2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, मास्को/कीव, अगस्त १९.१९ तमे दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिसहायकः उशाकोवः मीडियाभ्यः अवदत् यत् रूसः अस्मिन् स्तरे युक्रेनदेशेन सह संवादं न करिष्यति। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ तमे दिनाङ्के बोधितवान् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे स्वस्य निर्धारितलक्ष्याणि साधयति।
उशाकोवः अवदत् यत् युक्रेनदेशः सैन्यसाहसिकं प्रारभते इति विचार्य अस्मिन् क्षणे केनचित् प्रकारेण वार्ताप्रक्रियायां प्रवेशः सर्वथा अनुचितः। सः अपि बोधितवान् यत् युक्रेनदेशे संकटस्य समाधानार्थं राष्ट्रपतिपुटिनस्य पूर्वपरिकल्पना न रद्दीकृता भविष्ये स्थितिः कथं विकसिता भवति इति कुर्स्क्-दिशि युद्धक्षेत्रस्य स्थितिः अपि अन्तर्भवति |.
ज़ेलेन्स्की १९ दिनाङ्के स्वस्य सामाजिकमाध्यमखाते प्रकाशितवान् यत् डोनेट्स्कक्षेत्रे पोक्रोव्स्क् इत्यादिषु स्थानेषु भयंकरं युद्धं निरन्तरं वर्तते, युक्रेनदेशः च अग्रपङ्क्तौ शस्त्राणि प्रदातुं बहु परिश्रमं कुर्वन् अस्ति। तदतिरिक्तं युक्रेन-सेना कुर्स्क-प्रदेशे स्वस्य निर्धारितलक्ष्याणि साधयति ।
१८ तमे दिनाङ्के सायं ज़ेलेन्स्की इत्यनेन एकं भिडियो भाषणं कृतम् यत् युक्रेन-सेनायाः समग्र-रक्षा-कार्यक्रमस्य वर्तमान-प्रमुख-प्राथमिकता रूस-देशस्य युद्ध-क्षमतां यथासम्भवं दुर्बलं कर्तुं, कुर्स्क-क्षेत्रे कार्याणां माध्यमेन च अधिकतमं प्रति-आक्रमण-कार्यक्रमं कर्तुं च अस्ति इति रूसीक्षेत्रे बफरक्षेत्रं स्थापयन्तु ।
१९ दिनाङ्के TASS इत्यस्य प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः TASS इत्यनेन सह साक्षात्कारे अवदत् यत् १८ दिनाङ्के अतीव कठिनः दिवसः आसीत् उज्बेकपक्षेण कुर्स्कनगरे अनेकाः आक्रमणाः कृताः, परन्तु... उज्बेकपक्षस्य बहुजनानाम् उपकरणानां च हानिः अभवत् । सः अवदत् यत् युक्रेन-सेना पुनः परिनियोजनं कृत्वा अन्यदिशि आक्रमणं कर्तुं प्रयतते। सः रूसीसेना स्थितिं नियन्त्रितवती, युक्रेन-सेनायाः गतिविधिषु निकटतया निरीक्षणं कृतवती, युद्धाय सज्जा च इति बोधितवान् ।
रूसस्य रक्षामन्त्रालयेन १९ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् युक्रेनदेशस्य सेना गतदिने कुर्स्कदिशि ३३० तः अधिकाः जनाः ४ टङ्काः च हारितवन्तः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः सञ्चितहानिः ३८०० तः अधिकाः जनाः ५४ टङ्काः च अभवन् ।
रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत् रूसीसेना डोन्बास्-क्षेत्रे निरन्तरं प्रगतिम् अकरोत्, डोनेट्स्क-क्षेत्रे आर्टेमोवो-नगरस्य विशाल-निवासस्य नियन्त्रणं च सहितं बहुषु क्षेत्रेषु अधिक-अनुकूल-रक्षा-रेखाः, स्थानानि च धारयति स्म