2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य वायुसेनासेनापतिः निकोलाई ओलेशुक् इत्यनेन १८ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्मिन् अन्यस्य प्रमुखसेतुस्य उपरि आक्रमणं कृतवती, येन रूसीसेनायाः रसदसप्लाई क्षमता सीमितं जातम्।
तस्मिन् एव दिने सायंकाले ज़ेलेन्स्की प्रथमवारं सार्वजनिकरूपेण अवदत् यत् रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-देशस्य आक्रमणस्य एकं मुख्यं उद्देश्यं रूस-देशे बफर-क्षेत्रस्य स्थापना अस्ति इति तस्मिन् एव काले युक्रेनदेशः वास्तवतः डोन्बास्-नगरस्य दुर्दशां न्यूनीकर्तुं कुर्स्क-नगरे आक्रमणं कृतवान् इति ज्ञातम्
▲१७ दिनाङ्के युक्रेनदेशस्य सैनिकाः रूसीसीमायाः समीपे प्रशिक्षणं कृतवन्तः
युक्रेनदेशः एकस्य पश्चात् अन्यस्य रूसी-आपूर्ति-सेतुद्वये आक्रमणं करोति
विश्लेषणम् : १.सम्भवतः दीर्घकालीनसैन्यदुर्गरूपेण क्षेत्रस्य उपयोगः
सीसीटीवी न्यूज इत्यस्य अनुसारं युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन युक्रेनदेशस्य सेनायाः १८ दिनाङ्के सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत्, "कुर्स्क्-नगरस्य दिशि अन्यः सेतुः अदृश्यः अस्ति" इति एषः शेम्-नद्याः उपरि द्वितीयः सेतुः आसीत् यः नष्टः अभवत् । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ तमे दिनाङ्के पुष्टिः कृता यत् युक्रेनदेशस्य सेना पाश्चात्त्यशस्त्राणां उपयोगेन कुर्स्कक्षेत्रे नागरिकसुविधासु आक्रमणं कृतवती, यस्य परिणामेण राज्ये सेइम्नद्याः उपरि सेतुः नष्टः अभवत्।