समाचारं

चीन-अमेरिका-देशयोः मध्ये संकरयुद्धं आरब्धम् अस्ति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा कथ्यते, स्मितं मुखेन कञ्चित् मा प्रहरतु! वर्तमानं अमेरिकीराष्ट्रीयऋणं ३५ खरब अमेरिकीडॉलराधिकं प्राप्तम् अस्ति अमेरिकादेशस्य स्वस्य संकटस्य समाधानार्थं चीनदेशस्य भ्रमणार्थं उच्चस्तरीयानाम् अधिकारिणः अपि प्रेषिताः कम्पनी। मया चिन्तितम् यत् अमेरिकादेशः स्वमार्गं सुधारयितुम् उद्यतः अस्ति।

परन्तु अप्रत्याशितरूपेण वार्ता आरब्धमात्रेण बाइडेन् स्वस्य पृष्ठतः युक्तिं कृत्वा चीनस्य अर्धचालककम्पनीं झोङ्ग्वेइ इत्येतत् तथाकथितसैन्यकम्पनीकालासूचौ प्रत्यक्षतया योजयिष्यति इति वक्तुं शक्यते यत् अमेरिकादेशः न इति युक्तिं कर्तुं प्रयतते तस्य प्रतिज्ञां पालयित्वा . एकस्मिन् महत्त्वपूर्णे क्षणे चीनदेशः प्रतिहत्य प्रत्यक्षतया घोषितवान् यत् सः अमेरिकनचिप्स्-इत्यस्य आव्हानं करिष्यति इति । तस्मिन् एव काले अमेरिकीविधायकाः प्रत्यक्षतया विद्रोहं कुर्वन्ति, बाइडेनस्य नियन्त्रणस्य प्रतिरोधं कर्तुम् इच्छन्ति वा। चीन-अमेरिका-देशयोः क्रीडा अन्तिमपदे प्रविशति वा ?

बाइडेन् पुनः आव्हानं करोति

चीन-अमेरिका-देशयोः चिप-युद्धस्य निर्णयः भवितुं प्रवृत्तः इति दृष्ट्वा बाइडेन् सहसा पुनः कार्यवाही करोति अपि च प्रत्यक्षतया चीनीय-अर्धचालक-कम्पनीनां प्रमुखान् सैन्य-कम्पनी-नियन्त्रण-सूचौ स्थापयति वा किं अमेरिका-देशः मृत्युपर्यन्तं युद्धं करिष्यति |.