहाजाः सम्मिलिताः भविष्यन्ति ।
"डिज्नी-अनुभवः महत्त्वाकांक्षी-वृद्धिं नवीनतां च त्वरयति" इति डेमिङ्गर् अवदत् "अस्माकं कृते एतावन्तः अद्भुताः डिज्नी-कथाः साकारणीयाः सन्ति । निकटभविष्यत्काले वयं अभूतपूर्वसङ्ख्यां नूतनानि परियोजनानि आनयिष्यामः, भवेत् तत् विषय-उद्यानानि, क्रूज-जहाजानि च अथवा वयं एपिक् गेम्स् इत्यनेन सह अस्य सहकार्यस्य प्रतीक्षां कुर्मः” इति ।
तदतिरिक्तं डिज्नीलैण्ड् इत्यत्र बहुविधविषयविस्तारपरियोजनानां घोषणा अपि एकैकशः कृता अस्ति, यत्र कैलिफोर्निया-एडवेञ्चर्-पार्क्-स्थले "कोको"-विषयक-प्रकल्पः फ्लोरिडा-देशस्य वाल्ट्-डिज्नी-वर्ल्ड्-इत्यत्र निर्मितस्य विश्वस्य प्रथमस्य "मॉन्स्टर्स्, इन्क"-विषयक-उद्यानपर्यन्तं ततः नूतनस्य डिज्नी-खलनायक-विषयकस्य उद्यानस्य "विलेन्स् लैण्ड्" इत्यस्य प्रारम्भः, तथा च कैलिफोर्निया, शाङ्घाई, हाङ्गकाङ्ग-नगरेषु नूतनानां एवेन्जर्स्-विषयकस्य अनुभवानां युगपत् प्रक्षेपणम्
यद्यपि डिज्नी इत्यनेन बहुविधविषयविस्तारपरियोजनानां पूर्वावलोकनं कृतम्, तथापि वित्तीयप्रतिवेदनदत्तांशतः न्याय्यं चेत्, सर्वाधिकं आश्चर्यजनकं वस्तु स्ट्रीमिंग् मीडियाव्यापारः अस्ति
डिज्नी इत्यस्य तृतीयत्रिमासिकवित्तीयप्रतिवेदने २०२४ वित्तवर्षे दर्शितं यत् कम्पनीयाः तृतीयत्रिमासिकस्य राजस्वं ४% वर्धमानं २३.१५५ अरब अमेरिकीडॉलर् यावत् अभवत्, शुद्धलाभः च लाभं कृतवान्, गतवर्षस्य समानकालस्य ४६० मिलियन अमेरिकीडॉलर् हानितः अमेरिकीलाभं यावत् वर्तमानकाले २.६२१ अरब डॉलरः ।
डिज्नी इत्यनेन उक्तं यत् राजस्वस्य कार्यप्रदर्शनस्य च वृद्धिः मुख्यतया डीटीसी सदस्यतायाः राजस्वस्य वृद्धेः विज्ञापनस्य राजस्वस्य च वृद्धिः अभवत् २०२४ वित्तवर्षस्य तृतीयत्रिमासे मनोरञ्जनम् (मनोरञ्जनम्), क्रीडा (क्रीडा) अनुभवः (अनुभवाः) इत्यादीनां त्रयाणां प्रमुखव्यापाराणां राजस्वं क्रमशः १०.५८० अरब अमेरिकीडॉलर्, ४.५५८ अब्ज अमेरिकीडॉलर्, ८.३८६ अरब अमेरिकीडॉलर् च आसीत्, यत् वर्षे वर्षे प्रतिनिधित्वं करोति -वर्षे ४%, ५%, २% च वृद्धिः क्रमशः १.२०१ अमेरिकी डॉलर, ८०२ मिलियन अमेरिकी डॉलर, २.२२२ अमेरिकी डॉलर च आसीत्, यदा तु क्रीडा-अनुभवक्षेत्रेषु क्रमशः ६%, ३% च न्यूनता अभवत् ।
