2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
►Observer.com इत्यस्मात् Liu Chenghui इति
कारागाराः अल्पाः सन्ति किन्तु बहवः गिरफ्ताराः सन्ति । १९ अगस्तदिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं यूके-देशे अद्यतन-बृहत्-प्रमाणेन आप्रवास-विरोधी-दङ्गानां परिणामेण सहस्राधिकानां जनानां गृहीतत्वं जातम्, येन ब्रिटिश-कारागारेषु क्षमता-संकटः उत्पन्नः अस्य कारणात् पुलिसैः आपत्कालः ग्रहीतव्यः आसीत् अस्थायीरूपेण संदिग्धानां निरोधस्य उपायाः यावत् कारागारः मुक्तः न भवति तावत् ते ब्यूरो-निरोधकक्षे एव तिष्ठन्ति। गतमासे ब्रिटिशसर्वकारेण अपि प्रस्तावितं यत् केचन कैदिनः पूर्वमेव मुक्तं कृत्वा कारागारस्य अतिसङ्ख्यायाः समस्यां न्यूनीकरिष्यामि इति।
ब्रिटिशसर्वकारस्य कारागारमन्त्री जेम्स् टिम्पसनः १९ तमे स्थानीयसमये विज्ञप्तौ उक्तवान् यत् यूकेदेशे आप्रवासविरोधीदङ्गानां अस्मिन् दौरे गृहीतानाम् संख्या १,१०० अतिक्रान्तवती, येन कारागारस्य अतिसङ्ख्यासंकटः अधिकं वर्धितः। संदिग्धाः न्यायालयं न आहूय पुलिस-धारक-कोष्ठकेषु एव तिष्ठन्ति यावत् सम्पूर्णे यूके-देशे १०० तः अधिकेषु कारागारेषु कोष्ठकाः रिक्ताः न भवन्ति।
"वयं न्यायव्यवस्थां उत्तराधिकारं प्राप्नुमः या संकटग्रस्ता अस्ति, आघातस्य च सामनां कुर्वन् अस्ति" इति टिम्पसनः अवदत् "फलतः वयं धावितुं कठिनाः परन्तु आवश्यकाः निर्णयाः कर्तुं बाध्यन्ते।"
रायटर्-पत्रिकायाः मतं यत् एतत् नूतनं उपायं उत्तरे इङ्ग्लैण्ड्-देशे अतिसङ्कीर्णकारागारानाम् समस्यां न्यूनीकरिष्यति इति अपेक्षा अस्ति ।