समाचारं

तेषां लक्ष्यं रूसदेशेन कृतम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

►वेन ऑब्जर्वर नेटवर्कतः क्यू कियान्

रूसी TASS समाचारसंस्थायाः अनुसारं १९ अगस्त दिनाङ्के स्थानीयसमये रूसीमहाअभियोजकस्य कार्यालयेन घोषितं यत् "क्लूनी जस्टिस फाउण्डेशन" इति हॉलीवुड्-तारकस्य जार्ज-क्लूनी-पत्न्याः स्वामित्वेन स्थापिता संस्था-परियोजना रूस-देशेन "अवांछनीय" इति वर्गीकृता .

रूसस्य महाअभियोजककार्यालयेन तस्मिन् एव दिने प्रकाशितेन वक्तव्ये उक्तं यत्, "अमेरिकन-गैर-सरकारी-सङ्गठनस्य 'क्लूनी फाउण्डेशन फ़ॉर् जस्टिस' इत्यस्य क्रियाकलापाः अवांछनीयाः इति मन्यन्ते... एतत् संस्थायाः चिरकालात् रूस-विरुद्धं हॉलीवुड्-प्रदेशे निन्दां-अभियानं कृतम् अस्ति -शैली स्केल ।

वक्तव्ये आरोपः कृतः यत्, फाउण्डेशनः "रूसदेशं त्यक्त्वा गच्छन्तीनां छद्मदेशभक्तानाम्, तथैव प्रतिबन्धित-उग्रवादीनां आतङ्कवादीनां च सदस्यानां च सक्रियरूपेण समर्थनं करोति" तथा च "मानवतावादस्य आच्छादनेन" शीर्ष-रूसी-अधिकारिणां आपराधिक-अभियोगस्य उपक्रमानाम् प्रचारं करोति विदेशीय-एजेण्ट्-गैर-सरकारी-सङ्गठनानां विषये रूस-सर्वकारस्य विधानम् ।

प्रासंगिकविनियमानाम् अनुसारं रूसीसर्वकारेण "अवांछनीय"सूचौ समाविष्टानां विदेशीयानां गैरसरकारीसंस्थानां रूसदेशे कार्यं कर्तुं, शाखाः उद्घाटयितुं, सूचनासामग्रीप्रसारणं कर्तुं, सम्बद्धैः वित्तीयसंस्थाभिः सह वित्तीयसम्पत्तिव्यवहारं च कर्तुं अनुमतिः नास्ति एतेषां संस्थानां क्रियाकलापानाम् अथवा एकलक्षरूबलात् न्यूनस्य दण्डस्य (प्रायः १०,८८८ युआन्) ६ वर्षपर्यन्तं कारावासस्य च सामना