मनोरञ्जनक्षेत्रे तृतीयत्रिमासे डीटीसीव्यापारराजस्वं ५.८०५ अरब अमेरिकीडॉलर् आसीत्, यत् डीटीसीव्यापारस्य परिचालनलाभः गतवर्षे ५०५ मिलियन अमेरिकीडॉलर् हानिः अभवत् १९ मिलियन अमेरिकी डॉलर। एतत् अपि एकं कारणं जातम् यत् डिज्नी इत्यनेन २०२४ वित्तवर्षस्य तृतीयत्रिमासे लाभः प्राप्तः ।
आँकडादृष्ट्या यद्यपि मनोरञ्जनखण्डः परिचालनआयस्य मुख्यः स्रोतः अस्ति तथापि विषयवस्तुनिकुञ्जसहितः अनुभवखण्डः अद्यापि सः एव व्यापारः अस्ति यः सर्वाधिकं लाभं योगदानं ददाति तृतीयत्रिमासे अनुभवक्षेत्रे थीमपार्कटिकटं, अवकाशदिनानि, खुदराविक्रयणं, थोकविक्रयणं च क्रमशः २.७८ अरब अमेरिकीडॉलर्, २.११५ अब्ज अमेरिकीडॉलर्, २.२४६ अरब अमेरिकीडॉलर् च अभवत्
डिज्नी-सीईओ रोबर्ट् इगरः अवदत् यत् - "समग्ररूपेण अस्माकं स्ट्रीमिंग्-व्यापारः प्रथमवारं लाभप्रदः अभवत् तथा च पूर्वमार्गदर्शनात् एकचतुर्थांशं पुरतः। यद्यपि डिज्नी-अनुभवः तृतीयत्रिमासे सपाटं प्रदर्शनं कृतवान् तथापि कम्पनीयाः समायोजित-प्रति-शेयर-उपार्जने ३५% वृद्धिः अभवत्, तथा च सह व्यावसायिकानां पूरकं सन्तुलितं च विभागं, वयं विश्वसिमः यत् वयं अद्वितीयसशक्तसम्पत्त्याः माध्यमेन लाभप्रदवृद्धिं निरन्तरं चालयितुं शक्नुमः” इति।
iiMedia Consulting इत्यस्य मुख्यकार्यकारी मुख्यविश्लेषकः च झाङ्ग यी इत्यनेन उक्तं यत्, "दर्शकानां माङ्गल्याः, दर्शन-अभ्यासेषु च परिवर्तनं पारम्परिकमनोरञ्जन-चलच्चित्र-दूरदर्शन-उद्योगानाम् कृते महती आव्हाना अस्ति । डिज्नी+ इत्यस्य मूल्यं वर्धमानं वर्तते यतोहि एतत् कर्तुं 'योग्यता' अस्ति .
स्ट्रीमिंग् मीडिया इत्यस्य अतिरिक्तं डिज्नीलैण्ड् अपि मूल्यानि वर्धयति स्म । उदाहरणरूपेण शङ्घाई डिज्नीलैण्ड् इति गृह्यताम् २०१६ तमे वर्षे उद्घाटनात् आरभ्य न्यूनातिन्यूनं पञ्च मूल्यसमायोजनानि अभवन् । प्रारम्भे द्विस्तरीयमूल्यनिर्धारणव्यवस्था कार्यान्विता, सप्ताहदिवसस्य टिकटस्य मूल्यं ३७० युआन्, शिखरटिकटस्य मूल्यं ४९९ युआन् इति २०१८ तमे वर्षे अवकाशदिवसस्य टिकटं योजितम्, २०२० तमे वर्षे च त्रिस्तरीयमूल्यनिर्धारणव्यवस्था अभवत् -स्तरीयभाडासंरचना २०२२ तमे वर्षे चतुर्स्तरीयभाडानां आधारेण वृद्धिः समायोजिता अस्ति यत् नवम्बर् २४, २०२४ तः आरभ्य शङ्घाई डिज्नी रिसोर्टः नूतनं षड्स्तरीयं किरायासंरचनां प्रारभ्यते, यत्र द्वौ नूतनौ स्तरीयौ भाडां योजयिष्यति; भाडा, अधिकतमभाडा 799 युआन् .
(आवरणचित्रस्य स्रोतः : मिजिंग-रिपोर्टरस्य झेङ्ग युहाङ्गस्य छायाचित्रम्)
दैनिक आर्थिकवार्ता