2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▲युक्रेन राष्ट्रपति Zelensky (दत्तांश मानचित्र)
सीसीटीवी न्यूज इत्यस्य अनुसारं १८ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सायं कालस्य विडियोभाषणे अवदत् यत्,रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-देशस्य आक्रमणस्य एकं मुख्यं उद्देश्यं रूस-देशस्य अन्तः बफर-क्षेत्रस्य स्थापना अस्ति ।
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः समग्र-रक्षा-कार्यक्रमस्य वर्तमान-सर्वोच्च-प्राथमिकता रूसस्य युद्ध-क्षमतां यथासम्भवं दुर्बलं कर्तुं अधिकतमं प्रति-आक्रामक-कार्यक्रमं कर्तुं च अस्ति, यत्र कुर्स्क-क्षेत्रे कार्याणां माध्यमेन रूसी-क्षेत्रे बफर-क्षेत्रस्य स्थापना अपि अस्ति
अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।
स्रोतः |.CCTV News Client, Beijing News
निर्माता |
मुख्य सम्पादक |
सम्पादक |
गजवार्ता, अधिकानि उच्चगुणवत्तायुक्तानि सूचनानि प्राप्नुवन्तु।
उत्तरं【ग्राहिका】Elephant client download विधिं प्राप्नुत
उत्तरं【साहाय्यम्】Elephant Media इत्यस्मात् सहायतां प्राप्नुवन्तु
उत्तरं【विपणि】Elephant Mall इत्यस्य उच्चगुणवत्तायुक्ताः उत्पादाः भवतः प्रतीक्षां कुर्वन्ति